पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। २९ कल्पनमुपयोगार्थ प्रकल्पनं संस्करणमिति यावत्खरसादि- मनः शुलप्रशमन इति पञ्चकः कपायवर्गः। शो- वर्गलक्षणं, यथा “खो रसः खरसः प्रोक्तः कल्को दृशदि णितस्थापनो वेदनास्थापनः । संज्ञास्थापनः प्रजा- पेपितः । कथितस्तु श्रुतः शीतः शर्वरीमुपितो मतः । क्षिप्तो-स्थापनो वयःस्थापन इति पंचकः कपायवर्गः। प्णतोये मृदितः फाण्ट इत्यभिधीयते' । अत्र शौनकवचनं तु इति पञ्चाशन्सहाकपायाः, महतांच कपायाणां "द्रव्यादापोथित्तात्तोये प्रतप्ते निशि संस्थितात 1 कपायो लक्षणोदाहरणार्थ व्याख्याता भवन्ति । तेषां एकै- योऽभिनिर्याति स शीतः समुदाहृतः" । फाण्टः कपाय इति कस्मिन् महाकपाये दशदशावयविकान् अनुव्या- कपायशब्दोऽयं खरसादिभिरपि संवध्यते, तेन खरसः कषायः ख्यास्यामः तान्येव पञ्च कपायशतानि भवन्ति ॥५॥ कल्कः कपाय इखाद्यपि योद्धव्यम् । तेषां खरसादीनां यथापूर्व बलाधिक्यमिति फाण्टाच्छीतो गुरुः शीतात् श्रुतो गुरुरि-जीयनीयः । एवमन्यत्रापि पड्मिनिष्पादितः पट्कः एवं महाकपयानुदाहरति पञ्चाशदित्यादि । जीवने हितो त्यादि । यतो यथापूर्व गुर्वी कषायकल्पना, अतएव व्याध्या- चतुष्कादिपु च योद्धम् । अन्न पटकादिर्महाकपायाणां परिच्छेदः तुरवलापेक्षिणी व्याधेरातुरस्य च बलमपेक्षत इत्यर्थः । अनो- कस्यचिदर्थस्यानुगमेन बोद्धव्यः । यथा जीवनीयादौ पटके पपत्तिमाह-नत्वेवमित्यादि । चलवति पुरपे व्याधी च न्यसारभागमयत्वेनात्यर्थ गुरुवहुकार्यकरः खरसो युज्यते, स्तन्यजननादी स्तन्यशुक्रविपयत्वं एवमाद्युक्तम् । एतच्च ईयश- ईबान्तत्वम् । वल्यादौ यालयान्तलम् । तृप्तिप्तादौ ब्रान्तत्वम् । नायमल्पवले पुस्पे रोगे वा योगवान् स्यात् । बलभ्रंशभेपजा- तियोगे दोपकर्तृवादिति भावः । एवमन्यत्रापि व्याख्येयम् । तारणार्थम् । एतच्च शास्त्रेऽवश्यं कर्तव्यम् । यदुतामिहैव शा- ब्दान्तखादिना बहुभेदकथनवैचित्र्येण ग्रन्थस्य पुष्कलाभिधा- तथा न सर्वाणि स्वरसादीनि सर्वत्र पुरुपे योग्यानि स्युः । यतः केचित्खरसद्विपः केचित्वरसप्रियाः, केचिदितरकल्प स्त्रगुणकथने यथा “अनवपतितशब्दमकप्टशब्दं पुष्कलाभि- नाद्विष एवमादि । न चात्यर्थ द्विष्टभेपजस्य प्रयोग इष्यते, धानम्" इत्यादि । जीवनीयशब्देनेहायुष्यलमभिप्रेतत्। यत्रच तत्क्षणवमनारुच्यादि दोपकर्तृलात् । तथा कपायकल्पना मधुररसगुणे आयुष्योऽपिजीयनीयइति करिष्यति तत्र मार्छ- तस्य संज्ञाजनकत्वे जीवनीयत्वं व्याख्येम् । तृप्तिः श्लेष्मवि- व्याध्यातुरवलापेक्षिणी चेत्येतदुदाहरणार्थम् । तेन द्रव्यापेक्षिणी- त्येतदपि योद्धव्यम् यतो द्रव्यनियमेन कल्पनानियम वयात कारो येन तृप्तमिवात्मानं मन्यते तद्नं तृप्तिनम् । स्नेहोपगा- रसायने, यथा, "मण्डूकपर्णाः खरसः प्रयोज्यः, क्षीरेण