पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सूत्रस्थानम् . यतीति । महतां चेति चकार उदाहरणार्थ चेयन बोद्धव्यः, ऐन्र्पभ्यतिरसर्यप्रोक्तापयस्याश्वगन्धास्थिरारो- तेनाल्पबुद्धीनां व्यवहारार्थ चेति समुशिनोति । एतयोत्तरन हिणीवलातिवला इति दशेमानि बल्यानि भ. स्फुटं भविष्यति । उत्तरत्र यद्वक्ष्यति-"महतां च कपायाणां वन्ति ॥ ७॥ लक्षणोदाहरणार्थ व्याख्याता भवन्ति" इति तत् "तद्यथे चन्दनतुङ्गपझकोशीरमधुकमंजिष्टासारिवापय- त्यादिग्रन्धस्यार्थ व्याकर्तुम् । किंवाऽन व्याख्याता इति पदं स्याशितालता इति दशेमानि वानि भवन्ति ॥८॥ संज्ञामात्रेण महाकपायकथने वर्तते तथा तत्र तु "व्या सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहं- ख्याता" इति पदं प्रतिजीवकादिद्रव्यकथने वर्तते, तेन न सपादीबृहतीकण्टकारिका इति दोमानि कण्ठ्यानि पौनस्वयम् । अवयवा एवाऽवयविकारतान्येव पञ्चाशन्महाक- ' भवन्ति ॥९॥ पायाणि दशावयवगुणितान्येकैकद्रव्यरूपाणि पत्रकपायशतानि आनानातकनिकुचकरमर्दवृक्षाम्लाम्लवेतसकुव- भवन्तीवर्थः ॥ ५॥ लवदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि.भ- तद्यथा--जीवकर्पभको मेदा महामेदा काकोली ' वन्ति ॥ १० ॥ क्षीरकाकोली मुद्गमापपण्यौ जीवन्ती मधुकमिति इति चतुष्कः कपायवर्गः ॥ ७ ॥ दशेमानि जीवनीयानि भवन्ति ॥१॥ ऐन्द्री गोरक्षकर्कटी, म्हपभी शुकशिम्बा, अतिरसा शता- वरी, ऋष्यनोक्ता मापपर्णी, अतिवला पीतयला, वयस्येह क्षीरिणी राजक्षवक वला काकोली क्षीरका- कोली वाट्यायनी भद्रौदनी भारद्वाजी पयस्या क्षीरकाकोली विदारीकन्दो वा, शिता श्वेतदूर्वा लता श्याम- विदारीकन्दः क्षीरकाकोली वा, । तुंगः पुनागः, पयस्येह ऋयगन्धा इति दशेमानि धृहणीयानि भवन्ति ॥२॥ दुर्वा । सारिवा अनन्तमूलं, इक्षुमूलं मोरटो वा, विदारी मुस्तकुष्टहरिद्रादारहरिद्रावचातिविपाकटुरोहि- विदारीकन्दः, फैटर्य कट फलं हंसपादी बनामप्रतिद्धा । णीचिकचिरविल्वहमवत्य इति दशेमानि लेखनी- आमातकः आमाठकः, वृक्षाम्लं वृहदम्लम् ॥ ७ ॥ यानि भवन्ति ॥३॥ नागरचव्यचित्रकविडङ्गमूर्वागुडचीवचासुस्तपि- सुवहाकोरुबुकाग्निमुखीचित्राचित्रकचिरविल्वशं-प्पलीपाटलानीति दशेमानि तृप्तिमानि भवन्ति ११ हिनीशकुलादनीखर्णक्षीरिण्य इति दशेमानि भेद कुटजबिल्वचित्रकनागरातिविपाभयाधन्वयास- नीयानि भवन्ति ॥ ४॥ कदालहरिद्रावचाचव्यानीति दशेमानि अशीघ्नानि मधुकमधुपीपृश्निपयॆवष्ठकीसमडामोचरस- भवन्ति ॥ १२ ॥ धातकीलोध्रप्रियङ्गुकटफलानीति दशेमानि सन्धा- खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकर- नीयानि भवन्ति ॥५॥ वीरविडजातीप्रवाला इति दशैमानि कुष्टमानि भवन्ति ॥१३॥ पिप्पलीपिप्पलीमूलचव्यचित्रकङ्गवेराम्लवेत. समरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति द- चन्दननलदकृतमालनक्तमालनिम्वकुटजसर्पपम- शेमानि दीपनीयानि भवन्ति ॥ ६॥ धुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूतानि भ- वन्ति ॥१४॥ इति पटकः कपायवर्गः॥ अक्षीवमरिचगण्डीरकेवुकविडङ्गनिर्गुण्डीकिणि- जीवनीयमादावुच्यते सर्वेषां जीवनहितस्यैवात्यर्थमभिप्रेत- हीश्वदंष्ट्रावृयपर्णिकाखुपर्णिका इति दशेमानि कि- त्वात् । मुद्गमापपर्ण्यन्तं सुगमम् । जीवन्ती खनामख्याता सुव- मिनानि भवन्ति ॥ १५॥ गवर्णाभा,मधुकं यष्टीमधुकम् । क्षीरिणी क्षीरलता, राजक्षवकः हरिद्रामलिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकत- दुग्धिका, वाट्यायनी श्वेतवला, भद्रौदनी पीतथला, भारद्वाजी कशिरीपसिन्धुवारन्लेष्मातका इति दशेमानि विष- वनकापासी, पयस्या विदारीकन्दः, ऋष्यगन्धा ऋष्यजाश- नानि भवन्ति ॥ १६ ॥ लकः । कटुका - कटुरोहिणी, चिरविल्वः करंजः, हैमवती इति षट्का कपायवर्गः ॥ ८॥ श्वेतवचा । सुवहा त्रिवृत, अग्निमुखी । लालिया इति तृप्तिमो व्यक्तः । धन्वयासो दुरालभा, । अरुष्करो ख्याता, चित्रा दन्ती, शहिनी श्वेतवुहा, शकुलादनी कटु- भल्लातकः । नलदं मांसी, कृतमालः सुवर्णहलिः, नक्तमाल: रोहिणी, वर्णक्षीरिणी अंगुष्टप्रभा । अम्बष्टकी अकर्ण- करनः । अक्षीवोऽब्दकः शोभाजनो वा, गण्डीरः शमठशाकं, विद्धा, समझा वराहक्रान्ता, कटफलं खनामप्रसिद्धं, सन्धा- निर्गुडी सिन्धुवारः, किणिही कटभी, आखुपणी भूपिकपणी, नीयः संग्रहणः, सामान्येन पुरीपस्य संग्रहणस्तु भिन्नमलमात्र- वृपपणां च तद्भेदः पंजिपत्रिकेति ख्याता 1. सुवहाँ राना संग्रहणः । शझवेरः शुण्ठी, हिङ्गानिासो हिल ॥६॥ .. हाफरमाली वा, पालिन्दी श्यामलता, श्लेश्मातको बहुवारः ॥८॥