पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ सूत्रस्थानम् धामार्गवेत्यादिना पंचकर्मविनियोग उच्यते। नरतः प्रच्छर्दन अशोफोदरनं तु सक्षारं माहिपं सरम् । इति शिरोविरेचनम् ॥ ८०-८६ ॥ हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्टिनाम् ॥१०॥ स्नेहना जीवना वा वलोपचयवर्धनाः। प्रशस्तं वद्धविण्मूत्रविपन्लेप्मामयार्शसाम् । स्नेहा ोते च विहिता; वातपित्तकफापहाः ॥ ८७ ॥ सतिक्तं श्वासकासनमशानं चौष्ट्रमुच्यते । वाजिनां तिक्तकटुकं कुष्ठवणविपापहम् ॥ १०२॥ महालेहेषु सर्पिरादौ पटितं प्राधान्यात् । वचनं हि "नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते । यथा रापिरतः सपिः खरमूत्रमपस्मारोन्मादग्रहविनाशनम् । सर्वलेहोत्तमं मतम्" ॥ ८ ॥ इतीहोक्तानि भूत्राणि यथासामर्थ्ययोगतः ॥ १०३ ॥ अवीमूत्रमित्यादी स्त्रीमूत्रमेव प्रशस्त लिङ्गपरिग्रहाद्दर्शयति । सौवर्चलं सैन्धवंच विडमौद्भिदमेव च । यतः स्त्रीणां लघुजत्यान्मृत्रमपि लघु, वचनं हि "लाघवं जा- सामुद्रेण सहैतानि पंच स्युलवणानि च ॥ ८८ ॥ तिसामान्ये स्त्रीणां पुंसां च गौरवम्" इति । यत्तूच्यते पुंसां स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च । मूत्रं शुक्रसंबन्धाद्गुरु, तन शुक्रसम्बन्धस्य खीणामपि शुक्र- आलेपनार्थ युज्यन्ते स्नेहस्वेदविधौ तथा ॥ ८९ ॥ वत्त्वेन तुल्यत्वात वचनं हि "यदा नारी च नार्या च मैथुना- अधोभागो भागेषु निरूहेप्चनुवासने । योपपद्यते । मुंचतः शुक्रमन्योऽन्यमनस्थितन जायते” इ- अभ्यंजने भोजनार्थ शिरसश्च विरेचने ।।९०॥ त्यादि । नपुंसकमनत्वमशालत्यान्न गृह्यते। अगदेप्पिसनेना- शस्त्रकर्मणि वर्त्यर्थमंजनोत्सादनेषु च । गदप्रयोगयौगिकत्वम् । विपन्नमिलनेन च केवलग्यच विपह- अजीर्णानायोर्वाते गुल्मे शुले तथोदरे ॥ ९१ ॥ तृत्वमिति न पीनरुत्यम् । शर्म बोच्यत इति आरोग्यरूपमु- उक्तानि लवणान्यूचं मूत्राण्यष्टो निबोध मे। सकर्तृत्वात् । अधोभागामिलधोमार्गेण पित्तं कर्पत् । किंवा मुख्यानि यानि ह्यष्टानि सर्वाण्यात्रेयशासने ॥ ९२॥ यदेवाधोगतं पित्तं तदेव विरेचयति नोर्ध्वगं यथासामर्थ्ययो- लवणेषु यद्यपि सैन्धवं प्रधानं यतो वक्ष्यति "सैन्धवं गत इति यादृशः शक्तियोगो मूत्राणां तथा ॥३-१०३ ॥ लवणानाम्" इत्यग्न्यधिकारे, तथापि सौवर्चलस्य रोचनत्वप्रः अतः क्षीराणि वक्ष्यन्ते कर्म चैपां गुणाश्च ये । फर्यात् तथा सैन्धवमनुप्राधान्याख्यापनार्थमित्यने पाठः। अवीक्षीरमजाक्षीरं गोझीरं माहिपं च यत् ॥ १०॥ आद्भिदं औत्कारिकालवणं, केचित शांभरिलवणमाहुः । सा- उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा । मुद्रं दक्षिणसमुद्रभवं करकन्व इति ख्यातम् । अभ्यंजन इति स्ने- प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम्॥१०॥ हाभ्यो । वर्त्यर्थमिति फलवाद्यर्थम् ॥ ८८-९२ ॥ प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम् । अवीमूत्रमजामूत्रं गोमूत्रं माहिपंच यत् । जीवनीयं श्रमहरं श्वासकासनिवर्हणम् ॥ १०६॥ हस्तिमूत्रमथोष्ट्रस्य यस्य च खरस्य च ॥ ९३ ॥ हन्ति शोणितपित्तं च सन्धानं विहतस्य च । उष्णं तीक्ष्णमथोऽरूक्षं कटुकं लवणान्वितम् । सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा ॥ १०७ ।। मूत्रमुत्सादने युक्तं युक्तमालेपेनषु च ॥ ९४ ॥ तृष्णान्नं दीपनीयं च श्रेष्टं क्षतेषु च। युक्तमास्थापने मूत्रं युक्तं चापि विरेचने । पाण्डुरोगेऽम्लपित्ते च शोपे गुल्मे तथोदरे ॥१०८॥ स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च ॥९५॥ अतीसारे ज्वरे दाहे श्वयथौ च विधीयते । उरेप्यथ चार्शःसु गुल्मकुष्ठकिलाशिषु । योनिशुक्रप्रदोपेषु मूत्रेषु प्रदरेषु च ।। १०९ ॥ तद्युक्तमुपनाहेषु परिपेके तथैव च ॥ ९६ ॥ पुरीपे ग्रथिते पथ्यं वातपित्तविकारिणाम् । दीपनीयं विपन्नं च क्रिमिघ्नं चोपदिश्यते। नस्यालेपावगाहेषु वमनास्थापनेषु च ॥ ११० ॥ पाण्डुरोगोपरसृष्टानामुत्तमं शर्म चोच्यते ॥ ९७ ॥ विरेचने स्नेहने च पयः सर्वत्र युज्यते । लेप्माणं शमयेत्पीतं मारुतं चानुलोमयेत् । यथाक्रम क्षीरगुणानेकैकस्य पृथक् पृथक् । कत्पित्तमधोभागमित्यस्मिन् गुणसंग्रहः ॥ अन्नपानादिकेऽध्याये भूयो वक्ष्यास्यशेपतः ॥ १११ ॥ सामान्येन मयोक्तस्तु पृथक्त्वेन प्रचक्ष्यते ॥९८॥ प्रायशो मधुरमिति प्राधान्येन मधुरम् । तेन क्षीरमुष्ट्रीणा- अवीमूत्रं सतितं स्यात् स्निग्धं पित्ताविरोधि च । मीपल्लवणं तथा छागं कषायमित्यादौ रसान्तरस्याप्राधान्येना- आज कपायमधुरं पथ्यं दोषानिहन्ति च ॥ ९९ ॥ नुबन्धोऽपि क्षीरे भवतीति दर्शयति । प्रायश इति वृहणं गव्यं समधुरं किंचित् दोपघ्नं क्रिमिकुष्ठनुत् । स्निग्धमियेताभ्यां तथा शीतमित्यनेन च संवध्यते तेनोष्ट्रस्य कण्डूलं शमयेत्पीतं सम्यग्दोषोदरे हितम् ॥ १०० ॥ रूक्षोष्णत्वाभिधानं न विरोधि । स्तन्यमिति स्तन्यवृद्धिकरम् । मनस्करमिति प्रभावादेवोजस्करत्वाचोजोवृद्ध्या हि तदनु- १ 'लघूनिच' शति पाठः। विधायिनो मनसोऽपि खकर्मसामर्थ्य स्यात् । एतदेव च नि-