पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्वौद्भिदो गणः । वत्त्वेन महत्त्वम् । पंचैव लवणानीति विमाने वक्ष्यमाणल- मूलिन्यः पोडशैकोना फलिन्यो विंशति स्मृताः७३ / क्षणे लवणबहुत्ये पंचानामेव प्रशस्तत्वेन दर्शनार्थम् । एवं महास्नेहाश्च चत्वारः पंचैव लवणानि च । मूत्रादिप्वपि प्राधान्यमुन्नेयं खजातीयेषु । वेदविदिति आयुर्वे- अष्टौ मूत्राणि संख्यातान्यष्टावेच पयांसि च ॥७॥ दवित् ॥ ७०-७५ ॥ शोधनार्थाश्च पवृक्षाः पुनर्वसुनिदर्शिताः। हस्तिदन्ती हैमवती श्यामा विवृद्धोगुडा । य एतान् वेत्ति संयोक्तुं विकारेषु स चेदवित् ॥७॥ सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि ॥७६॥ संप्रत्सन्यथा न्यभेदमाह तत्पुनरियादि । तदिति ज्योतिप्मती च विम्बी च शणपुष्पी विपाणिका । द्रव्यम् । गच्छतीति जगमम् । उद्भिद्य पृथिवीं जायत इति अजगन्धा द्रवन्ती च क्षीरिणी चात्र पोडशी॥७७॥ औद्भिदं वृक्षादि । उत्तप्रकारद्वयातिरिक्तपृथिवीविकारः पा- शणयुप्पी च विम्बी च छर्दने हैमवत्यपि । र्थिवम् । संखेदजस्येह किम्यादेशमेऽवरोधः । कुष्माण्डकादेव श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने ॥७॥ औद्भिदे । इह च द्रव्यशब्देन यद्रव्यमेवोच्यते । तेन एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने । जलानिलाम्यादीनामग्रहणादव्याप्तिन वाया । जमशब्देन | इत्युक्ता नाम कर्मभ्यां मूलिन्यः फलिनीः शृणु॥७९॥ जामप्रभवं गोरसमध्याद्यपि ब्राह्यम् । एवमौद्भिदपार्थिवयोरपि हस्तिदन्तीलादि । हस्तिदन्ती बृहत्फला गोडुम्बा, ना- ग्रहणं वाच्यम् । रोचना गोरोचना। एतच्च मध्वादि प्राय | गदन्ती भण्यते इत्येके । हैमवती वचा । श्यामा श्याममूला। उपयोगित्वात्प्राधान्यादुतम् । तेनाण्डवस्त्लादीनांच ग्रहण | त्रिवृत् । अधोगुडा वृद्धदारकः । सप्तला चर्मकया । श्वेत- योद्धव्यम् । यद्यपि जनमानन्तरं बहुप्रपंचत्वेन प्रधानत्वादी- नामा श्वेताऽपराजिता । प्रत्यक्त्रेणी दन्ती । विम्बी ओठोपम- दिदमुपदिष्टं तथाप्यवहुवत्ताव्यत्वात् पार्थिवमेव जशमानन्तरं फला । शगपुप्पी घण्टारवः । विपाणिका आवर्तनी । विनियते तदनु बहुवक्तव्यमौद्भिदम् । सुवर्णमित्यादि । पंच- अजगन्धा फीकान्दी । काकाण्डी ख्याता । द्रवन्ती द्रवन्त्येव लोहा इति ताम्ररजतनपुशीसकृष्णलोहानां ग्रहणम् । समला इति चीरितपत्रा । क्षीरिणी दुविधका । मूलिनीनां चमनादिविनि- मलशब्देन शिलाजतूनि लोहमलरूपाणि गृह्यन्ते । तच सुश्रुत- योगमाह शणपुष्पीत्यादि ॥ ७६-७९ ॥ दर्शनात् सुवर्णरजतादिभवं पड्विधमेव गृह्यते। सुश्रुतेहि पड्-शविन्यथ विडङ्गानि अपुपं मदनानि च । विधमेव शिलाजतूक्तं इह तु रसायने चतुर्विधमुक्तं “इतुर्यो | आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम् ॥