पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंबलिता। यथा हि कणकादीनां सणीनां विविधात्मनाम् । गौरवं शिरसः शूलं पीनसा वभेदको । धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः॥१५॥ कर्णाक्षिालं कासश्च हिकाश्वासो गलग्रहः ॥२४॥ एवं नेत्रेषु मानामंजनाच्योतनादिभिः । दन्तदीर्वल्यमानावः श्रोननाणाक्षिदोपजः। दृष्टिनिराकुला भाति निर्मले नभसीन्दुचत् ॥१६॥ पूतिघ्राणास्यगन्धश्च दन्तशूलमरोचकः ॥ २५ ॥ संजनगुणमाह-यथाहीलादि । शुद्धिःखाभाविकी साऽऽ- हनुमन्याग्रहः कण्डः क्रिमयः पाण्डुता मुखे। गन्तुधूल्यायपनयने निर्मला सती भाति । आश्योतनं निल-श्लेप्मप्रसेको वैस्वर्य गलशुण्ड्युपजिहिका ॥ २६ ॥ विरेकार्थ द्रौपदान, तहानभिहितमपि फलैक्यादभिहि खालित्यं पिञ्जरत्वं च केशानां पतनं तथा। तम् । आदिशब्देन पुटकादीनां ग्रहणम् ॥ १५-१६ ॥ क्षवधूश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ॥ २७ ॥ हरेणुकां प्रियंगुं च पृथ्वीका केशरं नखम् । धूमपानात्प्रशास्यन्ति वलं भवति चाधिकम् । हीबेरं चन्दनं पन त्वगेलोशीरपनकम् ॥ १७ ।। शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च ॥ २८ ॥ ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम् । न च वातकफात्मानो वलिनोऽप्यूर्य जत्रुजाः। न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचा शुभाः ॥ १८॥ / धूमधनकपानस्य व्याधयः स्युःशिरोगताः ॥ २९ ॥ वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले । वैरेचनिकधूमपानवति दर्शयति-वेतेत्यादि । श्वेताऽपरा- श्रीवेष्टकं शल्लकी च शुकचहमथापि च ॥ १९ ॥ जिता, गन्धाः सुगन्धव्याणि, तेषां विशेषणमगुरुपत्राद्याः, पिष्टवा लिपेच्छरेपीकां तां वति यवसन्निभाम् । अगुरु च' पत्राद्याच अगुरुपत्राद्याः । अगुरुपत्राद्याश्च ज्वरे अंगुष्ठसंसितां कुर्यादया मुलसमां भिपक ॥२०॥ चक्ष्यमाणाः “अगुरुकुष्टतगरपन" इत्यादिगणा मन्तव्याः। शुप्कां निगी तां पति धूमनेत्रार्पितां नरः । | अगुवीद्या इति न कृतं, कुष्टतगरयोरतितीक्ष्णत्वेन मस्तुलुंगक- नेहाक्तामग्निसंप्लुष्टां पिवेत्मायौगिकी सुखाम् ॥२६॥ स्रावभयात्परिहारार्थम् । वक्ष्यति च त्रिममाये "धूमवर्ति इहेबांजनान्ते धूमपानं विधास्यति “नावनांजननिद्वान्ते" 'पिचेद्गन्धरकुष्ठतगरैस्तथा । शालाक्येप्युक्तं "नतकुठे स्राव- इत्यादिना । अतोऽजनानन्तरं धूमोऽभिधीयते । उक्तंच शा., यतो धूमवर्तिप्रयोजिते । मस्तुळंग विशेपेण तसात्तेनैव लाक्ये "तीक्ष्णांजनेनांजितलोचनस्य यः संप्रदुष्टो न निरेति योजयेत्” । सुश्रुतेऽप्युक्तं "एलादिना तरगकुष्टवयेन" इति