पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् न चाभिघाताभिहतं गानमभ्यगासेविनः । धन्यं मङ्गल्यमायुप्यं श्रीमद्यसनसूदनम् । विकारं भजतेऽत्यर्थ बलकर्मणि वा कचित् ॥ ८५॥ हर्षणं काम्यमोजस्यं रत्नाभरणधारणम् ॥ ९४ ॥ हन्योरित्यादि स्नेहगण्डूपगुणः । नित्यमित्यादि निषेवणादि- मेध्यं पवित्रमायुप्यमलक्ष्मीकविनाशनम् । त्यन्तं शिरस्तैलगुणः । मूभिंतैलनिपेवणादित्युत्तोऽपि स्नेहा- पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः ॥ ९५ ॥ शिरस इति यत्करोति, तेन, यावता तैलेनाशिरः स्यात्ताव- पौष्टिकं वृष्यमायुप्यं शुचिरूपविराजनम् । न्मूर्ध्नि तैलं सेव्यमिति दर्शयति । स्नेहाभ्न्यज्ञादित्यादि उपाशलेह- केशश्मश्रुनखादीनां कल्पनं संप्रसादनम् ॥ ९६ ॥ दानम् । अक्षो रथस्य चक्रनिबन्धनकाष्ठम् । वहुदृष्टान्त- चक्षुप्यं स्पर्शनहितं पादयोर्व्यसनापहम् । करणं तु कस्यचित्किंचित्प्रसिद्ध भविष्यति । न हि सर्व सर्वत्र चल्यं पराक्रमसुखं वृष्यं पादत्रधारणम् ॥ ९७ ॥ प्रसिद्धमित्यभिप्रायेण यदि वा स्नेहस्य नानाकार्यशक्त्युपदर्शना- 'इतेः प्रशमनं वल्यं गुप्त्यावरणशंकरम् । र्थम् । स्पर्शनेन्द्रिये वायुरधिकः । वैद्यकदर्शने पात्रभौतिकला- | धर्मानिलरजोऽम्बुम्नं छत्रधारणमुच्यते ॥ ९८ ॥ दिन्द्रियस्येत्यर्थः । “खच्यश्च परमोऽभ्य' इति चकाराद्वात- स्खलतः संप्रतिष्ठानं शभ्रूणां च निपूदनम् । हितश्च खच्यश्च, एतेनाश्रितवाताधिकस्पर्शनेन्द्रियस्य आश्न- अवष्टम्भनमायुप्यं भयनं दण्डधारणम् ॥ ९९ ॥ यस्य च सन्चो हित इत्युक्तं भवति । वलेन संपाद्यं कर्म श्रीमदिति शोभायुक्तम्, परिपदि शस्तं पारिपदं, शस्तं वलकम गुरुभारहरणादि ॥ ७५-८५ ॥ माझल्यम् । व्यसनं सर्पपिशाचाद्यभिघातः । रनवदाभरणानि, सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः। रत्नं तु विशुद्धमाणिक्यहीरकमुक्ताफलसुवर्णादि । शौचाधानं भवत्यम्यङ्गनित्यत्वान्नरोऽल्पजर एव च ॥८६॥ पानीयेन मृदा च । अभीक्ष्णशः पुनः पुनः । शौचमिति खरत्वं स्तब्धतारौक्ष्यं श्रमः सुप्तिब्ध पादयोः । शुचिताकारकम् । कल्पनं छेदनम् । संप्रसाधनं मंडनम् । सद्य एवोपशास्यन्ति पादाभ्यङ्गनिपेवणात् ॥ ८७ ॥ एतच्च यथायोग्यतया योजनीयम् । केशानां प्रसाधनं सम्यग्व- जायते सौकुमार्य च वलं स्थैर्य च पादयोः । न्धनादि । इमभ्रूणां कल्पनमेव । नखस्य तु कल्पनामलक्तका- दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति ॥ ८८ ॥ दिदानेन प्रसाधनं च । आदिग्रहणेन नासारोमकल्पनादि गृ. न तस्य गृध्रसी वाताः पादयोः स्फुटनं न च । ह्यते । पादयोरिति स्पर्शनहितमित्यनेन च संवध्यते। पादत्रं न शिरास्नायुसंकोचः पादाभ्यझेन पादयोः ॥ ८९॥ पादध्री पादुकामिति यावत् । अत्र च वृष्यत्वचक्षुष्यत्वे प्रभा- वात् । यदि वा पादसंवद्धनेत्रपोपिकानाडीग्रलवायहरणाच- खरसमित्यादि पादाभ्यनगुणः । प्रथम पादयोरिति पदं क्षुष्यम् । ईती रोगादिदुर्दैवम् । गुप्तिः पिशाचादिभ्यो रक्षा । खरबादिविशेषणार्थम् । द्वितीयं तु वलादेः कालान्तरोत्पाद- शंकरं कल्याणकरम् । अवष्टम्भनं वलप्रदम् । भवनं सर्पा- सूचनार्थम् । तृतीयं तु स्फुटनविशेषणार्थम् । चतुर्थ तु शिरा- दिभ्यः ॥ ९२-९९ ॥ मायुविशेपणार्थम् । शिष्टन्तु पादाभ्यझेनेति पदं दूरान्तरितस्य | नगरी नगरस्येव रथस्येव रथी यथा । पादाभ्यज्ञस्य स्मरणार्थम् ॥ ८६-८९ ॥ 'खशरीरस्य मेधावी कृत्येववहितो भवेत् ॥ १० ॥ दौर्गन्ध्यं गौरवं तन्द्रां कण्डमलमरोचकम् । संप्रत्यनुक्तस्वस्थाविध्युपसंहारार्थ तथोपदिष्टस्यावधानेन कर- खेदवीभत्सतां हन्ति शरीरपरिमार्जनम् ॥९० ॥ णार्थमाह-नगरीत्यादि ।--कृत्येषु करणीयेपु उक्तेष्वनुक्तेपु पवित्रं वृष्यमायुज्यं श्रमस्वेदमलापहम् । च । नगरदृष्टान्तेनान्तरप्रत्यवायहेतुविधातकारिणि कृत्ये- शरीरबलसन्धानं स्नानमोजस्करं परम् ॥ ९१ ॥ ऽवधानं दर्शयति । रथदृष्टान्तेन च वायस्पर्शादिपरिहारके कु- अभ्यङ्गपूर्वकलादुद्वर्तनस्य तमनुपरिमार्जनमुद्वर्तनं ब्रूते त्येऽवधानं दर्शयति । नगरोच्छेदे ह्यान्तरो दुष्टजनसंवन्ध एव दौर्गन्ध्यमित्यादि । स्वेदेन वीभत्सता स्वेदवीभत्सता । हेतुः प्रायो भवति, रथभो तु बाह्यश्वभ्रविपमपतना- शरीरस्य वलेन सन्धानं योजनं करोतीत्यर्थः ॥ ९०-९१ ।। दिश्च ॥१०॥ काम्यं यशस्यमायुष्यमलक्ष्मीनं प्रहर्षणम् । भवति चात्र। श्रीमत्पारिषदं शस्तं निर्मलाम्वरधारणम् ॥ ९२॥ वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः । वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिवलप्रदम् । शममध्ययनं चैव सुखमेवं समथुते ॥ १०१ ॥ सौमनस्यमलक्ष्मीनं गन्धमाल्यनिषेवणम् ॥ ९३ ॥ प्रधानभूतां शरीरप्रत्यवेक्षां कृत्वा खस्थेन सता यदन्यच १ शुष्कतेति पाठः। १ई डिवप्रवासयोरित्यभरः डिवो विप्लवः सच सप्तविध:-अति- २ पवित्रं वृष्यमायुष्यं काम्यं पुष्टिवलप्रदम् । वृष्टिरनावृष्टिपकाः शलभाः शूकाः । स्वचक्र परचक्रं च पडेता ई- सौमनस्यमलक्ष्मी स्नानगोजस्करं परम् ।। इति पाठः तयः स्मृताः ।। २ रनवदाभरणानि तेषां धारणं रलाभरणधारणम् ।