पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंवलिता। ४१ कर्तव्यं तदाह-वृत्त्युपायानिलादि । वृत्तिर्वर्तनं, तस्यो- धादित्यशितपीतलीटजग्धात , वर्णश्चेति चकारेण पूर्वाध्यायो- पायाः कृष्यादयो धनैपणायां तितपणीये वाच्याः । शमः क्तसुखायुपी अपि गृह्यते । यदि वा वलवर्णाभ्यामेव नान्त- शान्तिः अध्ययनं वेदाध्ययनं निपेवेतेति संवन्धः । एवं सति रीयं कृत्स्नं धातुसाम्यकार्य सुखादि गृह्यते । विदितमित्यनेन मुन्नं समश्नुते प्राप्नोति । एतेन कृयादिभ्योऽश्रेः शान्लध्यय- सम्यक् ज्ञानपूर्वकमृतुसात्म्यानुष्ठानं दर्शयति । चेष्टाग्रहणेन नाभ्यां धर्मः, अर्थधर्माभ्यां च सुखलक्षणः काम इति त्रिवर्गा- व्यवायच्यायामाभ्यशादीनां ग्रहणम् । चेष्टाहारव्यपाश्रयं चेष्टा- नुशानं दर्शितं भवति ॥ १.०१ ।। हारगोचरम् ॥ १-३॥ तत्र श्लोकाः। इह खलु संवत्सरं पडङ्गमृतुविभागेन विद्यात्। माना द्रव्याणि मात्रांश्च संश्रित्य गुरुलावधम् । तत्रादित्यस्योदगयनमादानं च त्रीनृतून शिशिरादीन् द्व्याणां गर्हितोऽभ्यासो येषां येषां च शस्यते १०२ ग्रीष्मान्तान व्यवस्येत्, वर्षादीन पुनहेमन्तान्तान अशनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना । दक्षिणायनं विसर्ग च ॥४॥ धूमपानगुणाः कालापानमानंच यस्य यत् ॥१०॥ ऋतुज्ञानमन्तरतुसात्म्यज्ञानं न संभवतीत्युतूनामुपयुक्तख- व्यापत्तिचिह्नं भैषज्यं धूमो येपां विगर्हितः। रूपज्ञानार्थमाह-इहेत्यादि । ऋतुप्रतिपादनप्रस्तावे संव- पेयो यथा थन्मयं च नेत्रं यस्य च यद्विधम् ॥ १०४॥ त्सरं विद्यादिति संवत्सरप्रतिपादनमृतूनामेव मिलितानां संव- नस्ताकर्मगुणा नस्ताकार्य यच्च यथा यदा । त्सरप्रतिपादनार्थम् । मेलकश्च बुच्या व्यवाहियते न तु परमार्थत भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत् ॥ १०५ ॥ ऋतूनां मेलकोऽस्ति । ऋतूनां संवत्सरात्मकत्वं पुनः पुनस्त यदर्थ यानि चास्येन धार्याणि कवलनहे। एवर्तवः परावर्तन्त इति ज्ञानार्थमवश्यं प्रतिपादनीयम् । इ- तैलस्य ये गुणा दृष्टाः शिरस्तैलगुणाश्च ये ॥ १०६॥ हेतीह प्रकरणे पडझं विद्यादित्यन्यन्न तु रोगभिपग्जितीयादी कर्णतैले तथाझ्यङ्गे पादाभ्यॉऽगमार्जने । तत्तत्कार्यवशादन्यथापि । उक्तंच-"शीतोष्णवर्षलक्षणः रूपाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे ॥१०७॥ काल" इति । पडङ्गमिति समाहारे द्विगुः, ऋतुव्यतिरेकेण सं- शौचे संहरणे लोम्नां पादत्रच्छनधारणे । वत्सरस्याविद्यमानखात् । यदि वा समुदायिभ्योऽन्यः समु- गुणा मात्राशितीयेऽसिंस्तथोक्ता दण्डधारणे॥