पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ चरकसंहिता। [सूत्रस्थानम् तादिभिस्तदा सूर्यरस सोमपरिपन्धिनो हतबललात् । शिशि-घुत्कर्षश्च कालविशेषप्रभावशतः कार्यदर्शनादुन्नेयः । अभि- राभिः शीताभिः, शश्वदिति छेदः, सौम्बः सोमगुणप्रधानः, वर्धयन्त इति वचनाद यथान्काले निशानीनां अतिवृद्धिः आग्नेयममिगुणप्रधानमप्रतिहतवलन्वेनेत्यर्थः । नन्वेतायतै- | सूत्र्यते, तेन न तदेकरसखम् । अत्र च क्रमबद्राक्ष्योत्पत्तिनि- वादित्यचन्द्रवातानां चलबत्त्वमवलयत्वं च कथं भवतीत्याह--- साधुत्पती अपि दौर्बल्योत्पत्ती कारणं, बन, शक्ष्यमुत्पाद- तावेतावित्यादि ।—कालो देवतारूपः, स च निल्वरूपोऽपि । यन्त इति तितकपायकटुकानभिवर्धवन्त इति न हेनुगर्भ- प्राणिनामदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबल- । विशेषणद्वयं रखा दविल्यनावहन्तीत्युक्तम् ॥ ६॥ वायुवलसोमबलादीन् करोति । खभावः सूर्यस्य सौम्यांशक्ष चर्याशरद्धेमन्तेश्वृतुपु तु दक्षिणाभिमुखेऽक का- यकर्तृलादियोर्विरुक्षणादिः सोमस्याप्यायनादिः, मागौं । लमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याह- दक्षिण उत्तरश्च, तत्र दक्षिणः कर्कटादयो धनुरन्ताः, मक- तबले माहेन्द्रसलिलप्रशान्नसन्तापे जगल्यरूक्षा रादिरुत्तरः । एते च कालखभावमार्गपरिग्रहा यथासंभवं ' रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रम तत्र बल- योद्धव्याः । न हि सोमे मार्गपरिग्रहः कंचिद्विशेषमावहति । मुपचीयते नृणामिति ॥ ७ ॥ वायोश्च मार्गपरिग्रह एव नास्ति । परिगृहीताः संबद्धाः, का वत्यादि 1 तुशब्दः पूर्वपक्षत्र्यानी, दक्षिणाभिमुन्थे लादीनां निवृत्तिप्रत्ययभूता निष्पत्तिकारणभूताः, उपदि- दक्षिणाशां गन्तुमुद्यत एवार्के, तेन बिगुवोमयोपलक्षितमध्य. श्यन्ते आचारिति शेपः । कालः संवत्सरोऽयनद्वयं च,म- देशादुत्तरेण वर्तमानोऽपि रविर्यदेव दक्षिणाशां गन्नुमुद्यतो तवः शिशिरादयः, देहस्य बलं देहवलम् । अन्ये तु त्रुवते--: भवति तदेव क्षीयमाणवलो भवति, उत्तराशागमनप्रजापहि- संवत्सरस्यायनद्वयस्य च बहनुमेलकरूपलानुग्रहणेनैव अहणं तबलप्रकर्पतया तु स्तोकस्तोकसमापनीय मानवलोऽपि तथा लब्ध, कालग्रहणमृतुविशेषणं, तेन कालरूप ऋतुरिति : दुर्वलो न लक्ष्यते । एवमुत्तरायणेऽपि ब्याख्नेयम् । कालः स्त्रीणामेवातवदर्शनं यतुतक्षाययंते । प्रत्ययभूता इलन । पूर्व व्याख्यातः, मार्ग इह दक्षिणाभिमुखः, मेघय वानो भूतशब्द उपमाने । केचिद्वयाख्यानयन्ति–अर्कवायू इत्येक- : मेघवातः, वर्षणं वर्षः, एतरभिहतमतापेऽर्क 'इति संपन्धः। तया पठिला सोमवेति यत्पृथक् पठति, तेनार्कवायोमिलि. वातस्त्रिह मेघसंबन्धाहितशयोऽर्कतापपरिपन्धी भवति, श- तयोरादानं प्रति कारणत्वं, विसर्ग प्रति पृथगेव सोमस्य ! शिनोऽच्याहतवलय सूर्यस्य परिपन्थिनोऽभिहतप्रतापनादनु- कारणवमिति दर्शयति । एवंवलहरणवलकरणादिवपि योद्ध- , गुणमेघवातवर्पणयोगाय । जगति स्थावरजाने । अत्र च व्यम् ॥ ५॥ ' पृथिव्यग्निभूयिष्टलादम्लः सलिलाग्निभूयिष्ठलावण युक्त, तत्र रविर्भाभिराददानो जगतः स्नेहं चायवरतीब-तत्कथं सौम्ये विसर्ग तयोश्चाग्नेययोः उत्पाद इति न वाच्यम् । रूक्षाश्चोपशोपयन्तः शिशिरवसन्तनीप्मेप्वृतुपु य- यतो वलप्रकर्पयतोऽर्कस्य क्षीयमाणवलस्यापि विपुवपर्यन्तं थाक्रमं रौक्ष्यमुत्पाद्यन्तो सक्षानसान तिक्तकपायक- बलवत्त्वमस्त्येवेति व्युत्पादितगेत्र ॥ ७ ॥ टुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति ॥६॥ भवन्ति चान। तत्रेत्यादि । आददान इत्युच्छोपयन् , जगतः स्थावर- आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम् । जान्नमस्य, स्नेहं सारं सौम्यभागमित्यर्थः । न केवलं रविः, मध्ये मध्यवलं त्वन्ते श्रेष्ठमने विनिर्दिशेत् ॥ ८॥ वायवश्च शोषयन्तः स्नेहमिति संवन्धः, 'तीवाश्च रूक्षाश्च ती- संप्रति शिशिरादो बलहासः प्रतिपादितो वादी च बलो- व्रक्षाः, यदि वा ती रौक्ष्य येषां ते तीनरीक्ष्याः एतच्चादाने त्कः । तत्र शिशिरे दुर्बला, वासु बलवन्तः प्राणिनो भव- तीनेण रविणा संवन्धाद्वायोर्भवति योगवाहित्राद्वायोः । उक्तंन्तीलादिदुग्रह निपे माह-आदायन्ते चेत्यादि । विस- हि-"योगवाही परं वायुः संयोगादुभयार्थकृत्" इत्यादि । गैस्यादौ वर्षासु, आदानस्यान्ते ग्रीप्मे दौर्बल्यं प्रकर्ष प्राप्तं निर्दि- यथाक्रममिति शिशिरे रोक्ष्यं अल्पं, तिक्तं रसमपंच दौर्बल्यं शेदिति संबन्धः । तथा मध्ये विरार्गस्य, शरदि आदानस्य मध्ये तथा वसन्ते मध्ये रौक्ष्यं, कपायं रसं, मध्यं दौर्बल्यं, तथा वरान्ते मध्यं नातिक्षीणं नातिवृद्धं वलं विनिर्दिशेदिति योज्यम् । , ग्रीष्मे प्रकृष्टं रौक्ष्य, कटुको रसं, मच दौर्बल्यं दर्शयति । तथान्ते विसर्गस्य हेमन्तेऽथ च प्रथमे आदानस्य शिशिरे यद्यपि च कपायो रसो रूक्षतमः फटुकश्च रूक्षतरः, यदुक्त श्रेष्ठं वलं विनिर्दिशेदिति योजना । एवं मन्यते---विसर्गप्रक- "रौक्षात्कपायो रूक्षाणां प्रवरो मध्यमः कटुः" इत्यादि । री- पाहितबलप्रकर्षः पुरुप आदानस्यादौ शिशिरे रतोकक्षीयमाण- क्ष्यप्रकर्षश्च ग्रीष्मे, मध्यमवलं च रौक्ष्यं वसन्ते, तथापि वा- वलोऽपि वलवान् भवति, यथा-पौषमासान्ताहितवृद्धिप्रकर्पा य्वग्मिगुणवाहुल्यात्कटुकस्य वाय्वग्निगुणवहुले ग्रीष्मकालएवो- निशा माघफाल्गुनयोः क्षीयमाणापि दिवसान्याहत्येव भवति । त्पत्तिः । पवनपृथिव्युत्कर्षवति तु वसन्ते च पवनपृथिव्युत्क- अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोश्च मध्यमं बलं पजन्यस्य कषायस्योत्पत्तिः । यदुक्तं “वाय्वनिगुणभूयि- बोद्धव्यम् । एवं कालतुरसदेहबलकारणखमर्कादीनां च्यवस्था- ष्ठलात्कटुकः, पवनपृथिव्यतिरेकात्कपायः" इति । पृथिव्या- | पितम् ॥८॥