पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंबलिता। ४५ मतलबयार्थ वर्षाकालप्रभावक्रियमाणपित्तचयानुगुणयोरप्य- लदिनच्याप्त्यर्थम् । सूर्यतप्तमिति वक्तव्येऽशुग्रहणं मेघावरणर- म्ललवणयोरुपयोगः कर्तव्य इति दर्शितं भवति ॥३३-३९॥ हितांशुसूर्यग्रहणार्थम् । संतप्तमित्यत्र संशब्दः परितस्तापोप- वर्याशीतोचिताङ्गानां सहसैवार्करश्मिभिः । दर्शनार्थः । एवं निशीत्यादि व व्याख्येयम् । चन्द्रांशुग्रणेन तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति ॥ ४०॥ व निशि सौम्यांशुसंवन्धं लक्षयति । कालेनेति प्रभावेण । शरद्विधिमा-बर्पयादि । उचितम् अभ्यस्तम्, 'उच पक्वमिति वास्खभिनवभूमिसंवन्धजनितपैच्छिल्यव्यम्ललादि- समवाये' इत्यन्साद्धातोः, शीतमुचितान्यझानि शीतोचितानि । दोपरहितम् । यतः पक्वं ततो निर्दोषं दोपाजनकमित्यर्थः । अग- सहसैवेति पदेनाक्रमेण शरदि तीव्रातपसंवन्धादनभ्यस्तात स्त्येनाविपीकृतमित्यगस्त्योदयेनप्रभावाद्वर्षासु मेघसंवन्धोरगलू- पित्तप्रकोपो न्याय्य इति दर्शयति । आचितमिति वासु । प्राय | तादिसंवन्धात्सविषमविषं भवतीति वाच्यम् । हंसोदकमित्येवं- इत्यनेनेव वर्षासु तु पित्तचयप्रतिकूलं विधि प्रयत्नेनाचरतो न भूतोदकस्य संज्ञा । हंसशब्देन सूर्याचन्द्रमसावभिधीयेते, भवति पित्तचयः । शरदि तु प्रकोपो न भवतीति दर्शयति । ताभ्यां शोधितमुदकं हंसोदकम् । यदि वा हंससेवायोग्यमुदकं, एतत्र सामान्यन्यायेन श्लेष्मणो धातस्य च चयप्रकोपयोद्धि- हंसाः किल विशुद्धमेवोदकं भजन्ते । अवगाहश्चिरं जलावस्था- व्यम् । यदि वा, प्रायः पित्तं प्रकुप्यति श्लेष्मा चानुवलत्वेने- | नम् ॥ ४५-४६ ॥ सर्थः। यदुक्तं “तस्य चानुवलः कफः" इति ॥४०॥ शारदानि च माल्यानि वासांसि विमलानि च । तत्रानपानं मधुरं लघु शीतं सतिक्तकम् । शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ॥४७॥ पित्तप्रशमनं सेन्यं मात्रया सुप्रकाशितैः ॥४१॥ शारदानीति भाल्यविशेषणमनार्तवकुसुमनिषेधार्थम् । प्र- लचित्यग्निसन्धुक्षणार्थम् । अत्र बहेः समानेनापि पित्तेन दोष इति निशाप्रवेश एव परं चन्द्ररश्मिसेवा, नोपरि, शि- द्रवांशसंभवेनाग्निमान्धं क्रियते च । यदुक्तं ग्रहण्यध्याये "आ- शिरभयात् । अत्र पूर्वर्तुसात्म्यपरित्यागो भविष्यदृतुसात्म्या- प्लावयद्धन्वनलं जलं तप्तमिवानलम्" । उत्सर्गसिद्ध एव भो- भ्यासश्च पूर्ववन्तसप्ताहागाम्यखादिसप्ताहयोः कर्तव्यः । जनस्य मात्रायत्त्वे मात्रयेति वचनं मात्रातिक्रमेणेह विशेपतो | यदुक्तं वाग्भटे-"ऋत्वोरन्त्यादिसप्ताहावृत्तुसन्धिरिति स्मृतः। भूरिदोपत्रदर्शनार्थम् । सुप्रकाहितैः सुबुभुक्षितैः ॥४१॥ तन्न पूर्वो विधिस्त्याज्यः सेवनीयः परः क्रमात्" इति ॥