पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। २३ --- मदनं मधुकं निम्बं जीसूतं कृतवेधनम् । पाटलमित्यादिनाऽनुवासनात्प्राणिलहाभिधानं । निलहस्य दोप- पिप्पलीकुटजेस्वाकून्येलां धामार्गचाणि च ॥५॥ हरणप्रधानत्वात् । कत्तृणं गन्धतृणम् । हाः सपिस्तैलवसाम- उपस्थिते श्लेष्मपित्त व्याधावामाशयाश्रये । नानः । लवणानि सैन्धवादीनि । रोगभिपग्जितीये वस्त्यर्थ वमनार्थ प्रयुंजीत भिषा देहमदूपयन् ॥ ६ ॥ मुख्यान्युक्तानि गणेन । अतएवेति निरूहोक्तपाटल्यादिगणात् । वमनद्रव्ये आदौ मदन : प्राधान्यात् । उक्तहि "वमनद्रव्ये संकल्प्यमनुवासनमिलनेन खेहसाधनं ब्रूते । अनुवासनं हि मदनफलानि श्रेष्टतमान्याचक्षतेऽनपायित्वात्" । उपस्थित स्नेह एव स्यात् अनुवासनार्थ स्नेहसाधनद्रव्यं पृथइनोक्तम् । नि- इति आमाशयो भागे श्लेष्मणः स्थानं गत्योत्लेशं गतमिति रूहार्थोक्तभेषजगणेनैव तत्सिद्धेः। मारुतघ्नमित्यनेनानुवासनमय- त्तिविषयं दर्शयति । मारुते हन्तव्येऽनुवासनं प्रकल्प्यमित्यर्थः। व्याख्येयम् । श्लेष्मपित्त इति श्लेष्मपित्ते श्लेष्मणि पित्ते च । पितंच यद्यपि साक्षान चमनविपर्य तथापि श्लेप्मस्थानगत- यदि वा पाटलादिमीत्तहराद्गणान्मारुतनमनुवासनं संकल्प्यम्। त्वेग श्लेप्मसंवन्धाद्वमनविषयम् । यदुक्तं "दोपस्थानगतं दोष अन्यत्र तु पित्तहरणाद्गणात्पित्तनं, तथा श्लेष्महराद्गुणात् श्ले- स्थानिवत्समुपाचरेत्” इति । देहमदूपयनिति यद्यपि वमने प्मन्नमिति सूचयति । संग्रह इलनेन रोगभिपजितीये कल्पे प्रोक्तं तथापि विरेचनादिष्वपि योद्धव्यम्। तंत्राप्यतियोगायोग- सिद्धौ च वक्ष्यमाणपंचकर्मप्रपंचं सूचयति ।। ९-१२ ३१ मिथ्यायोगेर्दैहदृष्टिशकायाः समानत्वात् । उच्यते च न्यायपि- | तान्युपहितदोषाणां स्नेहस्वेदोपपादनैः । द्भिर्यत् “समानेप्यर्थेषु एकत्राभिहितो विधिरन्यत्राप्यनुपंज- पंच कर्माणि कुर्वीत मानाकालौ विचारयन् ॥१३॥ नीयः" इति ॥५-६॥ निवृतां त्रिफलां दन्तीं नीलिनी सप्तलां वचाम् । पंचक्रम यथा कर्तव्यं तथा तानीत्यादिना दर्शयति । ता- कम्पिल्लकं गवाक्षी च क्षीरिणीमुदकीर्यकाम् ॥ ७॥ नीत्यादि पूर्वोक्तानि । स्नेहखेदोपपादनरिति बहुवचन नाना- पीलुन्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च । विधत्नेहखेदोपदर्शनार्थम् । उपस्थितदोषाणामिति शाखां पक्वाशयगते दोघे विरेकार्थ प्रयोजयेत् ॥ ८॥ त्यस्त्वा कोप्टगमनेन तथा लीनत्वपरित्यागेन प्रधानावस्था- वमनमनुविरेचनाभिधानं शिरःपूर्वकदेहशोधनाभिधानानु- प्राप्तदोषाणाम् । तत्र पंचकर्माप्रवृत्तायुपस्थितदोपत्वमेव हेतुः । ऋगेणामाशयोध्यभागशोधनानन्तरमामाशयाधोभागस्थितपिः । तद् यदि खेहखेदोपपादनमन्तरापि स्यात् । यथा ज्वरे तहरत्वेन । एवं विरेचनानन्तरं बस्त्यभिधानेऽपि वाच्यम् । “कफप्रधानानुक्लिष्टान् दोपानामाशयस्थितान् । बुध्या ज्वर- त्रियदादावुच्यते विरेचनद्रव्येषु श्रेष्ठत्वात् । उक्तं हि "निवृत करान् काले वम्यानां वमनहरेत्” इति । तत्र स्नेहखेदाव- सुखविरेचनानाम्" इति । नीलिका नीलयुहा । क्षीरिणी दु- न्तरेणापि वमनप्रवृत्तिर्भवत्येव । तेहखेदोपपादनं तु प्रायिक- ग्धिका । द्रवन्ती दन्तीभेदः । निचुलं हिनलमिति प्रसिद्धम् । त्वेन तथा ऽन्यथोपस्थितदोपेऽपि स्तोकमानया पंचकर्मप्रवृत्ति- पाश्चासाबाशयगतश्चेति पक्वाशयगतः । तेन पित्ताशय एवा- कोमजन्नातजथार्थ कियमाणत्वेनोक्तम् । मात्राकालयोर्चि- माशयाधोभागलक्षणे दोपो विरेचनविपयो भवति न पक्काश-चार्यत्वेन ग्रहणं प्राधान्यात् । तेन दोपभेपजादयोऽपि विचार्य- यगतः । दोपशब्देन चेह विरेचननिर्हरणयोग्यत्वात्पित्तं त्वेनेह चोद्धव्याः । यदि वा पूर्ववत् कालग्रहणादेव शेपाणां कफपित्तंवा गृह्यते । यदुक्तं "पित्तवा कफपित्तवा पित्ताशयगतं दोपादीनामवरोधो व्याख्येयः । तानीत्युक्तेऽपि पुनः पंचग्रहण हरेत् । स्रेसनं त्रीन् मलान् वस्तिहरेत्पकाशयस्थितान्" । पंचानामप्युपस्थितदोषाणां वमनादीनां प्रवृत्युपदेशार्थम् । इह यदि वा पक्वाशयसमीपगतत्वेनाधःप्रवृत्युन्मुखो दोपः पक्काश- वमनादिषु कर्मलक्षणं वहितिकर्तव्यतायोगिदोपनिर्हरणशक्ति- यगत इत्युच्यते यथा गज्ञायां धोप इति ॥ ७-८ १६ ज्यायस्त्वम् । तेन तन्त्रान्तरेण स्नेहखेदौ प्रक्षिप्य सप्तकर्माणीति पाटलिं चाग्निमन्थंच बिल्वं श्योनाकमेव च। यदुच्यते तन्न स्यात् । नहि स्नेहखेदो दोपहिनिःसरणं कुरुतः, काश्मय शालपर्णी च पृश्निपणी निदिग्धिकाम् ॥९॥ दोपसंशमनं तु कुरुतः। पंचकर्माजत्वेन व्याप्रियमाणो स्नेह- - चलां श्वदंष्ट्रा वृहतीमेरण्ड सपुनर्नवम् । खेदी दोषोपस्थान एव परं व्याप्रियते । नहि दोपनिहरणे यवान कुलत्थान कोलानि गुडूची मदनानि च १० पनिर्हरणकारण स्यात्तथापि पुरीपवं पक्काशयगतवातस्य च वमनादिसंपाद्ये । अनुवासनन्तु यद्यपि वमनादिवन वहुदो. पलाशं कनृणं चैवं स्नेहांश्च लवणानि च । उदावत विवन्धेषु युंज्यादास्थापनेषु च ॥ ११ ॥ यहिनिरिकत्वात्कर्मलक्षणप्राप्तमेव । निष्ठीवननेबाजनादौ अतएवौषधगणात्सङ्कल्प्यमनुवासनम् । तुन खेहखेदादिवहितिकर्तव्यतायोगो नच बहुदोषनिहीं- मारुतघ्नमिति प्रोक्त संग्रहः पांचकर्मिकः ॥ १२॥ रकत्वम् । तेन न तत्कर्मशब्दवाच्यम् । उत्तरवस्तिस्तु नेहरूपो निरूहः स्नेहबस्तावेवान्तर्भवति । यदिवेह वमनादिषु पंचकर्मसु १ पक्तव्यं यदपक्स्यैव शिष्टकोठे मलादिक । नयत्यपालपनं पङ्कजशब्दयोगरूडेयं संज्ञा । तेन न स्नेहखेदनिष्ठीवनादियु तयधास्यात्कृतमालकः ॥ इति संसनलक्षणम् । २ 'पाटलाम्। वर्तते ॥ १३॥ -