पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। त्यस्येह मनसः करणं यन्मनसः प्रकर्षवुध्द्युत्कर्यादिगुणकरणम् । धीरियादि।-परां प्राप्तिमित्युत्कृष्टं व्याधिशरीरायपेक्षं सम्य- हन्ति शोणितपित्तमिति अवस्थाविशेपापन्नमेव शोणितपित्तं ग्योगम् । योगो व्याधिशरीराद्यपेक्षया सम्यग्योजना भेयनस्य । हन्ति । वचनं हि "कपाययोगैर्विविधैर्यथोक्तदाँप्तेऽनले श्लेष्मणि सर्वथेति नामरूपयोगैः । योगमेव विशिष्ट दर्शयन्नाह योगमि- निर्जिते च । यद्रक्तपित्तं नशमं न याति तनानिलः स्यादनु त्यादि । देशकालोपपादितमिति देशकालकृतम् । पुरुपं पुरुपं तत्र कार्यम् । छागं पयः स्यात्परमं प्रयोगो गव्यं श्रुतं पंच- वीक्ष्येति वीप्सायां, प्रतिपुरुपं प्रकृत्यादिभेदेन योगस्य प्रायो गुणे जले वा" । एवंच यदुच्यतेऽधोभागे रक्तपित्ते सरत्यात् | भेदो भवतीति दर्शयति । पुरुपशब्देन चेतनामात्रयोगिपुरुषो. क्षारमयौगिक, ऊर्ध्वगे च कफकर्तृतयाऽयोगिकमिति तनिरस्तम्। ऽभिप्रेतः ॥ ११८-१२१ ॥ सर्वप्राणभृतां सात्म्यं इत्यत्र सर्वशब्दश्चिकित्स्यतया प्रकृतसर्व- यथाविपं यथाशस्त्रं यथाग्निरशनिर्यथा । मनुष्येप्वेव वर्तते । तेन क्षीरस्य संस्खेदजादिप्राण्यसात्म्यत्वं तथौषधमविज्ञातं निशातममृतं यथा ॥ १२२ ॥ नोद्भावनीयम्। किंवा सर्वशब्दोऽयं भूरिवचनः ॥१०४-१११॥ औपधं हानभिज्ञातं नामरूपगुणैत्रिभिः । अथापरे त्रयो वृक्षाः पृथग् ये फैलमूलिभिः । विशा पि दुर्युक्तमनायोपपद्यते ॥ १२३ ॥ स्नुह्यकाश्मन्तकात्तेपामिदं कर्म पृथक पृथक् ॥११२॥ योगस्यौपधज्ञानाधीनत्वादोपधाज्ञानस्य महानर्थकारितां च- वमनेऽश्मन्तकं विद्यात्ममुहीक्षीरं विरेचने । क्षीरमर्कस्य विज्ञेयं वमने सविरेचने ॥ ११३॥ हुभिर्दृष्टान्तैर्दशयति यथाविपमित्यादि । विपादिबहुदृष्टान्ते- नाज्ञातं भेषजं - किंचिद्विपवत् संज्ञानाशं कृत्वा मारयति, किं- फलमूलिभिरिति पृथक्शब्दयोगादपादाने तृतीया । अश्म- चिच शस्त्रवन्मर्मच्छेदं कृत्वा मारयति, किंचिञ्चाग्निवत्स्फोटा- न्तको मालुयासदृशपनोवृक्षः ॥ ११२-११३ ॥ दिकं कृत्वा मारयत्ति, किंचिचाशनिवत्सद्यो मारयति । नाम- इमां स्त्रीनपरान् वृक्षानाहुयेषां हितास्त्वचः । रूपगुणैरित्वनेन त्रित्वे लब्धे पुनस्त्रिभिरिति वचनं एकैकज्ञान- प्रतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः॥११४॥ | निषेधार्थम्। तेन त्रिभिरेव मिलितैतिं भेपज प्रशस्तमिति दर्श- विरेचने प्रयोक्तव्यः पूतीकस्तित्वकस्तथा । यति ॥ १२२-१२३॥ कृष्णगन्धा परीसर्प शोथेष्वर्शःसु चोच्यते ॥ ११५॥ योगादपि विपं तीक्ष्णमुत्तमं भेषजं भवेत् । दद्रुविद्रधिगण्डेपु कुप्ठेवायलजीषु च । षड्वृक्षान् शोधनानेतानपि विद्याद्विचक्षणः ॥१६॥ भेषजं वापि दुर्युक्तं तीक्ष्णं संपद्यते विपम् ॥ १२४ ॥ इत्युक्ताः फलमूलीभिः स्नेहाश्च लवणानि च । तस्मान्न भिपजा युक्तं युक्तिवाद्येन भेषजम् । सूत्र क्षीराणि वृक्षाश्च पड्ये दृष्टाः पयस्त्वचः ॥११७ धीमता किंचिदादेयं जीवितारोग्यकाक्षिणा ॥ १२५ ॥ पूतीकः कण्टकीकरंजः । तिल्वको लोध्रः । तथा तरुरिति कुर्यान्निपातितो मूर्ध्नि सशेपं वासवाशनिः । विशेषणेन पट्टिकालोध्र व्युदस्यति । शावरलोभ्रं च महाप्रमाणं | सशेपमातुरं कुर्यान्त्वज्ञमतमोपधम् ॥ १२६ ॥ तरुशब्दयोग्यं ग्राहयति । किंवा तरुविशेषणं यालं लोधं व्युद-दु:खिताय शयानाय श्रद्दधानाय रोगिणे । स्यति । पवृक्षान् शोधनानियत्र यद्यपि कृष्णगन्धायाः | यो भेपजमविज्ञाय प्राज्ञमानी प्रयच्छति ॥ १२७ ॥ पंचकर्मण्यनभिधानान शोधनत्वं तथापि बाह्यलेपनेन बहिः- त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः । स्थितदोषसंशोधनं बोद्धव्यम्। किंवा अपिशब्दात् कृष्णगन्धाया नरो नरकपाती स्यात्तस्य संभाषणादपि ॥ १२८ ॥ अपि शोधनत्वमपि सूच्यते ॥ ११४-११७॥ वरमाशीविषविषं कथितं तानमेव चा। ओषधी मरूपाभ्यां जानते छजपा बने । अविपाश्चैव गोपाश्च ये चान्ये चनवासिनः ॥ ११८॥ नतु श्रुतवतां वेशं विभ्रता शरणागतात् । पीतमत्यग्निसन्तप्ता अक्षिता चाप्ययोगुडाः ॥ १२९ न नामज्ञानमात्रेण रूपमात्रेण वा पुनः। गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात् ॥१३०॥ ओषधीनां पर प्राप्ति कश्चिद्वेदितुमर्हति ॥ ११९ ॥ भियग्वुभूषुर्मतिमानतः स्वगुणसम्पदि । योगविनामरूपज्ञस्तासां तत्वविदुच्यते । पर प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम् ॥ १३२॥ किंपुनर्यो विजानीयादोपत्रीः सर्वथा भिषक् ॥१२०॥ योगं तौति योगादपीत्यादि । विपंच सम्यग्योगा- योगमासां तु यो विद्यादेशकालोपपादितम् । द्भेषजं भवतीति "विपस्य तु तिलं दद्याद” इत्यादिप्रयोगे पुरुपं पुरुष वीक्ष्य स शेयो भिषगुत्तमः ॥ १२१ ॥ वोद्धव्यम् । न केवलमातुरेणैवामिषजो भेपनं नादेयं किन्तु उक्तानामोषधीनां योगज्ञानस्य प्राधान्यं दर्शयन्नाह ओप- भिपजापि युक्तिवाद्येन भेषजमातुराय न देयमित्याह दुःखि- १ 'फलमूलिनः' इति पाठः ।। तायेत्यादि ॥ १२४-१३१॥