पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ चरकसंहिता। [ सूत्रस्थानम् तदेव युक्तं भैषज्यं यदारोग्याय कल्पते । द्वितीयोऽध्यायः। सचैव भिपजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्॥१३२॥ अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः॥१॥ अथ सम्यग्युक्तस्य भेपजस्य किं लक्षणं किंवा उपादेयस्य इति ह माह भगवानात्रेयः॥२॥ श्रेष्ठवैद्यस्य किं लक्षणमित्याह तदेवेत्यादि । रोगेभ्यो यः प्रमोच- येदित्यनेन च ज्ञानपूर्व भेजप्रयोगेण रोगहारकत्यमुच्यते। तेन अपामार्गस्य वीजानि पिप्पलीमरिचानि च । यादृच्छिकसिध्या कुवैद्यव्यवहारो न वाच्यः यादृच्छिकसिद्धी विडङ्गान्यथ शिणि सर्पपास्तुम्बुरूणि च ॥१॥ हि वैद्यो न रोगप्रमोक्षे कारणं किन्तु घुणाक्षरन्यायादेयागतो अजाजी चाजगन्धां च पीलून्येला हरेणुकाम् । पृथ्वीका सुरसां श्वेतां कुटेर कफणिजको ॥२॥ भेपजस्य सम्यगयोग इति ।। १३२ ।। शिरीपवीज लशुनं हरिद्रे लवणद्वयम् । सम्यक् प्रयोग सर्वेषां सिद्धिराख्याति कर्मणाम् । ज्योतिष्मती नागरंच दद्याच्छीर्पविरेचने ॥३॥ सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिपक्तमम्॥१३३॥ गौरवे शिरसः शूले पीनसेऽर्भावभेदके । तत्र ग्लोकाः। क्रिमिव्याधावपस्मारे प्राणनाशे प्रमोहके ॥४॥ आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम् । दीर्घजीवितीये भूलिन्यश्च फलिन्यश्च पंचकर्मानभूता उक्ताः । सूत्रणस्याभ्यनुज्ञानं आयुर्वेदस्य निर्णयः ॥ १३४ ॥ अपराण्यपि च पिप्पलीमरिचममृतीनि पंचकर्मसाधनानि भ- सम्पूर्ण कारण कार्यमायुर्वेदप्रयोजनम् । वन्ति । तथा पंचकर्मप्रभृतिविपयोऽपि तन्त्र नोक्तः। तेनानन्तरं हेतवश्चैव दोपाश्च भेपर्ज संग्रहेण च ॥ १३५ ॥ शेपपंचकपियोगिद्रव्यपंचकर्मप्रवृत्तिविषयाभिधायकोऽपामार्ग रसाः सप्रत्ययद्रव्यास्त्रिविधी द्रव्यसंग्रहः । तण्डुलीयोऽभिधीयते । पूर्वोक्तान्यपि चापामार्गादीनि यतः सूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च ॥१३६॥ पुनरिहाभिधीयन्ते तदाचार्य एवाध्यायान्ते “पूर्व मूलफल" मूत्रं क्षीराणि वृक्षाश्च पड्ये क्षीरत्वगाश्रयाः। इत्यादिना श्लोकद्वयेन समाधारयति । अपामार्गबीजीय इति कर्माणि चैपां सर्वेषां योगायोगगुणागुणाः ॥१३७॥ | संज्ञायां प्राप्तायामपामार्गतण्डलीय इतिसंज्ञाकरणमपामा- वैद्यापवादो यत्रस्थाः सर्वे च भिपजां गुणाः । गादिवीजादीनां निस्तुपाणामेव ग्रहणार्थम् । अध्यायसंज्ञा सर्वमेतत्समाख्यातं पूर्वाध्याये महर्पिणा ॥ १३८ ॥ तण्डुलेन कृत्वापामार्गस्य वीजानीति यहीजशब्दं करोति तद- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने रजननसमर्थवीजभवानामेव तण्डुलानां ग्रहणार्थम् । यद्यपि दीर्घजीवितीयोनाम प्रथमोऽध्यायः। च इहोत्सर्गतः पंचकर्मप्रवृत्तिर्वमनपूर्विकैव स्यात् । यदुरा अभ्यायोक्तमर्थमध्यायान्ते संग्रहेणाभिधत्ते आयुर्वेदागम इ- "साधारणेप्यतुयु वमनादीनां प्रवृत्तिर्भवति" इत्यादि । तथा सु- त्यादिना । संग्रहकथनंच पूर्वोक्तार्थस्य सङ्केपेण ग्रहणार्थ तथा श्रुतेऽप्युक्तं- “अवान्तस्य हि सम्यग्विरिक्तस्याप्यधारस्तः दुर्ज्ञानप्रतिषेधार्थच । यतो यत्किंचिदत्र दुर्ज्ञानं स्यात्तदिह श्लेष्मा ग्रहणीमाच्छादयति" इत्यादि । तथापि कचित, प्रतिपादितार्थत्वेनाभिधासंवादेनावधार्यते । वचनं हि "ग- प्रवलदोषापेक्षयाऽन्यथापि क्रमो भवति यथा शरद्युदिक्ते द्योतो यः पुनः श्लोकैरर्थः समनुगीयते। तव्यक्तिव्यवसायार्थ | पित्ते विरेचनादि तथा प्रापि प्रवलवाते वस्त्यादिरिलनियमा. द्विरुक्तिः सा न गृह्यते” । अत्र च गद्योक्त इति विस्तरोत्तोप- मिह शिरोविरेचनमादावभिहितम् । यदि वा, प्रधानाशिरः- शोधनत्वात् शिरोविरेचनमादौ कृतम् । यदुतं “यदुत्तमाश- लक्षणम् । तेन श्लोकोक्तस्याप्यारग्वधीयाद्यर्थस्य पुनः श्लोकेन संग्रहणमविरुद्धम् । व्यक्तिः स्पष्टता । व्यवसायोऽवधारणम् । म यथा मूले वृक्षः सम्यक् प्रवर्द्धते । अनामये शिरत्वेवं मशानां शिरस्तदभिधीयते" इति । शालक्येऽप्युक्तं "अना- आगम इतिदीर्घजीवितमन्विच्छनित्यादिना। हेतुरिलायुर्वेदाग- महेतुः, स च विघ्नभूता यदा रोगा इत्यादिना रोगप्रादुर्भाव देहः सम्यक् प्रवर्द्धते”। अपामार्गाभिधानमादौ शिरोविरेचन- उक्तः । किंवा दीर्घ जीवितमन्विच्छनित्यादिश्लोकोऽविशेपेणा- प्राधान्यात् । यदुक्तं “प्रत्यक्पुष्पी शिरोविरेचनानाम् । अन- युर्वेदागमस्य तथायुर्वेदागमहेतोश्च पिण्डसूत्ररूपः । ब्रह्मणाही. गन्धा अजमोदा, फोकान्धीति केचित्' । पीलु औत्तरापथिक फलम् । लवणद्वयं लवणवर्गादिपठितं सौवर्चलं सैन्धवंच । अयं लादिग्रन्थस्त्यायुर्वेदागमप्रतिपादकः । हेतुप्रतिपादकस्तु विघ्न- भूता इत्यादि ग्रन्थो यथोक्त एव । आगमस्य प्रवर्तनमिति | वर्गो व्यस्तः समस्तश्च शिरोविरेचने प्रयोज्यो गणत्वात् । यदुक्तं "परिसंख्यातमपि हि यदव्यमयौगिकं मन्येत तदुपहरेत्" इन्द्रादीनां भरद्वाजेन मर्त्यलोके प्रवर्तनमायुर्वेदग्रहणपर्यन्तम् । इति । अन्यत्राप्युक्तं “समस्तं वर्गम वा यथालाभमथापि वा" सूत्रणमित्यायुर्वेदतन्त्रकरणमग्निवेशादीनाम् । अभ्युनुज्ञानमिति इति । शिरस इति गौरच इत्यनेन शूल इत्यनेन च संवध्यते । तानि चानुमतानीत्यादि । शेष सुगमम् ।। १३३-१३८॥ क्रिमिव्याधिरिहं शिरोगत एव वोद्धव्यः । तत्रैव शिरोविरेचनस्य इति दीर्घजीवितीयः समाप्तः॥ समर्थत्वात् । प्रमोहकोमूर्छा, इन्द्रियापटुत्वं वा ॥ १-४ ॥ १चाजमोदा च' इति पाठः। 1