४॥ लावान्कपिखलानेणानुरभ्रान् शरभान शशान् । | इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम् । शालीन्सयवगोधूमान्सेव्यानाहुर्घनात्यये ॥४२॥ उपशेते यदौचित्यादोकसात्म्यं तदुच्यते ॥ ४८ ॥ तिक्तस्य लर्पिपः पानं विरेको रक्तमोक्षणम् । उपसंहरति-इत्युक्तमित्यादि । ऋतुसात्म्यप्रसङ्गेनाभ्या- धाराधरात्यये कार्यमातपस्य च वर्जनम् ॥ ४३॥ ससात्म्यं दर्शयति-उपशेते. इत्यादि । उपशेते सुखयति, वसां तैलमवश्यायमौदकानूपमामिपम् । अपथ्यमपि सद्विकारं न जानयति । कुत इत्याह-औचि- क्षारं दधि दिवास्वप्न प्राग्वातं च विवर्जयेत्॥ ४४ ॥ | खादभ्यासादित्यर्थः । अपथ्यमपि हि निरन्तराभ्यासाद्विपमि- उरत्रो मेपः । घनात्यय इति पुनर्वचनं शरत्प्रवेश एव वाशीविपस्य नोपघातकं भवतीति भावः ॥ ४८ ॥ एतदुक्तविधिकरणं गन्थाधिक्यात्सूचयन्निति व्याख्यानयन्ति। देशानामामयानां च विपरीतगुणं गुणैः । पदयामः-पर्यायशब्दानां पुनः पुनः करणे यत्तु तात्पर्य सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च ४९ शास्त्रे प्रतीयते तत्र तदेव वाच्यं, यत्र तात्पर्यान्तरं न प्रती- देशसात्म्यं रोगसात्म्यं च दर्शयति-देशानामित्यादि । यते तत्र वाक्यभेदेनैव पुनरभिधानमिति । धाराधराणां मे-देशानामानूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं घानामलयोऽदर्शनम् । तेन, अव्यक्तायां शरदि तिक्तसर्पिःपानं सेहगौरवविपरीतगुणरीक्ष्यलाघवयुक्तं धन्वजानलमांसमध्वादि विरेकादि च कार्यम् । क्रमश्चात्राचार्याभिप्रेतः, तेन प्रथमं स- | अदनीयम् आद्यं, चेष्टितं च व्यायामादि, देशसात्म्यमिच्छ- पिप्पानं, तेन पित्ताप्रशान्तौ विरेकः, तेनाप्यशान्तौ शोणित- न्यायुर्वेदविद् इत्यर्थः । एवमामयानां च विपरीतगुणमित्यादि दुष्टौ च सत्यां रक्तमोक्षणं, रक्तंचान कालखभावाद्देष्यत्येव व्याख्येयम् । गुणशब्दश्चेह धर्ममात्रवचनः । यथोच्यते- प्रायः । यदाह-"शरत्कालखभावाच शोणितं संग्रदू- "द्रव्यगुणः" द्रव्यधर्म इत्यर्थः । तेन विपरीतप्रभावादीनामपि घ्यति" ॥ ४२-४४॥ ग्रहणं भवति । आमयशब्देन चामयहेतुरपि गृहीतव्यः । दिवा सूर्यांशुसंतप्तं निशि चन्द्रांशुशीतलम् । ततः आमयविपरीतानां आमयहेतुविपरीतानां च तथा प्र- कालेन पक्वं निर्दोपमगस्त्येनाविपीकृतम् ॥ १५॥ भाववैपरीत्यात्तद्विपरीतार्थकारिणां च ग्रहणं भवति । तदुदाह- हंसोदकमिति ख्यातं शारदं विमलं शुचि । रणमिष्टं यथावसरं निदाने करिष्यामः । आद्यग्रहणेनौपधा- स्नानपानावगाहेषु हितमम्बु यथामृतम् ॥ ४६ ॥ हारयोग्रहणम् । चेष्टितशब्देन खप्नाभ्यनादीनां ग्रहणं व्याख्ये- दिवेलादि ।-सूर्याशुतापादेव दिवेति लब्धे दिवेति सक यम् ॥४९॥