पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंबलिता। शीते शीतानिलस्पर्शसंवृद्धो बलिनां बली। चली बहिर्यदा युक्तं गुरुभूतं चान न लभते, तदा देह रस पक्ता भवति हेमन्ते मात्राहयगुरुक्षमः ॥९॥ हिनस्ति क्षयं नयति, देहर्ज देहजातं धातुरूपं रसमित्यर्थः । स यदा नेन्धनं युक्तं लभते देह तदा । अत इन्धनाभावे सति रसधातुक्षयाद्वायुः प्रकुप्यति । हेमन्ते रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति ॥१०॥ हेवन्तरमाह वातकोपे-शीतः शीत इति । यस्मादयं शी- तसाचपारसमये लिग्नाम्ललवणान् रसान् । तगुणो वायुः, तत्मात् शीतकाले हेमन्तलक्षणे समानं कारण- औदकानूपमांसानां मेध्यानामुपयोजयेत् ॥ ११ ॥ मासाद्य कुप्यतीत्यर्थः । अतो वृद्धो वायुः, मेखिनो यथाऽग्नि- विलेशयानां मांसानि प्रसहानां भृतानि च । वृद्धि करोति, न तु वैषम्यमनतिवृद्धलात, तथानिवृद्धिमेव भक्षयेन्मदिरां शीधुं मधु चानुपिवेन्नरः ॥ १२ ॥ करोति । यदुक्तं-"मेदसावृतमार्गलाद्वायुः कोष्ठे विशेषतः । गोरसानिक्षुविकृतीर्वसां तैलं नबौदनम् । चरन् सन्धुक्षयलमिमाहारं शोपयत्यपि" 1 इत्यादिनाऽटी नि- हेमन्तेऽभ्यस्यतस्तोयसुष्णं चायुन हीयते ॥ १३ ॥ न्दितीये । तस्मादिति देहजरसक्षयभयात् । प्रकरणलब्धोऽपि अभ्यङ्गोत्सादनं मूर्ति तैलं जेन्ताकमातपम् । तुपारसमय इति यत्पुनः करोति, तद्विशेपेण तुपारपाते वि- भजेभूमिगृहं चोपणमुष्णं गर्भगृहं तथा ॥ १४ ॥ शेपेण लिग्धादीनां भोजनार्थम् । मेध्यानां मेदुराणाम् । औ- शीतेपु संवृतं लेव्यं यानं शयनमासनम् । दकानूपमांसादयश्च हेमन्तकालकफचयसंवर्धका अपि महा- प्रावाराजिनकौपेयप्रवेणीकुथकास्तृतम् ॥ १५ ॥ लयवातविकारप्रतिपक्षत्वेन व्यवायादिकफचयप्रतिपक्षयुक्ति- गुरुप्णवासादिग्धाको गुरुणाऽगुरुणा सदा । द्वाराऽभिप्रेताः । औदकाः कूर्मादयोऽनपाने वक्ष्यमाणाः, शयने ममदा पीनां विशालोपचितस्तनीम् ॥ १६ ॥ आनूपाः शुकरखनादयः, विलेशया गोधाप्रभृतयः, प्रसहा आलिङ्गयागुरुदिग्धाङ्गी सुप्यात्समदमन्मथः । गोखरादयः, भृतं भन्निमिति प्रसिद्धम् । हेमन्तेऽभ्यस्यत प्रकामं च निपेवेत मैथुनं शिशिरागमे ॥ १७ ॥ इति पुनर्हेमन्तग्रहणं, हेमन्तं व्याप्यैवोष्णोदकसेवोपदर्शना- वर्जयेदन्नपानानि लघूनि वातलानि च । र्थम् । जेन्ताकः खेदविशेपो वक्ष्यमाणः । गर्भगृहं गृहकोष्ठ- प्रवातं प्रमिताहारमुदमन्थं हिमागमे ॥ १८ ॥ कम् । हेमन्त इत्यनेनार्थ लन्धेऽपि शीतेविति पदं वर्षाका- दोपकारणत्वं लग्ने ऋतुविधान निर्देशेऽभिधास्यते, वर्धमान-वारो गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौपेयं लादावपि शीतप्राप्तौ संवृतयानादिसेवोपदर्शनार्थम् । प्रा- वलप्रकर्षवत्तथा हेमन्तस्याभिप्रेतवात् तताम्मेवाने प्राह-~- शीत इत्यादिना । शीते शीतगुणयुक्त हेमन्ते, यद्यपि चा- कोपकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुधकश्चित्र- नुक्ते शीत इति विशेषणे हेमन्तः शीत एव लभ्यते, तथापि उपचितौ परिणाहेन । मैथुनसेवोपदेशथेह प्राणिनां वलयत्त्वेन कम्बलं,गुरुणाऽगुरुणेत्यगुरुवननलेपेनेलर्थः । विशालावायामेन, न पूर्व कचिद्धेमन्ते शीतत्वं प्रतिपादितमिति प्रतिपाद्यते । यदि वा यदैव हेमन्ते शीतं महद्भवति तदैव विशेषेण वहि- हेमन्त मैथुनसेवोक्ता । यदुक्तं-"तत्रापनीतहाराच प्रिया शीतप्रतीकारकत्वेन चीयमानकफविरुद्धत्वेन च सुश्रुतेन च चली. भवति, नोपकममात्रेणापि, ऋतुव्यापत्तौ शीतादियोग इति च शीत इति पदेन लभ्यते । हिमसंवन्धाद्विशेषेण शी- नार्यः खलंकृताः । रमयेयुर्यथाकामं वलादपि मदोत्कटाः” तोऽनिलः शीतानिलः विशेपेण शीतत्वं वायोर्योगवाहिलात इति ॥ ९-१८॥ शीतकालसंवन्धादेव लब्धं पुनरभिधीयतेऽमिसंरोधे हेतुलात। हेमन्तशिशिरे तुल्ये शिशिरेऽल्पं विशेषणम् । वायुर्हि हिमसंवन्धादेव वहिनिर्गच्छच्छरीरोष्मणो रोधं कृत्वा रोक्षमादानजं शीतं मेघमारुतवर्पजम् ॥ १९ ॥ कुंभकारपवनाहितपकलेप इवान्तरस्य वहेवृद्धिमावहति । ए- तस्माद्वैमन्तिकः सर्वः शिशिरे विधिरिप्यते। तेन यदुच्यतेऽसमानाच्छीतवातात् कथमग्निवृद्धिरित्येतदपा- नियातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत् ॥ २० ॥ स्तम् । नात्र शीतो वातोऽग्नित्वेन परिणमते, किंतर्हि निर्ग- कटुतिक्तकषायाणि वातलानि लघूनि च । । च्चत्तेजःप्रतीपीकृतः । शीतानिलस्य स्पर्शः शरीरसंबन्ध इत्यर्थः। वर्जयेदन्नपानानि शिशिरे शीतलानि च ॥ २१ ॥ वलिना प्राणिनां, हेमन्तखभावाली भवतिः अनेन प्राणिवलव शिशिरविधिमाह-हेमन्तेत्यादि । विशेपणं विशेपः । त्त्वमग्निबलवत्त्वे हेतुरिति दर्शयति । उक्तं च हस्तिवैद्यके वाल- शिशिरस्यादानारंभकत्वेन रोक्ष्य, तथा मेघमारुतवर्पाः शि- • गजानां नीरोगलप्रतिपादने, यथा-"अव्याहतादभिप्राया- शिरेऽधिका भवन्ति, तजं च शीतमधिकं हेमन्तादस्तीत्यर्थः। प्रीतिः प्रीतेलं वलाद् । अग्मिरत्नेश्च धातूनां वलं नाशस्ततो | तरसादिति हेमन्ततुल्यवाद्विशिष्टरौक्ष्यशीतयुक्ताला?मन्तिको रुजाम्" इति । मात्रया यद् गुर्वतिमात्रमित्यर्थः, द्रव्यतश्च | विधिः । नियातमुष्णं त्विति तुशब्दः पक्षान्तरपरिग्रहार्थः । द्रव्यखभावतश्च यद् गुरु नवधान्यादि, तत्क्षमः । एवंभूतो हेमन्तोक्तनिवातोष्णगृहाच्छिशिरे रूक्षातिशीतेऽधिकमुष्णं गृह- माश्रयेदित्यभिप्रायः केचिदनाऽसेव्यप्रतिपादक ग्रन्थं पठन्ति १ सान्यमिति पाठः। स लनार्षः॥१९-२१॥