पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंघालिता। २७ राना गुडूची मधुकं वले हे शर्करा । मधुशेपः सिक्थकम् । सिद्धमिति घृतदुग्धयुक्तं यत्कि- सजीवकं सर्पभक पयश्च । चिदेवानी साधितम् । नतं तगरपादिका । तदभाचे शीउली- घृतं च सिद्धं मधुशेपयुक्तं च्छोपगुडको गृह्यते । प्रपौण्डरीकः पुण्डरीकम् । लोहमगुरु । रक्तानिलाति प्रणुदेत् प्रदेहः ॥२०॥ एरका होगलः । अयं प्रपोंडरीकादिभिशोरकै सन्त एकः चाते सरक्ते सघृतः प्रदेहो प्रयोगः । चोरकश्चोरपुष्पिका खनामप्रसिद्धः । नलदं मांसी। गोधूमचूर्ण छगलीपयश्च । शताहे इति शतपुष्पामधुरिके । तुझः पुनागः । अमृणालमु- नतोत्पलं चन्दनकुष्ठयुक्तं शीरम् । कालेयकं कालियाकाष्टम् । लता मजिष्टा । ऐन्द्री गोर- शिरोरुजायां सघृतः प्रदेहः ॥ २१ ॥ क्षकर्कटी । नलिनं कमलं । यवासमूलं दुरालभामूलम् । कुश- प्रपौडरीक सुरदारुकुष्टं काशयोः मूलम् । अयं सितादिरेरका चेत्यन्त एक योगः । जलं यष्ट्यामेला कमलोत्पले च। वालम् । सिन्धुवारो निर्गुडी । विपमित्यादिरपरःप्रयोगः । ला- शिरोरुजायां सघृतः प्रदेहो मजकमुशीरम् । हेम नागकेशरम् । अभयमुशीरम् ॥१५-२७॥ लोहरकापमकचोरकैश्च ॥२२॥ तत्र श्लोकः। रानाहरिद्रे नलदं शताहे इहानिजः सिद्धतमानुवाच द्वे देवदारूणि सितोपलां च । द्वात्रिशतं सिद्धमहर्पिपूज्यः । जीवन्तिमूलं-सघृतं सत्तै- चूर्णमदेहान् विविधामयता- लमालेपनं पावरुजातु कोष्णम् ॥ २३ ॥ 'नारग्वधीये जगतो हितार्थम् ॥ २८॥ शैवालपद्मोत्पलवेत्रतुझं इत्यनिवेशकृते तब्रे चरकप्रतिसंस्कृते प्रपौण्डरीकान्यमृणाललोधम् । श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः । प्रियङ्गुकालेयकचन्दनानि अध्यायार्थसंग्रह इहानिज इत्यादि । —सूर्णप्रदेहानिति पूर्व- निर्वापणः स्यात् सघृतः प्रदेहः ॥ २४ ॥ वद्याख्येयम् । द्वात्रिंशतमिति संख्याकरण न्यूनाधिकसंख्यादु- सिता लता वेतसपद्मकानि धनिराकरणार्थम् ॥ २८ ॥ ययाहसैन्द्री नलिनानि दूर्वा । इल्लारग्वधीयः समाप्तः । यवासमूलं कुशकाशयोश्च निर्वापणः स्याजलमेरका च ॥ २५ ॥ चतुर्थोऽध्यायः। शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक सुरदार राना। अथातः पड्विरेचनशताश्रितीयमध्याय ब्याख्या- शीतं निहन्यादचिरात् प्रदेहो स्यामः॥१॥ विषं शिरीपस्तु ससिन्धुधारः ॥२६॥ इतिहरूमाह भगवानात्रेयः ॥२॥ शिरीपलामजकहेमलोधे- इह खलु पइविरेचनशतानि भवन्ति । पविरे- स्त्वग्दोपसंखेदहरः प्रघर्पः। चनाश्रयाः । पञ्चकपायशतानि । पञ्चकपाययोनयः। पत्रांवुलोनाभयचन्दनानि पञ्चविध कपायकल्पनम् । पञ्चाशन्महाकपाया इति शरीरदोर्गन्ध्यहरः प्रदेहः ॥ २७ ॥ | संग्रहः । पड्विरेचनशतानि इति यदुक्तं, तदिह चतुरंगुलः खर्णहालिः । अश्वहनः करवीरः । चतुरकुल- संग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्या- काकमाच्यश्वहनच्छदैरेकः प्रयोगः । त्रित्वे ह्यस्स द्वात्रिंशत्- स्यामः॥१॥ संख्या वक्ष्यमाणा विरुध्यते । तैलयोनिफलान्येरण्डफलतिला अपामार्गतण्डुलीयेऽन्तःपरिमार्जनमुक्त, आरग्वधीये च दीनि । अम्लमिति कालिकादियोगात् । आनूपानां खजा- | बहिःपरिमार्जनमुक्तम् । संप्रति पूर्वाध्यायद्वयामतिपादितं भेप- दीनां मत्स्यानां चामिपं मांसं आनूपमत्स्यामिपम् । वैसवारः- जचतुष्कमवश्यं वक्तव्यमवशिष्टमुभयपरिमार्जनभेपजमभिधातुं “निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्यितम् । कृष्णामरिचसं-पविरेचनशताश्रितीयोऽभिधीयते । आनीयत इलाश्रितीय- युक्तं सवार इति स्मृतः" । गन्धप्रधानान्यौपधानि गन्धौ-भाश्रय इत्यर्थः । पटसंख्यावच्छिन्नानि विरेचनंशतान्यानि- पधानि तानि चागुर्वादीनि ज्वराध्याये प्रतिपाद्यानि। गन्धौषधैश्च | तानि चाधिकृत्य कृतोऽध्यायः पध्विरेचनशताश्रितीयः । सिद्धैरिति योजनीयम् । तेन दशमूलगन्धौपधाभ्यां स्नेहाः साध- एतेन यदुक्तं-पड्विरेचनशतानि पड्विरेचनाश्रयाः । एत- नीयाः । किंवा गन्धौपधैर्दशमूल सिद्धः स्नेहपृतैरय प्रदेहः । इयमधिकृत्य संज्ञेयं प्रणीतेति मन्तव्यम् । यद्यपि चाध्यायादा- उशन्ति कथयन्ति । विदारी विदारीकन्दः । सितोपला सित- | विह खल्यिति पदं श्रूयते तथापि गुणप्रधानत्वान्नाध्यायसंज्ञा-