पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ चरकसंहिता। [सूत्रस्थानम् पञ्चमोऽध्यायः। यावत्परिमाणम् । हिशब्दो हेती। अस्येति भोक्तुः। अशनं चतु- विधमपि भोज्यम् । अशितं भुक्तं । प्रकृति वातादीनां रसादीनां च अथातो मात्राशितीयमध्यायं व्याख्यास्यामः॥१॥ साम्यावस्थाम् । अनुपहत्य विकारमकृत्वेत्यर्थः । यथाकाल- इति ह स्माह भगवानात्रेयः॥२॥ मिति निशाशेपे। तावदिति पूर्वप्रमाणावच्छिन्नमशनं प्रत्ययम- मात्राशी स्यादाहारमात्रा पुनरग्निवलापेक्षिणी १ शति। द्वितीयम् "अस्य" इति ग्रहणमन्यत्र प्रतिषेधार्थम् । लेन द्वितीयमिह शास्त्र प्रयोजनं अदातुरव्याधिहरणं खस्थखा- यस्यैव यावती मात्रा निर्विकारा, तस्यैव सा मन्तव्या, ना- स्थ्यरक्षणंच । यदाह “खस्थातुरपरायणम्” इति । तेनोत्प-न्येपाम्। प्रतिपुरुषमग्निबलस्य भिन्नखात् । यद्यपि चैकस्मिन्नपि नव्याधिप्रतीकारद्वाराऽऽतुररक्षणं भेपजचतुष्कमभिधाय खस्थ- पुरुषे कालादिभेदेनाग्निवलभेदो भवति, तथाप्येकपुरुष एक- चतुष्कोऽभिधातव्यः । तत्रापि स्वास्थ्यपरिपालनहेतुपु मात्रा- मात्रामवधार्य कियन्तमपि कालं तयैव मात्रया अमिवलभेद- वदनं प्रधानम् । यदाह “प्राणिनां पुनर्मूलमाहारो बलवीज- | हेलभावे सति व्यवहारो भवत्येव । मात्राप्रमाणं मात्रेयत्ता, सांच" । तह "मात्रावदन्नं विधीयते” इत्यादी मात्राशि- | मात्राप्रमाणशब्देन चेह मानाप्रमाणयदिति बोद्धव्यम् । अ- तीय एवाभिधीयते । मात्राशितमधिकृत्य कृतोऽध्यायो मात्रा- न्यथा, तावच्छब्देनावच्छिन्नाशनवाचिना मात्राप्रमाणशब्दस्य शितीयः । यद्यपि "मात्राशी" इति पदमनुश्रूयते तथापि गुणवाचिनः सामानाधिकरण्यं न स्यात् । ननु प्रकृतिमनु- "मात्राशितीयः" इति संप्रणयने कटोचारणभयादर्थपरपर्याय- | पहत्येति न कर्तव्यं विशेषणं, नह्याहारो यो यथाकालं शब्देनेय संज्ञा कृता । यथा “न घेगान्धारणीया' इत्यादिका जरां याति स मात्रादोपाद्विकारं करोति । करोति तु ' द्रव्यम्व- संज्ञा । मानां मात्रावदन्नमशितुं भोक्तुं शीलं यस्यासी मा- भावसंस्कारादिदोपात् । यथा मन्दकलकुचादयो यथा- त्राशी । यदि वा मानयाऽशितुं शीलं यस्य स तथोक्तः । कालं जरां गच्छन्तोऽपि दोपजनका भवन्त्येव । न तह मात्राऽनपायिपरिमाणम् । अशिरयमिहाविशेपेण खाद्यप्रा- तावतापि तत्र मात्रा दुष्यति, यथा वक्ष्यति त्रिवि- श्यलेह्यपेयानामभ्यवहारे वर्तते । तेन “मात्राशी स्या"दित्युक्तं धकुक्षीये "न च केवलं मात्रावत्त्वादेवाहारफलसौष्टवम- खाद्यलेयपेयानां मानाभ्यवहरणं नोक्तमिति यचोच्यते, तनि- | वाप्तुं शक्यं, प्रकृयादीनामष्टानामाहारविधिविशेषायतनानां रस्तं स्यात् । दृष्टश्चायमशिः खाद्याद्यभ्यवहारे यथा-दशमू-भिन्नफलखादिति” । नैवं, द्विविधा हि मात्रा रसविमाने च- लहरीतक्यां “एकान्ततः प्राश्य ततश्च