पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। वीरणशालिपष्टिकटुवालिकादर्भकुशकाशगुन्द्रे- | शणपुष्पी घण्टारवा सदापुष्पी अर्कः प्रत्यकपुष्पी अपामार्गः । स्कटकतृणमूलानीति दशेमानि स्तन्यजननानि भ. बद्रीत्रयम् । व्यक्तम् । व्यक्तम् । क्षवकच्छिक्काकारकः, वन्ति ॥१७॥ श्वेताऽपराजिता, महाश्वेता तद्भेदः कटभी वा ॥१०॥ पाठामहौषधसुरदारुमुस्तमूर्वागुड्चीवरसकफल जम्ब्याम्रपल्लवमातुलुङ्गाम्लवदरदाडिमयवष्टि- किराततिक्तककटुरोहिणीसारिवा नेति दर्शमानि कोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि स्तन्यशोधनानि भवन्ति ॥ १८ ॥ भवन्ति ॥ २८॥ जीवकर्पभककाकोलीक्षीरकाकोलीमुद्गमापपर्णी नागरधन्वयवासकमुस्तपर्पटकचन्दनकिरातति- मेदावृद्धरुहाजटिलाकुलिङ्गा इति देशेमानि शुक्र- क्तकगुडूचीहीवेरधान्यकपटोलानीति दशेमानि तु- जननानि भवन्ति ॥१९॥ ष्णानिग्रहणानि भवन्ति ॥ २९ ॥ कुप्रैलचालुककटफलसमुद्रफेणकम्बनिर्यासेक्षु- शटीपुष्करमूलबदरवीजकण्टकारिकावृहतीवृक्ष- काण्डेविक्षुरकवसुकोशीराणीति दशेमानि शुक्र- रुहाभयापिप्पलीदुरालभाकुलीरभंग्य इति दशेमा- शोधनानि भवन्ति ॥ २०॥ निहिकानिग्रहणानि भवन्ति ॥ ३०॥ इति चतुष्कः कपायवर्गः ॥९॥ प्रियंग्वनन्ताम्रास्थिकहङ्गलोध्रमोचरससमाधा. "इक्षुवालिका खागारिका, दर्भ उलयातृणं, गुन्द्रा गुलंच । स्तन्यशोधनो व्यक्तः । वृद्धरुहा शतावरी, वृक्षरुहापाठपक्षे ग्रहणानि भवन्ति ॥ ३१ ॥ तकीपुप्पपझापाकेशराणीति दशेमानि पुरीपसं- वन्दासः, जटिला उच्चटः, कुलिंगो उचटमेदः । कदम्बो बहु- फलः, इक्षुरकः कोकिलाक्षः, वसुको वसुहटकः, अत्र जत- भृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरी- जम्बुशल्लकीत्वाच्छुरामधूकशाल्मलीधीवेष्टक- कर्णपठित एलवालक कटफलस्थाने ॥९॥ पविरजनीयानि भवन्ति ॥ ३२॥ मृद्धीकामधुकमधुपर्णीमेदाविकारीकाकोलीक्षीर- काकोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि- मन्तकसोमवल्का इति दशेमानि मूत्रसंग्रहणी- जम्बानप्लक्षवटकपीतनोडुम्वराश्वत्थभल्लातका- स्नेहोपगानि भवन्ति ॥२१॥ यानि भवन्ति ॥ ३३॥ शोभाञ्जनकरण्डार्कवृश्चीरपुनर्नवायवतिलकुल- पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतप- स्थमापवद्राणीति दशेमानि स्वेदोपगानि भवन्ति त्रमधूकप्रियङ्गुधातकीपुप्पाणीति दशेमानि मूत्रविर- ॥२२॥ जनीयानि भवन्ति ॥ ३४ ॥ मधुमधुककोविदारकर्बुदारनीपविदुलविम्वीश- णपुप्पीसदापुप्पीप्रत्यक्पुप्प्य इति दशेमानि वम- इति त्रिकः कषायवर्गः॥११॥ नोपगानि भवन्ति ॥ २३॥ व्यक्तम् । व्यक्तम् । व्यताम् । अनन्तोऽनन्तमूल, कटुंगः द्राक्षाकाश्मर्यपरूषकाभयामलकविभीतककुवल- | श्योनाकः, मोचरसः शाल्मलीविष्टः, पद्मा ब्राह्मणयष्टिका । चदरकर्कन्दपीलूनीति दशेमानि विरेचनोपगानि शल्लकी खनामप्रसिद्धा, कच्छुरा शुकशिम्वा, शाल्मली शिम- भवन्ति ॥ २४॥ लीआग, श्रीवेष्टको नवनीतखोटी । कपीतनो गन्धमुंडः, त्रिवृद्विल्वपिप्पलीकुष्ठसर्पपवचावत्तकफलश-. अश्मन्तकोऽम्ललोटः, सोमवल्कः खदिरः । पद्मभेदाश्चवारः, तपुष्पामधुकमदनफलानीति दशेमानि आस्थापनो- | सौगन्धिकः शुन्धी ॥ ११ ॥ पगानि भवन्ति ॥२५॥ वृक्षानीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुश- रामासुरदारविल्वमदनशतपुष्पावृश्चीरपुनर्नवा- | काशगुन्द्रेत्कटमूलानीति दशेमानि मूत्रविरेचनी श्वदंष्ट्राग्निमन्थस्योनाका इति दशेमानि अनुवास- यानि भवन्ति ॥ ३५॥ नोपगानि भवन्ति ॥ २६ ॥ द्राक्षाभयामलकपिप्पलीदुरालभाझीकण्टका- ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्ष- रिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कास- पापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शि- हराणि भवन्ति ॥ ३६ ॥ रोविरेचनोपगानि भवन्ति ॥ २७ ॥ शठीपुष्करमूलाम्लवेतसैलाहिंग्वगुरुसुरसाता- इति सप्तकः कपायवर्गः ॥१०॥ मलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि स्नेहोपगो व्यक्तः । वृश्चीरः श्वेतपुनर्नवा, 1 कोविदारः भवन्ति ॥ ३७॥ खनामप्रसिद्धः कर्बुदारः श्वेतकाञ्चनः, विदुलो हिजला, पाटलानिमन्थस्योनाकबिल्वंकाश्मार्यकण्टकारि-