पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ चरकसंहिता। [सूत्रस्थानम् वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः। वेति मद्यस्य स्वभावपाकाभ्यामम्लस्य श्रीमविरुद्धत्वेन, मुबह- कायाग्निं वाधते रोगांस्तस्तः प्रकुरुते बहुन् ॥ २२॥ दकमिति मद्यसात्म्यस्यैच, मद्यस्योष्णाम्ललाछपवादार्थ बहु- तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत् । तरपानीयं प्रक्षिप्य पातव्यमिति दर्शयति; ते तत्फलति यद्- गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत् ॥ २३ ॥ मद्यं ग्रीप्मे न पातव्यमेव तावत, मद्यसात्म्यानां मद्यत्याने व्यायामोद्वर्तनं धूमं कवल ग्रहमानम् । सात्म्यत्यागजा रोगा भवन्ति । तेन तस्याल्पं वा मुबहृदकं सुखाम्बुना शौचविधि शीलयेत्कुसुमागमे ॥ २४ ॥ वा देयमित्यर्थः । मुक्ताव मणिर्मुक्तामणिः, ग्रीष्मकाले चण्डातपे चन्दनागुरुदिग्धाको अवगोधूमभोजनः । मध्याद इत्यर्थः । मैथुनोपरतिस्तु दिवानिशं योद्धव्या॥२७-३१॥ शारभं शाशमैणेयं मांसं लावकपिञ्जलम् ॥ २५ ॥ आदानदुर्बले देहे पक्ता भवति दुर्बलः। भक्षयेन्निगदं सीधुं पिवेन्माध्वीकमेव वा । स वर्षास्वनिलादीनां दृपणैर्वाध्यते पुनः ॥ ३२ ॥ वसन्तेऽनुभवेत्स्त्रीणां काननानां च यौवनम् ॥२६॥ वर्षाविधिमाह--आदानेलादि। अहम्य दुर्वलत्वे पक्तापि वसन्त इत्यादिना वसन्तविधिमाह,-निचितः संचितो वसन्तपूर्वकाले, ईरितो विलायितो वसन्ते, कायाग्निमिति । वली भवतीति व्युत्पादितम् । स इति दुर्बलो वहिः, अनिला- दुर्वलो भवति, देहबलानुविधायित्वाद्वदः । एतच बलिनां कायनिवर्तकमनिं जाठर, न तु धालग्निविशेषमात्रम् । तत | दीनामित्लनिलप्रधानानाम् ॥ ३२ ॥ इत्यत्र चकारो लप्तनिर्दिष्ट योद्धव्यः, तेन ततोऽनिवधाचेत्यर्थः। यदि वा ततोऽग्निवधानन्तरं वमनादीनि, वमनप्रधानानि भूवाप्पान्मेनिस्यन्दात्याकादम्लाजलस्य च । तेन, आदानमध्यत्वेन यदि वातपित्तप्रकोपस्तथाविधो भवति वर्पास्वग्निवले क्षीणे कुप्यन्ति पवनादयः ॥ ३३ ॥ तदा विरेचनास्थापनानुवासनानामपि प्रवृत्तिर्भवति । शिरोवि- तस्मात्साधारणः सर्वो विधिर्वसु शस्यते। रेचनं तु कफजयार्थ कर्तव्यमेव । वसन्तशब्देन वसन्तं प्रति त्रो उदमन्थं दिवास्वप्नमवश्यायं नदीजलम् ॥ ३४ ॥ वोद्धव्यः । येन, दोपचर्यार्थ पञ्चकर्मप्रवृत्त्यर्थ चाऽभिधातव्य- व्यायाममातपं चैव व्यवायं च विवर्जयेत् । प्रायडातुक्रमेण फाल्गुनचैत्री वसन्तो भवति, न वैशाखः । पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् ३५ अनेनैवाऽभिप्रायेण पूर्वश्लोकेऽपि सामान्येन निचित इति कृतं, | व्यक्ताम्ललवणस्नेहं वातवर्पाकुलेऽहनि । न तु हेमन्ते निचित इति । हेमन्त इत्युक्ते हि रसोत्पत्तिकमाभि- | विशेषशीते भोक्तवपास्वनिलशान्तये ॥ ३६॥ हितमार्गशीर्षपोपात्मके हेमन्ते प्राकृतलाद्दोपचयो वुध्यते, स | अग्निसंरक्षणवता यबगोधूमशालयः । च नाभिप्रेतः । उक्तस्तु दोपचयादिक्रमोक्तपीपमाघात्मके हे- पुराणा जालैमौसभॊज्या यूपैश्च संस्कृतैः ॥ ३७॥ मन्ते श्लेग्मचयः । सुखाम्बुना सुखोग्णाम्बुना, लावकपिल पिवेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा। मांसमिति संवन्धः । भक्षयेदिति च्छेदः । अनुभवेदिति भा. | माहेन्द्रं तप्तशीतं वा कोपं सारसमेव वा ॥ ३८ ॥ पया श्लेष्मक्षयार्थ स्तोकमैथुनमनुजानाति ॥ २२-२६॥ प्रघोद्वर्तनं स्नान गन्धमाल्यपरो भवेत् । मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः । लघुशुद्धाम्वरं स्थानं भजेदलेदि वार्पिकम् ॥ ३९ ॥ स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥२७॥ वासु वातादयः कुतः कुप्यन्तीत्याह-भूवाप्पादित्यादि । शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः । भूवाप्पः प्रभावादेव त्रिदोपकोपनः । मेघनिःस्यन्दो वातश्लेप्म- भृतं पयः सशाल्यन्नं भजन ग्रीमे न सीदति ॥२७॥ कारकः । अम्लपाकता जलस्य वर्षाखभावकृता पित्तश्लेप्म- मद्यमल्पं न वा पेयमथवा सुवहृदकम् । करी । अग्निवले क्षीण इत्यनेनाऽऽदानाहितमग्निमान्द्यमपि लवणाम्लकट्टप्णानि व्यायामं च विवर्जयेत् ॥२८॥ दोपप्रकोपकमिति दर्शयति । अग्निमान्धं चापाकविपाकाभ्यां दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले । कफपित्तकारि धातुपोषकरसानुत्पादाच धातुक्षयेण वातकारि । भजेचन्दनदिग्धाङ्गः प्रवाते हय॑मस्तके ॥ २९ ॥ एतेन वासु वहिमान्येन वातादिकोपः वातादिकोपेन च वहिमा- व्यजनैः पाणिसंस्पर्शश्चन्दनोदकशीतलैः । न्यमिति दर्शितम्। यदुक्तं वाग्भटे "भूबाप्पेणाम्लपाकेन मलिनेन सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥ ३०॥ | च वारिणा । वहिनैव च भन्देन तेप्पियन्योऽन्यदूपिपु” । सा- काननानि च शीतानि जलाजि कुसुमानि च । धारणो विधिः कार्यस्त्रिदोषन्नोऽग्निसन्दीपनश्च । उदकप्रधानो ग्रीष्मकाले निपेवेत मैथुनाद्विरतो नरः ॥ ३१ ॥ मन्थ उदमन्थः । पानमुदकादि, भोजनं रक्तशाल्यादि तयोः मयूखैरियादिना ग्रैष्मविधिमाह--मयूखैत्तेजोभिः, स्नेहः | संस्काराः संस्कारवन्त्यनपानानीत्यर्थः । क्षौद्रं च यद्यपि वात- ‘सार इत्यर्थः, पेपीयतेऽत्यर्थ पिवति । मन्धः-"सक्तवः प्रकोपि तथापि वार्पिकक्लेदशमनार्थ खल्पमात्रया क्षौद्रान्ति- सर्पिपा युक्ताः शीतवारिपरिष्ठताः । नात्यच्छा नातिसान्द्राश्च तपदेन विहितम् । विशेषात् शीत इति हेतुगर्भविशेषणम् । ते- मन्थ इत्यभिधीयते” । मद्यमल्पमित्येकान्तमद्यसात्म्येन, न- । नात्यर्थशीते दिवसे यस्मान्महात्ययस्य वातस्य कोपो भवति