नीति स्नेहरय सर्पिरादेः स्नेहन कियायां सहायत्वेनोपगच्छन्तीति यष्टीमधुकस्य चूर्णम् । रसो गुडूच्यास्तु समूलपुप्प्याः, कल्कः | सेहोपगानि । मृद्विकादिनेहोपयुक्तस्यसर्पिरादेः नेहने प्रकर्षवती प्रयोज्यः खलु शलपुष्प्याः" इति । चूर्ण कल्क एवान्तर्भाव- शतिर्भवतीत्यर्थः । तथा वमनोपगानीत्यत्र मदनफलादीनां नीयम् । द्विवियो हि कल्कः सद्रचोदयश्चेति कृला । तेन "निशि वमनद्रव्याणां मधुमधुकादीनि सहायानि भवन्तीति । एवं स्थिता वा स्वरसीकृता वा, कल्कीकता चूर्णमोचता वा स्वेदोपगादौ व्याख्येम । शिरोविरेचनोपगे तु शिरोविरेचनन धानान्येव द्रव्याणि बोव्यानि । पुरीपस्य विरजनं दोपसंच- इत्यादौ पृथक् चूर्णपाठेनाधिककल्पनाप्रसङ्गो नोद्भावनीयः॥४॥ न्धनिरासं करोतीति पुरीयविरजनीयः । एवं मूत्रविरजनीये पञ्चाशन्महाकपाया इति यदुक्तं तद्नु व्याख्या- वक्तव्यम् । मूत्रस्य विरेचनं करोतीति मूत्रविरेचनीयः । उर्दो स्थामा, तद्यथा-जीवनीयो बृंहणीयो लेखनीयो वरटीदष्टाकारः शोथः, तत्प्रशमन उदर्दनशमनः, न पुनरिह भेदनीयः सन्धानीयो दीपनीय इति पटकः कपा- महारोगाभ्याये पठितो वातविकारो गृह्यते । तिन्दुकादीनामुदर्द- यवर्गः । वल्यो वर्यः कण्ठ्यों हृद्य इति चतुष्का प्रशमनानां वातं प्रत्यननुकूललात् । शोणितस्य दुष्टस्य दुष्टिम- कपायवर्गः। तृतितोऽर्शोनः कुष्टतः कण्डमः क्रि- पहल प्रकृतौ शोणितं स्थापयतीति शोणितस्थापनम् । वेदनायां मिलो विपन्न इति.पट्रकः कषायवर्गः । स्तन्यजनन- संभूतायां तां निहत्व शरीर प्रकृती स्थापयतीति वेदनास्थापनम् । स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति चतुष्कः संज्ञा ज्ञानं च स्थापयतीति संज्ञास्थापनम् । प्रजोपघातकं दोपं कपायवर्गः । स्नेहोगः खेदोपगो बमनोपगो विरे- हला प्रजा स्थापयतीति प्रजास्थापनम् । वयस्तारूण्य स्थाप- चनोपम आस्थापनोपगोऽनुवासनोपगः शिरो- | यतीति वयःस्थापनम् । विरेचनोपग इति सप्तकः कपायवर्गः । छर्दि उपसंहरति इतीत्यादि । महतां पायाणां पञ्चाशन्म- निग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति त्रिका हाकषाया भवन्तीलनेनोद्दिष्टानां लक्षणं खरूप जीवनीयादी- कपायवर्गः । पुरीषसंग्रहणीयः पुरीपविरज- लस्सोदाहरणं प्रपंचेन कथनं, तदर्थ व्याख्याता निर्देशेन क- नीयो सूत्रसंग्रहणीयो मूत्रविरजनीयो मूत्रविरेच- | थिता इत्यर्थः । यदि का महतां कपायाणां अलक्षण अनेकैः नीय इति पञ्चक कपायवर्गः। कासहरः श्वासहरः कषायैर्मिलित्वैकार्थजीवनीयादिसंपादनं तस्योदाहरणार्थ दृष्टा- शोथहरो ज्वरहरः श्रमहर इति पञ्चकः कपायवर्गः न्तार्थम् । एतेनान्यान्यपि महाकपायाणि चातप्रशमनपित्तप्रश- दाप्रशमनः शीतग्रशमन उर्दप्रशमनोऽङ्गमर्दप्रश- मनादीन्येककार्यसंपादकान्येकंदव्यमयानि भवन्तीति सूच- ,