लेहाच्छक्तिनिहन्ति क्तव्या-सर्वग्रहरूपा परिग्रहरूपा च । तत्र समुदितस्याहा- श्वयधुं प्रबुद्धम्" । तथा “क्षीराशी तं प्रयोजयेदिति” इतश्चाव- रस्य परिमाणं सर्वग्रहः । मधुराम्लादीनामाहारावयवानां गन्तव्यं अशिरयं सर्वाभ्यवहारे वर्तते, येनैतद्विवरणं सामान्येनैव प्रत्येक मात्रया ग्रहणं परिग्रहः । तेन यत्राहारसमुदायपरि- कृतम् । आहारमात्रा पुनरिति न पुनरशितमात्रा पुनरिति । | माणं समुचितमेव गृह्यते, आहारावयवानां तु मधुरादीनां स्व- मात्रां व्याकरोति-आहारेत्यादि । अग्नेर्चलमुत्कृष्टं म- | भावहितानामप्ययथोक्तमानं स्यात् , तनाहारावयवमानावैप- ध्यमल्पं वाऽपेक्ष्योत्कृष्टा मध्याऽल्पा वा मात्रा स्यादित्यग्निव- म्यादातुवैपम्यं भवत्येव, अयथाकालं जरागमनं च स्यात् । लापेक्षिणी । पुनःशब्दो भेपजादिमानां व्यायाममानां च व्या- तदुक्तं प्रकृतिमनुपहत्येति विशेपणम् । अन्ये तु व्याख्यान- वर्तयितुम् । तेन न सर्वमानाऽग्निवलापेक्षिणी। यतो भेपज- | यन्ति "अस्य" इति, “अशनम्" इति, “अशितम्" इति च मात्रा व्याध्यातुरवलापेक्षिणी वक्तव्या, व्यायामस्य तु दोपक्ष- पदवयं प्रकरणादेव लभ्यते । तत्पुनः क्रियते विशेषप्रतिपा- याग्निबृद्ध्याधुत्पादश्रमाद्यनुत्पादापेक्षिणी व्यवस्थापयितव्या । | दनार्थम् । तेन “अस्य" इत्यनेन परीक्षको भोक्ताऽधिक्रियते । यदि वा पुनःशब्दः पौनःपुन्ये, तेनाहारमाना पुनः पुनरग्नि- | "अशनम्" इत्यनेन च प्रशस्तमशनं प्रकृतिकरणसंयोगदेश- वलमपेक्षत एतदुक्तं स्यात् । यत एकस्मिन् पुरुपे एकदा कालाविरुद्धमुच्यते । “अशितम्" इत्यनेन च यथाविधिभो- याऽमिवलेन व्यवस्थापिता मात्रा सा न सर्वकालं स्यात् । जनमुच्यते । तदेवं सर्वगुणसंपन्नआहारोमात्रावानुच्यते ॥२॥ यंत ऋतुभेदेन वयोभेदेन च तस्यैवाग्निः कदाचिद्विवृद्धो भवति, तत्र शालिपष्टिकमुगलांवकपिंजलैणशशसरभ- यथा--हेमन्ते यौवने च । कदाचिन्मन्दो. भवति यथा-शंवरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापे- धर्पासु वार्धक्ये च । तेनाग्निवलभेदान्मात्राप्येकरूपा न स्यात्, क्षीणि भवन्ति । तथा पिटेश्चक्षीरविकृतिमाषानूपौ. किंतु तत्कालभवमग्निवलमपेक्ष्य पुनः पुनर्मात्रापि · भिद्यत | दकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरुण्यपि मा- इति ॥१॥ जामेवापेक्षन्ते ॥३॥ यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथा मात्रालक्षणमुपदिश्य व्यवहारोपयोगिनं द्रव्यभेदेन मात्रा- कालं जरां गच्छति तावदस्य सानाप्रमाणं वेदि- भेदं दर्शयति-तत्र शालीत्यादि । अत्र लघुवर्ग एव प्रथम तव्यं भवति ॥२॥ पठ्यते पथ्यतमत्वात् । तत्राप्यादौ रक्तशालिराहारद्रव्यप्रा- अग्निवलापेक्षित्वमेव विवृणोति--यावद्धीत्यादि । यावदिति | धान्यात् । कपिजलो गौरतित्तिरिः । एणः कृष्णसारः । शरभो