पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् पानकाले नवधूमाभ्यवहारमोक्षाः कर्तव्याः । त्रीस्त्रींनभ्यव- | ज्वङ्गचक्षुस्तञ्चेताः सूपविष्टस्त्रिपर्ययम् । हारान् कृत्वा विधामोऽन्तरा कर्तव्य इत्यर्थः ॥ ३०-३२॥ पिवेच्छिद्रं पिधायकं नासया धूममात्मवान् ॥१५॥ परं द्विकालपायी स्यादहः कालेषु बुद्धिमान् । सम्यगुपविष्टः सूपविष्टः । त्रिपर्यमिति नु यद्यपि पूर्वमेवो- प्रयोगे हिके त्वेकं वैरेच्यं त्रिचतुः पिवेत् ॥३३॥ तम् आपानास्त्रय इत्येतेन, तथापि विपर्ययमिति धूमपानप- हत्कण्ठेन्द्रियसंशुद्धिर्लधुत्वं शिरसः शमः । र्यन्तम् अहज्वनचक्षुरादि कर्तव्यं नोपक्रममान एवेति पुनर- यथेरितानां दोपाणां सम्यक्पीतस्य लक्षणम् ॥३४॥ भिधानेन दर्शयति । नासिकयापि रन्ध्रेकच्छिद्रं पिधाय-पिवेन्न वाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम् । पुनर्नासिकयव पिवेदिति नियमः ॥ ४५ ॥ अकाले चातिपीतस्य धूमः कुर्यादुपद्रवान् ॥ ३५॥ चतुर्विशतिक नेत्रं स्वाङ्गुलैः स्याद्विरेचने । अष्टसु कालेण्वेकस्मिन्नेकस्मिन् दिवसे यस्मिन् धूमे यावान् द्वात्रिंशदगुलं नेहे प्रयोगेऽध्यमिप्यते ॥ ४६॥ यावान् पानकालनियमस्तं दर्शयति--परमित्यादि । कालेषु ऋजुस्त्रिकोपाफलितं कोलास्थ्यमप्रमाणितम् । स्नानादिकालेषु । प्रयोगे प्रायोगिकधूमे । स्नैहिके त्वेकमिति वस्तिनेत्रसमं द्रव्यं धूमनेने प्रशस्यते ॥ १७ ॥ नैहिकधूमे एकमेव कालं व्याप्य धूमं पिवेदिति योज्यम्। त्रि- नेत्रं नलिका चतुर्विंशतिकं चतुर्विशत्याहुलम् , अध्यर्थ चतुरिति वैरेच्ये दोपवलापेक्षो विकल्पः ॥ ३३-३५॥ साधमित्यर्थः । इह वैरेचनिकनेत्रमेव चतुर्विशत्यद्गुलं सार्थ तत्रेष्टं सर्पिपः पानं नावनाअनतर्पणम् । सत्पत्रिंशदंगुलप्रमाणं, प्रायोगिकधूमपाने तत्तु जतूकर्णप्रत्य- स्नैहिकं धूमजे दोपे वायुः पित्तानुगो यदि ॥ ३६॥ याद्वोद्धव्यम् । यदाह “सार्द्धख्यंशयुतः पूर्णो हस्तः प्रायोगि- शीतं तु रक्तपित्ते स्याच्छ्रेष्मपित्ते विरूक्षणम् । कादियु" इति । त्रिकोपाफलितमिति पर्वभिभिन्नैः सम- परंत्वतः प्रवक्ष्यामि धूमो येषां चिगर्हितः ॥३७॥ न्वितम् ॥ ४६-४७ ॥ तत्रेलादि । धूमज इसधिकप्रयुक्तधूमकृते यदि वायुः दूराद्विनिर्गतः पर्वछिन्नो नाडीतनूकृतः । पित्तानुगो वृद्धस्तदा नावनाञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्तव्यं, नेन्द्रियं बाधते धूमो मात्राकालनिपेवितः ॥ १८ ॥ शीतं शीतकृतं कर्तव्यं नावनाद्येच, विरूक्षणमपि नावना- यदा चोरंश्च कण्ठश्च शिरश्च लघुतां ब्रजेत् । येच ॥ ३६-३७ ॥ कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत् ॥ ४९ ॥ न विरिक्तः पिवेमं न कृते वस्तिकर्मणि । अविशुद्धः खरो यस्य कण्ठश्च सकफो भवेत् । न रक्ती न विपेणा न शोचन्न च गर्भिणी ॥ ३८॥ स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत् ॥ ५० ॥ न श्रमे न मदे नामे न पित्ते न प्रजागरे । तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते । न मूर्छाभ्रमतृप्णासु न क्षीणे नापि च क्षते ॥३९॥ तृप्यते मुहते जंतू रक्तं च स्रवतेऽधिकम् ॥ ५ ॥ न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम् । शिरश्च भ्रमतेऽत्यर्थं सूच्छी चास्योपजायते । धूमं न भुक्त्वा दना च न रूक्षः क्रुद्ध एव च ॥४०॥ | इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थ निषेविते ॥५२॥ न तालुशोपे तिमिरे शिरस्यभिहते न च । यथाभिहितनलिकया पाने गुणं दर्शयतिरादित्यादि । न शसके न रोहिण्यां न मेहे न मदात्यये ॥४१॥ केचिद्भूमसम्यक्पानादिलक्षणं ग्रन्थं पठन्ति । तत्र चोरश्चे- एषु धूममकालेषु मोहात्पिवति यो नरः । रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात् ॥ ४२ ॥ ताल्वियाद्यतियोगलक्षणम् । धूममिति षष्ठ्यर्थे द्वितीया । यदि त्यादि सम्यग्धूमपानलक्षणम् । अविशुद्ध इत्याद्ययोगलक्षणम् । न विरिक्त इत्यादौ प्रतिनिपिद्धं नकारकरणं निषेधगौरवदः । वा धूमस्येति पाठः ॥ ४८-५२ ॥ र्शनार्थम् । धूमं न भुक्त्येति पुनधूमग्रहणं दना भुक्तवतो वि- वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत् । शेपप्रतिषेधार्थम् ॥ ३८-४२ ॥ | प्रावृटशरद्वसन्तेषु गतमेघे नभस्तले ॥५३॥ धूमयोग्यः पिबेहोपे शिरोघ्राणाक्षिसंश्रये । नस्तःकर्म यथाकालं यो यथोक्तं निपेवते । घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत् ॥ ४३॥ न तस्य चक्षुन घ्राणं न श्रोत्रमुपहन्यते ॥ ५४॥ आस्येन धूमकवलान् पिवन घ्राणेन नोद्वमेत् । न स्युः श्वेता न कपिलाः केशाः श्मभूणि वा पुनः। प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुपी ॥४४॥ न च केशाः प्रभुच्यन्ते वर्धन्ते च विशेषतः॥५५॥ धूमयोग्य इत्यादौ घ्राणेनेति छेदः । प्रतिलोमं गत' आ- स्यपीतो घ्राणं गत इत्यर्थः । हिशब्दद्वयं च हेतौ। तेनाय १ च उरश्च इति पदच्छेदः. २ना नरो वर्षे व प्रतिवर्ष मर्थः यस्मात्प्रतिलोम विमार्ग गतो धूमस्तस्माचक्षुषी हिं- नभस्तले गतमेधे सति त्रिपु प्रावृटशरवसन्तेषु कालेषु अणुतै- स्यात् । यस्माद्धिस्यात्तस्माद्धाणेन नोद्वमेदिति ॥ ४३-४४ ॥ नस्तःकर्मणा प्रयुंजीतेत्यर्थः । लमाचरेत,