पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ चरकसंहिता। [सूत्रस्थानम् . प्रणयने निवेशितम् । इहेलग्निवेशतन्नेऽनतिसंक्षेपविरतरे। तीक्ष्णविरेचनत्वात् । उक्तं-हि "नुक्पयन्तीक्ष्णविरेचनानाम' एतेन वक्ष्यमाणविरेचनपशतानां तथा पंचाशन्महाकपा-इति । त्वगिलनेन लोधत्वरगृह्यते । पत्रमित्यनेन इक्ष्वाक्कादि- याणां तथा पश्चकपायशतानां विस्तरकल्पनायामधिकत्वमपि पत्रम् । यद्वक्ष्यति कल्पे । “अपुप्पस्य प्रवालानां मुष्टिं मादेश- भवतीति सूच्यते । अतएव वक्ष्यति कल्पे । “उद्देशमात्रमे- | संगितां । क्षीरंप्रस्थे नृतं दद्यात, पित्तोद्रिक्त कफज्वरे” इति । तावद्रष्टव्यमिह पट्शतम् । खवुद्धथैवं सहस्राणि कोटिर्वा संप्रक- यद्यपि चरण्डतैलताम्रपारदादीनां क्षीराद्यधिकानामपि विरेच- ल्पयेत्” इति । तथा–व वक्ष्यति "न हि विस्तरस्य प्रमास्ति' 'नाश्रयत्वं संभवति, तथापि तेपामिह तन्ने कल्पस्थाने विरेच- इति । सलुशब्दः प्रकाशने । विरेचनशदेनेह वगन विरेचनं नाश्रयत्वेनानवस्थापनादध्यायादिप्रतिपादितेनेहशब्देन योगा- च गृह्यते । यतो वक्ष्यति कल्पे “उभयं वा दोपमलविरेच- दिह पडाश्रया इत्याविरुद्धमेव ॥२॥ नाद्विरेचनशब्द लभते" इति । न च वाच्यं, दोपमलविरेच पञ्च कपाययोनय इति मधुरकप्रायः अम्लक- नाचेत् विरेचनसंज्ञा । तेन बस्तिशिरोविरेचनयोरपि विरेचन- पायः कटुकपायः तिककपायः कपायकपायश्चेति संज्ञाप्रवृत्तिः। यतस्तन्त्रकारसिद्धेयं संज्ञा न पाचकवत् योग- तन्ने संज्ञा ॥३॥ मात्रप्रवृत्ता । तन्त्रकारश्च वमनविरेचनयोरेव योगहढा संज्ञा पञ्चकपायशतानि महाकपायं व्याख्याय व्याख्यातव्यानि, विदधाति नान्यत्र । तत कुतोऽन्यत्र प्रसक्तिः । पदविरेच- अतस्तदुल्लय पञ्चकपाश्योनयोऽभिधीयन्ते । मधुरश्चासो नशतानीत्यादि खयमेवाचार्या व्याख्यास्यति । पञ्चकपायश- कपायथेति मधुरकपायः, एवं शेषेप्यपि तन्ने संझेलनेन लव- तानीत्यत्र कपायशब्देन मधुरादीनां लवणवर्जानां रसानां णरसं वर्जयिला मधुरादयो रसाः कपायसंज्ञया व्यबहियन्ते । कपायत्वेन परिभापितानामाश्रयत्वेनौपधद्रव्यगुच्यते । कपा- अयं स्वतन्त्रसमय इति सूचयति, नात्र परतन्त्रस्य व्यवहार थयोनयः कपायजातयः । कपायाणां यथोक्तद्रव्याणां कल्पन- इति । अथ किमर्थ पुनराचार्येण कपायसंज्ञाप्रणयने लवणन्य मुपयोगार्थ संस्करण कपायकल्पनम् । महाकपाया इति दशसं-मधुरादेरिव गुणादिभिरुद्दिष्टस्य तथा प्रयोगेषु चित्रगुद्धि- ख्यावच्छिन्नस्यैककार्यकारणार्थोपात्तस्यौपधगणस्य संज्ञा । यद्व- कादौ "द्वौ क्षारी लघणानि च" इत्यादिनोद्दिष्टस्य . रोगभिप- क्ष्यति “दशेमानि जीवनीयानि" इलादिना । संग्रहेणोद्देशमा- ग्जितीये च स्कन्धेनोपदिष्टग्य रमाधिकारमुच तेषु तेषु त्रेण । कल्पएकोपनिषत् कल्पोपनियत् । उपनिषदित्यत्युपयुक्तर- ; मधुरादियदुपदिष्टस्य परित्यागः