पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ चरकसंहिता। [ सूत्रस्थानम् Sar- फावृहतीशालपर्णीपृश्निपाँगोक्षुरका इति दशेमा ऐन्द्रीब्रहरीशतवीर्यासहावीर्याऽमोबाऽव्यथाशि- निश्वयथुहराणि भवन्ति ॥ ३८॥ वारिष्टा वाट्यपुष्पीविप्वक्सेनकान्ता इति दशेमानि शारिवाशर्करापाठामञ्जिष्ठान्द्राक्षापीलुपरूपकाभ-प्रजास्थापनानि भवन्ति ॥ १९॥ यामलकविभीतकानीति दशेमानि ज्वरहराणि भ अमृताभयाधात्रीमुक्ताश्वेताजीचन्त्यतिरसामण्डू- वन्ति ॥ ३९॥ कपर्णीस्थिरापुनर्नवा इति दशेमानि चयःस्थापनानि द्राक्षाखर्जूरपियालबदरदाडिमफल्गुपरुपकेक्षुय- भवन्ति ॥ ५० ॥ वपटिका इति दशेमानि श्रमहराणि भवन्ति ॥४०॥ इति पंचककपायसर्गः ॥१४॥ इति पञ्चकः कपायवर्गः ॥१२॥ रुधिरं कुंकुमम् । जुलो वेतसः । कैटय पर्वतनियः, वृक्षादनी वन्दाको विदारिकन्दो वा, वशिरः सूर्यावर्तः । वयःस्था ब्राहगी, गोलोमी भूतकेशः, पलंकपा गुग्गुलः जटा- तामलकी भूम्यामलकी । चंडा चोरहुली । व्यक्तः । व्यतः । मांसी वा । शतवीर्यासहस्रवीर्य दुर्वे, अमोघा पाटलाऽऽम- फ़ल्गुः काष्ठोडुबरकः ॥ १२ ।। लकी या लक्ष्मणा वा, अव्यथा कदली गुड्ची या हरीतकी लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलो- वा, अरिष्टा कटुरोहिणी, विश्वक्सेनकान्ता प्रियंगुः । भुत्ता शीरशारिवागुडूचीहीवेराणीति दशेमानि दाहप्रश- | राना, श्वेतास्थाने श्रेयसीति केचित् , सा राना भेदः॥ १४ ॥ मनानि भवन्ति ॥ ४१ ॥ इति पंचकपायशतान्यभिसमस्य पंचाशन्सहाक- तगरागुरुधान्यकङ्गचेरभूतीकवचाकण्टकार्य- पायाः महतां च कपायाणां लक्षणोदाहरणार्थे व्या- ग्निमन्थस्योनाकपिप्पल्य इति दशेमानि शीतप्रश- ख्याता भवन्ति ॥ १५ ॥ मनानि भवन्ति ॥ ४२ ॥ सम्प्रत्येतान्येव जीवकादीन्युफानि प्रत्येकद्रव्यगणनया च तिन्दुकपियालवदरखदिरकदरसप्तपर्णाश्यकर्णा- पंचकपायशतानिस्युः दशकगणनया च पंचाशन्महाकपायाः र्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भ- | Zझग्राहिकयोक्ता भवन्तीति दर्शयमुपसंहरति इतीत्यादि । वन्ति ॥४३॥ अभिसमस्येति दशकसंख्ययकवर्गीकृल्या लक्षणस्योदाहरणं लक्ष- विदारीगन्धापृश्निपीवृहतीकण्टकारिकैरण्ड- णोदाहरणं पूर्व जीवनीयादि संज्ञालक्षणमभिप्रेयोक्तम् । लक्षणो- काकोलीचन्दनोशीरैलामधूकानीति दशेमान्यङ्गमर्द- दाहरणार्थमिति संप्रति जीवकर्षभकादीनि, लक्षणम् । जीवकादि- प्रशमनानि भवन्ति ॥४॥ भिर्दशभिलक्ष्यते ज्ञायते जीवनीयादिमहाकपायः । सहतां पिप्पलीपिप्पलीमूलचव्यचित्रकलंगवेरमरिचा- | चेति चकारः पंचकपायशतानां च लक्षणस्योदाहरणार्थमिति जमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्र- समुचिनोति । तत्र जीवकादयः प्रत्येक पंचकपायशतानामे- मनानि भवन्ति ॥४५॥ कैकद्रव्यरूपाणां लक्षणखरूपा भवन्तीति । यदि वा लक्षणा- इति पञ्चक कपायवर्गः ॥१३॥ र्थमुदाहरणार्थ चेति । तत्र मन्दबुद्धीनां लक्षणार्थ पंचकपायश- लाजादी जतूकर्णपाटात् गुडूचीस्थाने पनकः, यदि वा तपंचाशन्महाकपायज्ञानार्थमित्यर्थः । बुद्धिमतां तूदाहरणार्थ 'अर्कागुरुगुचीनां तिक्तानां चोष्ण्यमिष्यते” इति वचनाद्यद्य- दृष्टान्तार्थमतिसंक्षेपार्धमित्यर्थः ॥ १५ ॥ प्युष्णा गुडूची, तथापि तस्या दाहप्रशमकत्वं प्रभावाद्वोद्धव्यम् । नहि विस्तरस्य प्रमाणमस्ति नचाप्यतिसंक्षेपो- भूतीको यमानिका । तिन्दुकः केन्दुरिति प्रसिद्धः, कदरो | ऽल्पबुद्धीनां सामर्थ्यायोपकल्प्यते, तसादनतिसं- विट्खदिरः, अरिमेदः सदिरभेदः । व्यक्तः । अजगन्धा क्षेपणानतिविस्तरेणचोपदिष्टाः । एतावन्तो हलम- फोकान्दी ॥१३॥ ल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानु- मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रि- | मानयुक्तिकुशलानामनुक्तार्थज्ञानायेति। यंगुशर्करालाजा इति दशेमानि शोणितस्थापनानि एवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच- भवन्ति ॥१६॥ नैतानि भगवन् ! पंचकपायशतानि पूर्यन्ते तानि शालकट्फलकदयपद्मकतुम्बमोचरसशिरीपवंजु- | तानि ह्येवांगान्युपप्लवते तेषु तेषु महाकषायेष्विति। लैलवालुकाशोका इति दशेमानि वेदनास्थापनानि . तमुवाच भगवानात्रेयः-नैतदेवं बुद्धिमता द्रष्ट- भवन्ति ॥४७॥ व्यमग्निवेश । एकोऽपि ह्यनेकां संज्ञां लभते कार्या- हिंगुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीज- |न्तराणि कुर्वन् तद्यथा पुरुषो बहूनां कर्मणां करणे टिलापलंकपाशोकरोहिण्य इति दशेमानि संज्ञा- | समर्थो भवति स यद्यत्कर्म करोति तस्य तस्य स्थापनानि भवन्ति ॥४८॥ कर्मणः कर्तृकरणकार्य संप्रयुक्तं तत्तद्गौणं नामवि-