नेत्रात् । श्लेप्मा शिरःस्थः स न पीतमात्रे धने प्रशान्ति धूमपाने गुणान् दर्शयति-गौरवमित्यादि। शिरोरुहाः केशाः; लभते क्षणेन" । हरेणुकामित्यादि । हरेणुका रेणुका, पृ. कपालाश्च शिरस एव, वलिनोऽपीति वलपत्कारणा इत्यर्थः । थ्वीका तृष्णजीरकं, केशरं नागकेशरं, पद्मकं पद्मकाप्टम्, अर्ध्वजत्रूजत्वेनैव शिरोगता अपि लब्धास्ते पुनरभिधीयन्ते ध्यामकं गन्धतृणं, न्यग्रोधानां क्षान्तानां वचस्तासां विशे- विशेपविधानार्थम् ।।२३-२९ ॥ पणं शुभा इति, वन्यं कैवर्तमुस्तकं, शुकवई अन्धिपर्णक, प्रयोगपाने तस्याप्टो कालाः संपरिकीर्तिताः। शरेपीका शरपुष्पस्य नाला शरिकेति प्रसिद्धा । अत्र विधानं-बातम्लेप्मसमुलेशः कालेग्वेपु हि लक्ष्यते ॥ ३० ॥ 'पिष्ट पजैः शरिका तथा वेष्टयितव्या यथाटालायताअष्टपा स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृप्य च । णाहा च धर्तिः स्यात्, तां च शुष्का सती वर्ति शरेपीकामा- नावनाअननिद्रान्ते चात्मवान् धूमको भवेत् ॥३१॥ कृष्य लेहेनाभ्यज्याग्निनैकस्सिन्नरोऽवदयमानां वक्ष्यमाणधूम- तथा चातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः। पाननलिकायां मूलरन्ध्रे निवेश्यातो धूमः पेयः । प्रायोगिकी रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः॥३२॥ च नित्यपेयवर्तिसंज्ञा । सुखामित्यनेनाकटुकलमनत्ययत्वं च धूमपानकालं दर्शयति-प्रयोगेल्यादि । प्रयोगपाने प्रा- दर्शयति ॥ १७-२१॥ योगिकधूनपाने एतेऽष्टौ कालाः। लैहिकपाने तु वातवृधु- वसाघृतमधूच्छियुक्तियुक्तैर्वरौषधैः । पलक्षितः कालो बैरेचनिकपाने तु श्लेष्मवृद्ध्युपलक्षितो म्- वति मधुरकैः कृत्वा नैहिकी धूममाचरेत् ॥ २२ ॥ न्तव्यः । प्रायोगिक एव प्रायः स्वस्थवृत्ताधिकारे, तेन तत्काल स्नेहिकधूमवर्तिमाह-वसेत्यादि । मधूच्छिष्टं सिक्थकं, एवं कण्ठरवणाभिधीयते । यदि वा प्रयोगपाने सततपाने ख- घरौपधैरिति मधुरकविशेषणं, मधुरकाणि जीवनीयानि जीवक- स्थाधिकार इति यावत् । तेन धूमत्रयस्याप्येते काला भवन्ति। पंभकादीनि । युक्तियुक्तरित्यनेन तथा वसादिग्रहणं कर्तव्यं, वातकफात्मशब्देन वातात्मानः कफात्मानो वातकफात्मानश्च यथा वर्तिः कर्तुं पार्यत इति दर्शयति । वर्तिकरणं च पूर्ववत् । गृह्यन्ते । पेयाः स्युरियादावापानाधूमाभ्यवहारमोक्षाः । एकै- सैहिकी सेहनकारिका ॥ २२ ॥ कस्मिन् नानादिधूमपानकाले, त्रिरिति आवृत्तित्रयं कर्तव्याः ते चावृत्तित्रयेऽपि त्रिधा त्रिधा कर्तव्याः। एकैकस्मिन् धूम- श्वेता ज्योतिप्मती चैव हरितालं मनःशिला। गन्धाश्चाऽगुरुपत्राद्या धूमः शीर्पविरेचनम् ॥ २३ ॥ १ धूमरक्तकपालस्येति पाठः,