क्रियते, उच्यते--कपाय- हस्यविद्योपदेशस्थानमुच्यते चेदे। तदिहापि कल्पस्याप्युवाखेन र- संज्ञेयं भेषजत्वेन व्याप्रियमाणे रसेण्याचार्यण निवेशिता । हत्यवमनविरेचनप्रयोगोपदेशकत्वात् कल्पएवोपनिषदित्युच्यते। अत्र च केवलस्य लवणस्य च प्रयोगो नास्ति । मधुरादीनांतु न च वाच्यं कल्पएव विस्तरेण पड्विरेचनशतान्यभिधारयन्ते। केवलानामपि प्रयोगोऽस्ति । लवणं तु द्रव्यान्तरसंयुक्तमेवोप- तेन च तदेवास्तु । अलमनेन संक्षेपाभिधानेन सम्यगवरो- : युज्यते । तथा मधुरादिषु खरसाल्कादिलक्षणा कल्पना संभ- धानुपायत्वात । यतस्तन्त्रधर्मोऽयं यत् प्रथमं सूत्रणं स्यात् । बति, न लवणे । यतो न तावल्लवणस्य खरसोऽस्ति, कल्कोऽपि तदनु तद्विवरणं प्रपञ्चेन । उच्यते च न्यायविद्भिः-"ते वै । द्रव्यस्य द्रवेण पेपणात्कियते, तच्च न संभवति लचणे । लवणं विषयाश्च सुसंगृहीताः स्युर्येषां समासो व्यासच" इति ॥ १॥ हि पानीययोगात्पानीयमेव भवति । यद्यपि कल्कस्यैव भेद- तत्र प्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु । एकोन-चूर्ण चूर्णता च लवणस्य संभवति, तथापि- लवणस्य चूर्णरू- चत्वारिंशजीसूतशेषु योगाः । पञ्चचत्वारिंशदि- पता नतु पूर्वस्मादचूर्णरूपात् किंचित् शक्तिविशेषमापादयति, श्वाकुषु । धामार्गवः पष्टिधा भवति योगयुक्तः। शक्तिविशेषकल्पनार्थ च कल्पना क्रियत इत्युत्तरत्र प्रतिपाद- कुटजस्त्वष्टादशधा योगमेति । कृतवेधनं पष्टिधा यिष्यामः । तस्माचूर्णत्वमपि लवणस्य कल्पनमकल्पनं वा। भवति योगयुक्तम् । श्यामात्रिवृधोगशतं प्रणीतम् । श्रुतशीतफाण्टकपायास्तु द्रव्यरय कार्थेनानुपयोगस्य तत्तत्सं- दशापरे चात्र भवन्ति योगाः । चतुरंगुलो द्वादश- स्कारवशावेषु द्रव्यस्य स्तोकावयवानुप्रवेशार्थमुपदिश्यन्ते । धा योगमेति लोभ्रं विधौ पोडशयोगयुक्तम् । महा- लवणे चैतन संभवति, लवणं हि द्रवसंवन्धे सर्वात्मनैव वृक्षो भवति विंशतियोगयुक्तः । एकोनचत्वारिंशत् द्रवमनुगतं स्यात् , तस्माद्ववणं पृथक् प्रयोगाभावात् कल्प- सप्तलाशचिन्योर्योगाः। अष्टचत्वारिंशद्दन्तीद्रवन्त्यो- नाऽसंभवाचाचार्येण कपायसंज्ञाप्रणयने निरस्त मिति न निष्प्र. रिति पडविरेचनशतानि । पडविरेचनाश्रया इति | योजनेयमाचार्यप्रवृत्तिः ॥ ३ ॥ क्षीरमूलत्वपत्रपुष्पफलानि ॥२॥ पञ्चविधं कपायकल्पनं इति तद्यथा--स्वरसः त्रयस्त्रिंशदधिकम् प्रयस्त्रिंशताधिकम् । कृतवेधनयोगान्ता कल्कः, श्रुतः, शीतः, फाण्टा, कपाश्चयेति । तेषां योगा वमनस्य । शेपं विरेचनस्य । अत्र श्यामात्रिवृतोरिति । श्या- | यथापूर्व बलाधिक्यं, अतः कपायकल्पना व्याध्या- मेति श्याममूला निवृत्। त्रिवृदित्यरुणमूला निवृत् । पडिति पदेव तुरवलापेक्षिणी । नत्वेवं खलु सर्वाणि सर्वत्रोप- विरेचनाश्रया विरेचनाधिकरणानि । अत्र सुहिक्षीरमादौ कृतं | योगीनि भवन्ति ॥ ४॥