पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता । २५ दधित्वाम्लशब्देन कपित्थस्याम्लावस्थायामेव ग्रहणं दर्शयति तृतीयोऽध्यायः । -~-क्षार शति । क्षारो यवक्षारः ॥ १९॥२७॥ अथात आरग्वधीयमध्यायं व्याख्यास्यामः॥१॥ तक्रसिद्धा यवागूः स्यात् घृतव्यापत्तिनाशिनी । इति ह माह भगवानायः॥२॥ तैलब्यापदि शस्ता स्यात् तक्रपिण्याकसाधिता २८ गव्यमांसरसैः साम्ला विषमज्वरनाशिनी । आरग्वधः सैड़गजः करंजो कण्ट्या यवानां यमके पिप्पल्यागलकैः शृता ॥२९॥ वासा गुडूची मदनं हरिद्रे। श्याह्नःसुराहः खदिरोधवश्च ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा । नियो विडझं करवीरकत्वक ॥१॥ समापविदला वृप्या घृतक्षीरोपसाधिता ॥ ३०॥ ग्रन्थिश्च भौ| लशुनः शिरीपः उपोदिकादधिभ्यां तु सिद्धा महिनाशिनी। सलोमशो गुग्गुलुकृष्णगन्धे । क्षुधं हम्यादपामार्गक्षीरगोधारसैः शृता ॥ ३१ ॥ फणिजको वत्सकसप्तपर्यो तक्रसिद्धति तककृतोदककार्या।पिण्याकस्तिलकल्कः । यमक पीलूनि कुष्टं सुमनःप्रवालाः॥२॥ इत्यनेन यमकेन परिभर्जनं दर्शयति । समापविदलेल्यादौ वचा हरेणुनिवृता निकुंभो तण्डुलेन मापविदलस्य तुल्यमानता क्षीरंच जलस्थाने । घृतंच भल्लातक गैरिकमंजनं च । परिभजने किंवा मापंप्रकृति केवेयं । मदशब्देन विपजरोधिर- मनःशिलाले गृहधूम पला मद्यमदानां त्रयाणामपि ग्रहणमविशेपाभिधानात् । क्षुधं काशीशलोध्रार्जुनमुस्तसर्जाः ॥३॥ हन्यादित्यादी अपामार्गतण्डुलास्तण्डलस्थाने । क्षीरगोधामांस- रसौ तु जलस्थाने ॥ २८-३१ ।। इत्यर्धरूपैर्विहिताः पडेते तत्र श्लोकाः। गोपित्तपीताः पुनरेव पिटाः। अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः । सिद्धाः परं सर्पपतैलयुक्ता- पञ्चकर्मणि चाश्रित्य प्रोक्तो भैपज्यसंग्रहः ॥ ३२॥ शूर्णप्रदेहा भिपजा प्रयोज्याः॥४॥ पूर्व मूलफलज्ञानहेतोरुक्तं यदौपधम् । कुधानि कृच्छ्राणि न किलाशं पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः ॥ ३३ ॥ सुरेशलुप्तं किटिमं सदगु । प्रतिलोमतनयुक्त्याऽध्यायसंग्रहं करोति-अष्टाविंशतिरि- भगन्दरास्यिपची लपामां खादि । दीर्घजीवितीये मूलिनीफलिनीगणपठितानामपामार्ग- हन्युः प्रयुक्तास्त्वचिराशराणाम् ॥५॥ द्विविघं हि भेषजमन्तःपरिमार्जनं बहिःपरिमार्जनं च । तत्रा- जीमूतादीनां पुनर्वचने उपपत्तिमाह-पूर्वमित्यादि । मूल- पामार्गतण्डुलीयेन पंचकर्म यवागूरूपमन्तःपरिमार्जनमभिधा- फलज्ञानहेतोरिति अस्य मूलेन व्यवहारः अस्य फलेन व्यवहार इ- याऽवशिष्टं वहिःपरिमार्जन प्रलेपाद्यारग्वधीयेनाह–अथात तिज्ञातुमित्यर्थः । पंचकर्मणामाश्रयः । आश्रयशब्दश्च भावप्रधा- .नः। पंचकर्माश्रयत्वे ज्ञानार्थमिति फलति । यद्यपि मूलि- | आरग्यधीयमित्यादि । यद्यपि कुष्ठचिकित्सितं पृथगेव चिकित्सा- न्यश्च फलिन्यश्च दीर्घजीवितीयेऽपि शणपुष्पी विम्वी चेल्लादिना | स्थाने भविष्यति । तत्रैव चावसरप्राप्ता एत आरग्वधादयो व- मन्येन पंचकर्माश्रयत्वेनाप्युक्ताः । तथापीह मुख्यप्रपंचना- तुमुचिताः । तथापीह पृथक् कुष्टरोगाणामभिधानेन कुष्ठस्यानु- वन्धित्वेन च महारोगत्वं ख्यापयति । अव्यवहितोपर्धः पुनः भिधीयमानपंचकर्माश्रयद्रव्यगणेऽभिधानात्पंचकर्माश्रयत्वेना- प्राधान्य वाऽपामार्गादीनां सङ्केतम् । अत उस “पश्चकर्माश्रय- निदानस्थाने हेतुलक्षणादिभिर्लक्षितं कुष्ठमुद्दिश्योक्ता । तेनाल- पुनरभिधीयते। इयंच कुष्ठचिकित्साऽऽनागतावेक्षणतन्त्रयुक्त्या ज्ञानहेतोस्तत्कीर्तितं पुनः” इति ।। ३२-३३ ॥ क्षितस्य चिकित्साऽभिधीयमानाऽज्ञातविपयत्वेन न युज्यत स्मृतिमान हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान् । इति यचोच्यते तन्निरस्तं स्यात् । यद्यपि राजयक्ष्मप्रभृतयोऽपि भिपगौपधसंयोगैश्चिकित्सा कर्तुमर्हति ॥ ३४ ॥ महारोगाः सन्ति तथापि न ते भूरिवहिःपरिमार्जनविपया ' इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने- यथा कुष्ठमिति कुष्ठविपया एव बहिःपरिमार्जनयोगा अभिधी- ऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः ॥ यन्ते । कुष्ठहरबहिःपरिमार्जनोपघातेन च वातोपघाताः कोलं एतदध्यायप्रतिपादितायाः पंचकर्मप्रवृत्ते? यत्वेन यथाभूतेन कुलत्थादयोऽभिधास्यन्ते । किंच कुष्ठहरबहिःपरिमार्जनप्रयो- वैयेन चिकित्सा कर्तव्या तादृशं वैद्यमाह-स्मृतिमानित्यादि । गाणामिदं स्वरूपं यच्छोधनानन्तरं प्रयुज्यमानाः सिद्धिभाजो प्रतिपत्तिरुत्पन्नायामापदि झटिति यथाकर्तव्यताज्ञानं तद्वान् भवन्ति । यदुक्तं “ये लेपाः कुष्ठानां प्रयुज्यन्ते निहितास्त्र- प्रतिपत्तिमान् ॥ ३४ ॥ दोपाणाम् । संशोधिताशयानां सद्यः सिद्धिर्भवति तेपां"। तत् अपामार्गतण्डुलीयकः समाप्तः । पूर्वाध्याये संशोधनमभिधायेह कुष्टप्रयोगानवसरप्राप्तानभिद- धताऽऽचार्येण साधुग्रन्थनिवेशः कृतः । यद्यपि “खदिरः ४