पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ चरकसंहिता। [सूत्रस्थानम् 1 मात्राकालाश्रया युक्तिः सिद्धिर्युक्तौ प्रतिष्टिता। इत्यादि तंडुलभेपजसमुदायाबोद्धव्यम् । यवागूप्रकृतिभूततंडुल.. तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा ॥ १४ ॥ मानं तु सुश्रुतवचनात् बोद्धव्यम् । यदुक्तं "विलेपीमुचिता- मात्राकालविचारफलमाह मात्राकालेयादि ।--युक्तियों-द्वक्ताचतुर्भागकृतां भिषग्” इत्यादि । तथा “यवागू खल्पत- जना। भेपजस्य देहदोपाद्यपेक्षया युक्तिं स्तौति सिद्धिरित्यादिना। ण्डला" इति ॥ १५-१६ ॥ सिद्धिरिह विकारोपशमस्य साध्यस्य निष्पत्तिः ॥ १४ ॥ दधित्थविल्वांगेरीतनदाडिमसाधिता। अत ऊई प्रवक्ष्यामि यवागूर्विविधौषधाः । पाचनी प्राहिणी पेया सवाते पांचमूलिकी ॥ १७ ॥ विविधानां विकाराणां तत्साध्यानां निवृत्तये ॥१५॥ शालपर्णीचलाविल्वैः पृश्निपा च साधिता। पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः। दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्१८ यवागूर्दीपनीया स्याच्छूलनी चोपसाधिता ॥ १६ ॥ पंचकोलसाधिता यवागूरादावुच्यते । पंचकर्मक्षीणाग्नि- इदानी, बमनादीनामयोगान्मंदीभूतस्य वढेः सन्धुक्षणार्थ द्धिहेतुत्वेन । दधित्थः कपित्थः। तक्रमिह जलार्थकारकम् । तथा वमनादिष्वप्रयोगजनितस्य शूलादेः प्रशमार्थ प्रतिज्ञा-प्राहिणीति छेदः । सवात्त इति सवातेऽतीसारे। यदुक्तं शारीरे पूर्वकं यवागूरभिधत्ते अतऊमित्यादि । उक्तं हि “यथाणु- जतूकणे “धुवाद्यैर्वाय्वतीसारे” इति । ध्रुवादिर्विदारिंग- रग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण । महान् धादिः । पृश्निपणी वर्तुलपत्रा सिंहपुच्छी । दाडिमाम्लेति स्थिरःसर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः" इति । वचनेन यावता दाडिमेनाम्लत्वं स्यात्तावन्मान. दाडिम दर्श- पिप्पल्यादियवागूनिर्देश उपसाधितेति वचनं भेषजपानीयत- यति ॥ १७-१८ ॥ ण्डुलादिप्रकृतिद्रव्याणामुचितपरिमाणपणार्धम् । साक्षानेप- पयस्योदके च्छागे हीवेरोत्पलनागरैः। जादीनां प्रमाणमिह नोक्तं मानाया अन्यादिभेदेनानवस्थित- पेया रक्तातिसारधी पृश्निपा च साधिता ॥१९॥ त्वात् । यदुक्तं “मानाया नात्यवस्थानं दोपमग्निवलं वयः। दद्यात् सातिविषां पेयां सामे साम्लां सनागराम् । व्याधि द्रव्यंच कोष्ठंच वीक्ष्य मात्रा प्रयोजयेत्” इति । श्वदंष्ट्राकण्टकारिभ्यां मूत्रकृच्छ्रे सफाणिताम् ॥२०॥ यद्यप्येवं तथापि परिभापादर्शनात वृद्धवैद्यव्यवहारदर्शनाच विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च । यथाकर्त्तव्यं तदुच्यते । यवागूसाधनद्रव्यं तावद्विविधं वीर्य- तक्रसिद्धा यवागूः स्यात् क्रिमिनी ससुवर्चिका २१ प्रधानमौपधद्रव्यं तथा रसप्रधानमाहारद्रव्यंच । तत्राप्यौपध- भृद्विकाशारिवालाजापिप्पलीमधुनागरैः । द्रव्यं त्रिविधं वीर्यभेदात् । तीक्ष्णवीर्यं यथा शुण्ठ्यादि । मध्य- पिपासानी विषनी च सोमराजीविपाचिता ॥