८०॥ धातुभ्यस्तस्य संभवः । हेनोऽथ रजतात्ताम्राद्वरं कृष्णाय- प्रकीर्या चोदकीर्या च प्रत्यक्पुप्पी तथाभया । सादपि" इति वचनात् । एतच वचनं रसायनाधिकारित्वं अन्ताकोटरपुप्पी व हस्तिपाश्च शारदम् ॥ ८१ ॥ चतुर्विधस्य शिलाजतुनो दर्शयति, नतु पड्विधशिलाजतुप्र- | कम्पिल्लकारग्वधयोः फलं यत् कुटजस्यं च ॥ तिषेधपरमिति न सुश्रुतेन समं विरोधः । किंवा सुवर्ण निर्मल धामार्गवमथेश्वाकु जीसूतं कृतवेधनम् ॥ ८२ ॥ • समलाश्च रजतताम्रत्रपुलोहा इति मिलित्वा पंचलोहाः । शि: मदनं कुटजं चैव अपुपं हस्तिपर्णिनी। लाजतुपाषाणपङ्कजप्रभृतीनां तु ग्रहणं उद्दिष्टशब्देन सूचितम् । एतानि वमने चैव योज्यान्यास्थापनेषु च ॥ ८३ ।। उद्देशोधल्पकथनम् । सुधा गाजेटिका । आलं हरितालं अञ्जन सौवीराञ्जनम् । फलैर्वनस्पतिरिति विनापुष्पैः फलैयुत्ता बटो- मस्ताप्रछर्दने चैव प्रत्यक्पुप्पी विधीयते ॥ ८४ ॥ दुम्बरादयः । यदुक्तं हारीते "तेपामपुप्पाः फलिनो वन- दश यान्यचशिष्टानि तान्युक्तानि विरेचने। स्पतयः इति स्मृताः" । पुष्पैर्वानस्पत्यः फलैरपीति पुप्पान्तरं नामकर्मभिरुक्तानि फलान्येकोनविंशतिः ॥ ८५ ॥ फुलभाज इत्यर्थः । फलस्य पाकादन्तो विनाशो येषां तिल- सर्पिस्तैलं वसा मजा स्नेहो दृष्टश्चतुर्विधः । मुनादीनां ते फलपाकान्ताः । अत्र केचित् “फलान्ताः | पानाभ्यंजनवस्त्यर्थं नस्यार्थ चैव योगतः ॥ ६॥ पाकान्ताधौपधयः" इति वदन्ति । तेन विनापि फलं शङ्खिनी श्वेतबुला । क्लीतकं यष्टीमधु । अस्य तु यद्यपि मूलं पाकेनैवान्तो येषां दूर्वादीनां तेऽपि गृह्यन्ते । प्रता- | सुश्रुते प्रशस्तं, मूलेनैव व्यवहारः, तथापि विरेचनं प्रति यष्टी- नशब्देन लता गुल्माश्च गृह्यन्ते । यदुक्तं हारीतेन | मधुद्वयस्यापि फलमेव प्रशस्तं ज्ञेयम्। धामार्गवः पीतघोपकः। "लता गुल्माश्च वीरुधः" इति । मूलत्वगित्यादौ निर्यासो | इक्ष्वाकुः तिक्तालाबुः । जीमूतो घोपकभेदः। कृतचेधनं ज्यो- लाक्षासर्जरसादिः । औद्भिदोगणं इत्यौद्भिदसंभृतगणः । स्लिका 1 प्रकीर्योदकीर्ये करंजद्वयम् । प्रत्यक्पुष्पी अपामार्गः । संप्रत्यत्रैव जङ्गमौद्भिदपार्थिवद्रव्ये यत्प्रशस्तं तदाह मूलिन्य अन्तःकोटरपुष्पी नीलवुहा । हस्तिपर्णी मोरटः । अस्याश्च इत्यादि । मूलं प्रशस्ततमं यासां ता मूलिन्यः। एवं फलि-शरत्कालभवमेव फलं ग्राह्य, अत उक्त "हस्तिपश्चिं शार- न्योऽपि, पोडशेति च्छेदः । महालेहा इति क्षीरमांसादीनामपि दम्" इति । कम्पिलकं गुण्डारोचनी । आरग्वधस्य यद्यपि स्नेहतया स्नेहाध्याये वक्ष्यमाणत्वेन तेषु सपिरादीनां भुरिस्नेह- | सुश्रुते पत्रं प्रधानमुक्कं तथापीह फलं प्रधानतमं ज्ञेयम् । 1 1