पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४ चक्रदत्तव्याख्यासंवलिता। शेपंप्राप्नोति तद्वदौपधद्रव्यमपिद्रष्टव्यम्। यदि चैक- कार्यकरणसमर्थानि भवन्ति तथैकमेघ द्रव्यमनेकजीवनीयादि- मेव किंचिद्रव्यमासादयामः तथागुणयुक्तं यत्सर्व- कार्यकरणसमर्थमस्ति । तत्रैकमेव द्रव्यं बहुकार्यकर्तृ शिष्येभ्य कर्मणां करणे समर्थ स्यात्, कस्ततोऽन्यदिच्छेदु । उपदेष्टुं उपधारयितुंच युज्यतेऽल्पप्रयत्नबोध्यत्लादल्पनयत्नधा- पधारयितुमुपदेष्टुं वा शिष्येभ्य इति ॥ १६ ॥ र्यलाच । न बहून्येककार्यनियत्तानि बहुप्रयासोपपाद्यवाद् बहु- .. ननु कपायद्रव्याणि थावन्ति सन्ति तावन्ति वाऽभिधी- प्रयासवोध्यलाद बहुप्रयासधार्यत्वाच । कार्यच जीवनवृंहणाधु- यन्तां दृष्टान्तार्थ द्वित्रीणि वा । तत् किमर्थमयं नातिविस्तरो भयोरपि पक्षयोरविशिष्टमिति वाक्यार्थः । तथा गुणयुक्तमनेक- नातिसंक्षेपः इत्यत्राह-नहीत्यादि । न हि विन्तरस्य प्रमा- जीवनीयादिकार्यसमर्थम् । तथागुणयुक्तलमेव विवृणोति- णमस्ति इयत्तापरिच्छेदोऽस्ति, न तेन विस्तरोऽभिधीयत | यत्सर्वकर्मणां जीचनीयादीनां करणे समर्थ स्यात, ततो बहु- इत्यर्थः । अतिसंक्षेपोऽपि द्वित्रिलक्षणाभिधानरूपो नाल्पबुद्धी- कार्यकारकादेकरमादन्यद्वहु प्रतिनियतकर्मकारक क इच्छेत् । नागनुमानाकुशलानां सामर्थ्याय चिकित्साव्यवहारायोपक- न कोऽपीच्छेदित्यर्थः । उपधारयितुमावतेनेन स्मृसारूढं ल्पते । एतावन्तो यथोक्ताः । अलं समर्थाः । व्यवहारायेति कर्तुम् । कस्तत इलस्यादौ तत इत्यध्याहार्यम् ॥ १६ ॥ चिकित्साव्यवहाराय । खलक्षणस्य भावः खालक्षण्यं, तेनानु- तंत्र श्लोकाः। मानं तत्र कुशला अभिज्ञा इत्यर्थः । बुद्धिमन्तो हि, जीवका- दयो हि स्निग्धशीतमधुरवृष्यादिगुणयुक्ताः सन्तो जीवनं कुर्व- यतो यावन्ति येव्यैर्विरेचनशतानि पट् । न्तीति भूयोदर्शनादुपधार्य तद्गुणयुक्तेऽन्यत्रापि द्राक्षापयोपिदा- उक्तानि संग्रहेणेह तथैवैपां पडाश्रयाः॥ १७ ॥ यादौ तजातीयत्वेन जीवनान्यनुमिमते । तथा जीवकादी- रसा लवणवाश्च कपाय इति संशिताः। नामेकजीवनकार्यकर्तृत्वेन महाकपायत्वं, तद्वत्पाठासमझा- तस्मात्पञ्चविधा योनिः कपायाणामुदाहृता ॥ १८॥ दिप्रभृतीनामप्यतीसारहराणामतीसारहरमहाकपायत्वम् । तथा कल्पनमप्येपामुक्तं पञ्चविधं पुनः । अनुमानेन कृत्समेव कपायं प्रतिपद्यन्त इति भावः । महतां च कपायाणां पञ्चाशत्परिकीर्तिताः ॥१९॥ पूर्वपक्षमुत्थापयति-एवमित्यादि । तानि तानीति जीव- | पञ्च चापि कपायाणां शतान्युक्तानि भागशः। कक्षीरकाकोलीप्रभृतीनि, तेयु तेषु जीवनीयवृहणीयशुक्रजनना- लक्षणार्थ प्रमाणं हि विस्तरस्य न विद्यते ॥ २० ॥ दिपु, उपश्चन्ते पुनःपुनस्तान्येव पठबन्ते, एकं द्रव्यमनेकेषु न चालमतिसंक्षेपः सामर्थ्यायोपकल्पते । पट्यमानमेकमेवः ततश्च न संख्या पूर्यत इति पूर्वपक्षं सिद्धा- | अल्पबुद्धरयं तस्मान्नातिसंक्षेपविस्तरः ॥ २१ ॥ न्तयति नैतदेवमिलादि । एकस्पानेकत्वेनाभिधाने दृष्टा-- मन्दानां व्यवहाराय युधानां बुद्धिवृद्धये । न्तमाह-यथेत्यादि । एकः पुरुपः कर्मणां व्यापाराणां पञ्चाशत्को ह्ययं वर्गः कपायाणामुदाहृतः॥ २२ ॥ ओदनपचनकुंभकरणखनित्रकरणभूमिखननानां करणे समर्थों तेषां कर्मसु वाह्येपु योगमाभ्यन्तरेषु च । भवति, य इत्याध्याहार्य, स इत्युक्तगुणं पुरुपं प्रत्लवमृषति, संयोगं च प्रयोगं च यो वेद स भिषग्वरः ॥ २३ ॥ 'यद्यत् कर्मेति ओदनपाकादिग्रहः, यद्यत् कर्म करोति तस्य तस्य इत्यग्निवेशकृततत्रे चरक-प्रतिसंस्कृते पडविरेचन- कर्मणः कर्तृसंप्रयुक्तं पाचक इति, करणसमप्रयुक्त खानित्रिक शताश्रितीयो नाम चतुर्थोऽध्यायः समाप्तः । इति, कार्यसंप्रयुक्तं कुंभकार इति नामविशेषम् । गुणयोगप्रवृत्तं अध्यायार्थसंग्रहमाह--यत इति । यतो मदनफलादेः । गौणम् । गुणयोगश्च पाचक इत्यत्र पचिक्रियायां कर्तृत्व, यावन्ति त्रयस्त्रिंशद्योगशतमित्यादीनि । यैव्यैर्विरेचनशतानि खानित्रिक इत्यत्र खनित्रकरणयुक्त खनन प्रति कर्तृत्वं कुंभ- पडिति तैरेव मदनफलादिभिर्मिलितैः । यदुक्तमिति विरेचनश- कार इसत्र कार्यकुंशोपहितं कर्तृलमित्येभिलिमिर्गुणैरभिन्नो तानि पडिति । लक्षणार्थमित्यादिग्रन्थोऽनतिसंक्षेपविस्तरेणोका- भिन्नोऽप्यभिधीयते व्यवहियते चेति भावः । तद्वत्तन पुरुष- पञ्चाशन्महाकषायोपपत्तिसंग्राहकः । अलमतिसमर्थः । अ- वदौषधद्रव्यमपि, एकमपि क्षीरकाकोलीद्रव्यं जीवनवृंहणशु- | ल्पबुद्धेरयमिति पदमतिसंक्षेप इलनेन संवध्यते, यद्यपि चेहा- 'क्रजननलक्षणनानागुणयोगान्नानाजीवनीयादिशब्देनाभिधीयते तिसंक्षेपो नास्ति तथापि चुद्धिस्थिरीकृतः प्रत्यवमृश्यते । पञ्चा- व्यवहियते चेत्यर्थः। शत्कोहयमित्यत्रायमिति पदं दुर्घटमेव । याह्येषु प्रलेपादिषु । - अथ किमर्थं पुनरेकमेव द्रव्यं बहुजीवनीयादिगुणयोगात् आभ्यन्तरेषु वमनादिषु । संयोग द्रव्याणामुचित्तं मेलनम् । तत्र तन पठ्यते सन्ति तावहूनि द्रव्याण्येकैकजीवनीया- प्रयोग कालप्रकृत्यपेक्षया योजना ॥ १५-२३ ॥ दिगुणानि खरूपतो भिन्नानि, तान्येच पृथक्करमान्न पत्यन्त इलाह । यदि चैकमेव द्रव्यमासादयामस्तथा गुणयुक्त, यत्स- इति षड्विरेचनशताश्रितीयश्चतुर्थोऽध्यायः समाप्तः । वैकर्मणां करणे समर्थ स्यात् , कस्ततोऽन्यदिच्छेदुपदेष्टुमुफ्धार- इति भेषजचतुष्कः ॥ यितुं था शिष्येभ्य इति । यत्र बहुद्रव्याण्येकैकजीयनीयादि- !