पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् । कुछहराणाम्" इति वचनेन खदिरः कुष्टहरभेपजेषु प्रधानम् । त्वचं समध्यां हयमारकस्य तथापि खदिरं परित्यज्यारग्वधमादावुपदिशति कुष्ठवहिःप लेपं तिलक्षारयुतं विद्ध्यात् ॥ १२ ॥ रिमार्जनभेपजेप्यारग्वधस्यैव प्रधानलख्यापनार्थम् । श्यालो नव मनःशिला त्वा कुटजात् सकुष्टात् नीतखोटिरिति प्रसिद्धः । प्रन्थिश्च भौर्ज इति भूर्जपत्रग्रन्धिः । सलोमशः सैडगजः करंजः। सलोमशः कासीसं तमालपत्रं वा । फणिजकः पीसभेदः । अन्थिश्च भौजः करवीरमूलं सुमनःप्रवाला जातीपाडवाः। निकुंभो दन्ती आलं हरितालम् । चूर्णानि साध्यानि तुपोदकेन ॥ १३ ॥ अर्धरूपैरियर्धश्लोकैः । गोपित्तपीता इति पीतगोपित्ताः । मयूर पलाशनिर्दाहरसेन चापि व्यंसकादित्वात्पूर्वनिपातनियमात् । यदि वा गोपित्तभावनया कर्पोद्धृतान्याडकसंमितेन। पीतवर्णा गोपित्तपीताः । परमवर्थ सिद्धाः । यद्यपि सर्वत्र दर्वीप्रलेपं प्रबदन्ति लेप- प्रयोगा महपिंप्रणीताः खविपये सिद्धारतथापीह वढूनां दुधि- मेतत् परं कुष्ठनिपदनाय ॥ १४ ॥ कित्स्यानां रोगाणामाशुहरणात् परं सिद्धा इत्युच्यन्ते । चून र्णानि च प्रदेहाश्च चूर्णप्रदेहाः । यदि वा चूणीकृतानां प्रदेहाः तुंचुरु खनामप्रसिद्धम् । वन्यं कैवर्तमुन्तकम् । चण्डा चोर- चूर्णप्रदेहाः । प्रदेहो लेपः । प्रदेहताकरणं पां योगानां पुप्पी । प्रथममिति तैलाक्तमिलनेन संवध्यते । तैलंच कुष्ट- हरप्रकरणे सार्पपं चोद्धव्यम् । अमृतासनः तुत्धक, कटकटेरी कुष्टहरगोमूत्रगोपित्तादीनां योद्धव्यम् । सुरेशलप्तमिन्द्रलप्तम् । . कुष्टग्रहणेन लब्धानामपि किटिमदद्रुपामादीनां पुनरभिधानं दारहरिद्रा । सौगन्धिकं गन्धनृणं गन्धको या । आर्क पयः अर्कक्षारम् । तद्वदिति प्रदेहः कुष्टहरः । अपुन्नाइ एडगजम् । प्रयोगाणां विशेषेण तदुद्धरणशक्तिख्यापनार्थम् ॥ १-५॥ हयमारकः करवीरः । तस्य त्वगग्राह्या, मध्यं च पृथग्भावेन कुष्टं हरिद्रे सुरसं पटोलं प्राचं 1 तुपोदकं सतुपर्यवैः सन्धान विशेपात, कृतं कामिकम् । निवाश्वगन्धे सुरदारुशिग्रुः । पलाशनिदाहेन गृहीतो रसः पलाशनि हरसः स च पला- ससर्पपं तुंबुरुधान्यवन्यं

शस्य प्रधानमूले च्छिन्नेऽथ कुंभं दत्वोपरिवृक्षदाहात् यो

चंडां च चूर्णानि समानि कुर्यात् ॥ ६॥ ! गलति खरसः स गृहाते ॥६-१४ ।। तैस्तक्रपिप्टैः प्रथमं शरीरं पर्णानि पिष्ट्वा चतुरअलस्य तैलाक्तमुद्धर्तयितुं यतेत। तक्रण पर्णान्यथ काकमाच्याः। तेनास्यकंडः पिडकाः सकोठाः तैलाक्तगात्रस्य नरस्य कुष्ठा- कुष्ठानि शोफाश्च शमं व्रजन्ति ॥७॥ न्युदर्तयेश्वहनच्छदैश्च ॥ १५ ॥ कुष्ठामृतासंगकटंकटेरी- कोलं कुलत्थाः सुरदारुराला- काशीसकंपिल्लकमुस्तलोधाः । मापातसीतैलफलानि कुष्ठम् । सौगन्धिकं सर्जरसो विडंग वचा शताहा यवचूर्णमम्ल- मनःशिलाले करवीरकत्वक् ॥ ८॥ मुष्णानि चातामयिनां प्रदेहः ।। १६ ॥ तैलाक्तगात्रस्य कृतानि चूर्णा- आनूपमत्स्यामिपसवारै- न्येतानि दयादवचूर्णनार्थम् । रुणैः प्रदेहः पवनापहः स्यात् । दद्रूः सकण्डः किटिमानि पामा स्नेहैश्चतुर्भिर्दशमूलमिथै- विचर्चिका चैव तथैति शान्तिम् ॥९॥ गन्धौपधैश्वानिलहः प्रदेहः ॥ १७ ॥ मनःशिलाले मरिचानि तैल- तक्रेण युक्तं यवचूर्णमुष्णं मार्क पयः कुष्ठहरः प्रदेहः । सक्षारमति जठेर निहन्यात् । तुत्थं विडङ्ग मरिचानि कुष्टं कुष्टं शताहां सवचा यवानां लोभ्रं च तद्वत् समन-शिलं स्यात् ॥ १०॥ चूर्ण सतैलाम्लमुशन्ति बाते ॥ १८ ॥ रसाञ्जनं सप्रपुन्नाडवीज उभे शताले मधुकं मधूकं युक्त कपित्थस्य रसेन लेपः । चलां पियालं च कशेरुकं च । करञ्जवीजैडग सकुष्ठं घृतं विदारी च सितोपलांच गोसूत्रपिटश्च पर प्रदेहः ॥ ११ ॥ उभे हरिद्रे कुटजस्य बीज कुर्यात् प्रदेहं पचने सरक्ते ॥ १९ ॥ करञ्जवीज सुमनाप्रचालान् । १ अमृता गूडची, समस्तुत्थकमिति पाठान्तरं तु समीचीनम् ।