२२॥ वीर्य विल्वानिमन्धादि । मृदुवीर्य चामलकादि । इत्यत्र तीक्ष्णानां सिद्धा वराहनियूहे यवागूहणी मता। कर्षः । मध्यानामर्धपलं । मृदूनां पलमित्युत्सर्गः । यदुक्तम- गवेधुकानां भृष्टानां कर्षणीया समाक्षिका ॥ २३ ॥ ग्निवेशेन “कार्द्ध वा कणाशंठयोः कल्कद्रव्यस्य वा पलम्। वित्रीय समिती बहुतिला स्नेहनी लवणान्विता । पाचयेद्युक्त्या वारिप्रशेन बाधरां” इति । अत्र मध्यवीर्याणा- कुशामलकनियूहश्यामाकानां विरुक्षणी ॥ २४ ॥ मएलमात्र नोक्ता सा मध्यप्रमाणग्रहणाद्वोद्धव्या । तथा जीवन्यजाजीशटीपुष्कराहैरियादिकायां पेयायां नवनिय दशमूलीशृता कासाहिकाश्वासर्कफापहा । यमके सदिरासिद्धा पक्वाशयरुजापहा ॥२४॥ कोलप्रमाणैमिलित्वा पलमदूरान्तरं स्यात् तन्य मृदुवीर्याभि- शार्मासैस्तिलैमीषैः सिद्धा वर्ची निरस्यति । आयेणैव । "वाथ्यद्रव्यांजलिं क्षुण्णं श्रपयित्वा जलाडके । अर्धशते तु तेनाथ यवाग्याद्युपकल्पयेत्” इति । अत्र चतुः- क्षारचित्रकहिंग्वम्लवेतसै दिनी मता। | जम्ब्बाम्रास्थिदधित्थाम्लविल्वैःसांग्राहिकीमता२६ पलद्रव्याभिधानं रसप्रधानद्रव्याभिप्रायेणैव । तेन "सिद्धा वराहनिर्वृहे यवागूर्वृहणी मता" इत्यादावियं परिभाषा - अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ॥२७॥ व्या। पडङ्गसाधनपरिभापायां-"यदप्सु शृतशीतासु षडङ्गादि पयस्य|दक इत्यादौ-नागरं मुस्तम् । यदुक्तं जतूकर्णे प्रयुज्यते । कर्पमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेंऽभसि । क्तातीसारेऽजाक्षीरकोष्ट्रीधनजलोत्पलैः” इति । पृश्निपा अर्थश्रुतं प्रयोक्तव्य पाने पेयादिसंविधौ” इति पेयां प्रति चेति रक्तातीसारघ्नयवाग्वामेव । साम्लामिति दाडिमाम्लामिति कर्षद्रव्याभिधानं मध्यवीर्यस्यापि पडङ्गस्य मन्दानलपुरुषाभि- बोद्धव्यम् । श्वदंष्ट्रेयादौ उत्कर्णः पृश्निगोकण्टकगुडैबार्ति- प्रायेण बोद्धव्यम् । वारिमानं तु पडङ्गादिपरिभापायां कर्पद्रव्ये वस्तिशूलनुत्"। सुवर्चिका सर्जिकाक्षारः। पिपासान्नीति छेदः । वारिप्रस्थोऽभिहितः । तदनुसारेणान्यत्रापि जलोत्कर्पो वोद्धव्यः। सोमराजी अवल्गुजः। गवेधुको घुटुंच । गवेधुकश्च तण्डुलस्थाने । कल्कसाध्या तु यवागूर्यत्र स्यात्तत्र सूदशास्त्रोक्तपरिमाणाजलं श्यामाकस्तृणविशेषः । तस्य च वीजतण्डुला ग्राह्याः । यमके ग्रायम् । यदुक्तं "अन्नं पंचगुणे साध्यं विलेपी च चतुर्गुणे । धृततैले । मदिरा द्रवस्थाने । शाकादिभिः समानर्यवागूमन्तव्या।' मंडश्चतुर्दशगुणे यवागूः पड्गुणेऽभति” । एतन्त्र “पंचगुणे" १ रुजापहा' इति पाठः, २ 'विश्वैर्वातानुलोमनी' इति पाठः।