१०॥ दाय इत्याश्रिल बहुव्रीहिः कार्यः । तत्रेति ऋतुविभागकथने, उदगुत्तरां दिशं प्रति अयनं गमनम् । आददाति क्षपयति इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते लोकस्थाने पृथिव्याः सौम्यांश प्राणिनां च थलमियादानम् । श्रीन् शिशि- मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः । रादीनिलनेनैव लव्धेऽपि ग्रीमान्तत्वे ग्रीष्मान्तानिति शिशि- मात्रेत्यादि । --अध्यायार्थसंग्रहः, मात्रोक्ता “यावद्ध्यस्या- रस्यादिरिति विग्रहस्य तथाऽऽदिशब्दस्य प्रकारवाचितायाः शनम्" इलादिना । तथा द्रव्याणि "तत्र शाली" इत्यादिना प्रतिपेधार्थम्। एवं हेमन्तान्तानिति व्याख्येयम् । दक्षिणा मात्रां चाथिल गुरुलाधवमिति "प्रकृतिलघून्यपि मानामेवा- दिशं प्रति अयनं दक्षिणायनं, विसृजति जनयसाप्यमंशं पेक्षन्ते" इलोवं प्रकारेणोक्तम् । पानस्य मानं पानमानम् प्राणिनां च वलमिति विसर्गः । संज्ञाप्रणयनं च व्यवहारार्थ, "आपानास्त्रिनयत्रयः" इत्यादि । नस्तःकार्य यदिति “अ- | निरुक्तिप्रतीयमानार्थप्रतिपादनार्थ च ॥ ४ ॥ पुतलं", यथेति "पिचुना" इत्यादि । यदेति "प्रावृट् शरद्" विसर्ग पुनर्वाययो नातिरुक्षाः प्रवान्तीतरे पुन- इत्यादि । शेपं सुगमम् ॥ १०२-१०८॥ रादाने, सोमन्चाव्याहतबलः शिशिराभि भिरापू- इति मात्राशितीयः पञ्चमोऽध्यायः। रयन् जगदाप्याययति शश्वदतो विसर्गः सौम्यः आदानं पुनराग्नेयं ताचेतावर्कवायू सोमश्च काल- पष्ठोऽध्यायः । स्वभावमार्गपरिगृहीताः कालतुरसदोपदेहवलनि- अथातस्तस्याशितीयाध्यायं व्याख्यास्यामः॥१॥ वृत्तिप्रत्ययभूताः समुपदिश्यन्ते ॥५॥ इति ह साह भगवानात्रेयः ॥२॥ विसर्गधर्म निर्दिशति विसर्गे-पुनरिलादि । यद्यपि चा- तस्याशिताद्यादाहारा(लं वर्णश्च वर्धते । दानमादौ पठितं तथापि प्रतिलोमतन्त्रयुक्त्याऽऽदौ निसर्गगु- तस्य सात्म्यं विदितं चेष्टाहारव्यपाश्रयम् ॥३॥णकथनं, यदि वा प्रथममादानस्योत्तरायणरूपस्य प्रशस्तवादग्रे. मात्राशितीये मात्रावदाहारस्य बलादिहेतुत्वं प्रतिपादितं, ऽभिधानम् , इह तु पिसर्गस्य बलजनकत्वेनाभिप्रेतत्वादने- तच तुसात्म्यापेक्षकृतस्याहारस्य भवति; तेन, तुप्रविभा-न्दीकृतरौक्ष्याः प्रवान्तीति । इतरे पुनरादान इति–अप्रशा- ऽभिधानम् । नातिरक्षा इति सौम्यविसर्गकालसंबन्धे म- गपूर्वकमूतुसात्म्याभिधायकं तस्याशितीयं ब्रूते । अशिता-तातिरक्षाश्चाग्नेयादानसंबन्धाहितहक्षलान् । सोमश्वेलादि प्र- १ तस्वनुसारन्यमित्यय यस्येति पायो नातिसमीचीनः । कृतेन विसर्गण संबध्यते, अव्याहतवल इति कालमार्गमेघवा-