पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंवलिता। मन्यास्तम्भः शिरःशूलमर्दितं हनुसंग्रहः । रीकृत्य, सप्ताहमित्यन्तरितदिनानि वर्जयिखा तेनैकैकस्मिन् पीनसार्धावभेदी च शिरसकम्पश्च शाम्यति ॥५६॥ ऋतौ त्रयोदशाह नस्यप्रयोगः समाप्यते ॥६०-६७ ॥ शिराः शिरकपालानां सन्धयः सायुकण्डराः। आपोथिताओं द्वौ कालो कपायं कटुतिक्तकम् । नावनप्रीणिताचात्य लभन्तेऽभ्यधिक बलम् ॥५७॥ भक्षयेद्दन्तपचनं दन्तमांसान्यवाधयन् ॥ ६८ ॥ मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् । निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यज मलम् । सन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥ ५८॥ निष्कृप्य रुचिमाधत्ते सद्यो दन्तचिशोधनम् ॥१९॥ न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः । सुवर्णरूप्यताम्राणि अपुरीतिमयानि च । जीर्यतश्चोत्तमाङ्गेपु जरा न लभते चलम् ॥ ५९॥ जिहानिर्लेखनानि स्युरतीक्ष्णान्यनुजूनि च ॥ ७० ॥ धूमनस्ययोर्नासाद्वारसामान्याममनु नस्यं भूते--वर्ष इ-जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च । लादि । अणूनां स्रोतसां हितमित्यणुतैलं, तयाने वक्ष्यमा- सौगन्धं भजते तेन तस्माजिहां विनिर्लिखेत् ॥७१ णम् । शिरःकपालानामेव शिराः सन्धयः मायुकण्डराश्च । कराकरवीरार्कमालतीककुभासनाः। उत्तमा प्विति बहुवचनं शिरसोऽभ्यर्हितत्वात् । यदि चा जरा शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ॥ ७२ ॥ वलीपलितादिलक्षणा या सा उत्तमा प्रकर्पप्राप्ताशेपु मस्त-धार्याण्यास्येन चैशद्यरुचिसौगन्ध्यमिच्छता। कादिपु निषिध्यते ॥ ५३-५९ ॥ जातीकटुकपूगानां लवङ्गस्य फलानि च ॥ ७३ ॥ चन्दनागुरुणी पत्रं दात्विक मधुकं वलाम् । ककोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा । प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम् ॥ ६०॥ तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ॥७४॥ हीवेरमभयां बन्यं त्वमुस्तं शारिवां स्थिराम् । स्थानमत्यासत्या दन्तकाप्टगुणान्दयति,-आपोथिते- जीचन्ती पृश्चिपर्णी च सुरदारु शतावरीम् ॥ ६१ ॥ लादि । द्विकालं सायं प्रातरिति । दन्तान् पुनातीति दन्त- हरेणुं वृहत्ती व्यात्री सुरभी पद्मकेशरम् । पवनं दन्तकाष्ठम् । निष्कृप्य मलमिति संवन्धः । ककुभोs- विपाचयेच्छतगुणे माहेन्द्र विमलेऽम्भसि ॥२॥र्जुनः, एवंविधा एवरसा इत्यर्थः । कटुके लताकस्तूरी, यद्यपि तैलाद्दशगुणं शेपं कपायमवतारयेत् । लवजस्य वृन्तमभिप्रेतं तथापि यहूनां फलस्य ग्राह्यलात् छत्रिणो तेन तैलं कपायेण दशकृत्वो चिपाचयेत्॥ ६३॥ गच्छन्तीति न्यायेन सामान्येन फलमित्युक्तम् ॥ ६८-७४ ।। अथास्य दशमे पाके समांशं छागलं पयः। हन्वोचलं स्वरवलं वदनोपचयः परः। दद्यादेपोऽणुतैलस्य नावनीयस्य संविधिः ।। ६४ ॥ स्यात्परं च रसज्ञानमन्ने च चिरुत्तमा ॥ ७५॥ तस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम् । न चास्य कण्टशोषः स्यान्नोप्टयोः स्फुटनाद्भयम् । स्निग्धस्विनोत्तमाङ्गस्य पिचुना नावनैत्रिभिः ॥६५॥ न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ॥७॥ ज्यहात् न्यहाञ्च सप्ताहमेतत्कर्म समाचरेत् । न शूल्यन्ते न चाम्लेन हप्यन्ते भक्षयन्ति च । निवातोष्णसमाचारो हिताशी नियतेन्द्रियः ॥६६॥ परानपि खरान् भक्ष्यान तैलगण्डपधारणात् १७७॥ तैलमेतन्निदोपतमिन्द्रियाणां वलप्रदम् । नित्यं स्नेहाशिरसः शिर शूलं न जायते । मयुञ्जानो यश्चाकालं यथोक्तानश्रुते गुणान् ॥ ६७ ॥ न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥७८॥ चन्दनेत्यादौ दाप्स्वक् दाखिस् । जीवन्ती सुवर्ण- वलं शिरःकपालानां विशेपेणाभिवर्द्धते । नाला खनामप्रसिद्धा, हरभी शुकशिम्बा, पद्मस्य केशरं पद्म- दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥७९॥ केशरम् , 1 माहेन्द्र आन्तरिक्षे । शतगुणे तैलादिति योज्यम् । इन्द्रियाणि प्रसीदन्ति सुत्वम्भवति चामलम् ।। दशगुणमिलेतदपि तैलादिति योजनीयम् । अत्र तु क्वाथ्यभेषजं निद्रालामः सुखं च स्यान्मूर्ध्नि तैलनियेवणात् ॥८॥ तावन्मानं ग्राह्यं यावत्काथार्थोपपत्ति पानीयं भेपजचतुर्गुणं न कर्णरोगा बातोत्था न मन्याहनुसंग्रहः । भवति । "क्वाथ्याचतुर्गुणं वारि' इत्यस्सा अबाधितखात् । नोच्चैः श्रुतिर्न बाधिर्य स्यान्नित्यं कर्णतर्पणात् ॥८१॥ न तु भेषजाच्छतगुणेऽभसीत्येवं व्याख्येयम् । यदाह जतू- स्नेहाभ्यज्ञाद्यथा कुम्भश्चर्म खोहविमर्दनात् । कर्णः-"पक्वाथाम्बुशतप्रस्थे दशभागस्थितेन तु । तैलप्रस्थं भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ॥ ८२.! पचेत्तेन छागक्षीरेण संयुतम्" इति । यदि वा, तैलप्रमाणानु- तथा शरीरमभ्यशादृढं सुत्त्वक् च जायते । मानेनैव "लेहान्चतुर्गुणं काथ्यम्" इति परिभाषया क्वाथ्यद्र- प्रशान्तमारुतावाधं क्लेशव्यायामसंसहम् ॥ ८३ ॥ व्यपरिमाणं व्यवस्थापनीयम् । पिचुनेति तूलकपिण्डिकया, ना- | स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च स्वगाश्रितम् । वनैत्रिभिारत्रयेणेत्यर्थः । यहाव्यहादिति एकैकं दिनमन्त- | त्वच्यश्च परमोऽभ्यङ्गस्तस्मात्तं शीलयेन्नरः ॥ ८ ॥