पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् - विपाकः प्रायशः कटुः" । तथा “अम्लोऽम्लं पच्यते खादुर्म-हितम् । प्रायःशब्दो विशेपार्थः । उभयं धुभयार्थकृत्" इति । धुरं लवणस्तथा । शीतं वीर्येण यद्रव्यं मधुरं रसपाकयोः। दोपप्रशमनानि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकामाचे दो- तयोरम्लं यदुष्णंच यचोष्ण कटुकं तयोः" इत्यादिना ॥६५॥ पप्रशमनमाचरन्येव, प्रतिवन्धकसंभवे तु न कुर्वन्ति । नाचे किंचिद्दोपप्रशमनं किंचिद्धातुप्रदूपणम् । तावता तेपां खखभायो न भवति । नचाग्निमणिविप्रतिवन्ध- स्वस्थवृत्तौ मतं किंचिन्निविधं द्रव्यमुच्यते ॥६६॥ नात्कदाचिन दहतीति दाहकत्येन नोपदिश्यते । एवं धातु- तत्पुनसिविधं प्रोक्तं जाङ्गमौद्भिदपार्थिवम् । 'प्रदूषकस्यापि कदाचिद्धातुप्रशमकरवं निमित्तान्तरयोगाद्भवेत् । मधूनि गोरसाः पित्तं चसा मजासृगामिपम् ॥६७॥ न धातुपकः खरूपता हन्ति, यथा सलिलस्याग्निसम्बन्धा- विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः । दुष्णत्वं । तस्माद्यद्यद्यख प्रायिकमनन्योपाधिकृतं च रूपं, तेनैव जङ्गमेश्या प्रयुज्यन्ते केशलोमानि रोचनाः ॥ ६८॥ व्यपदेशो युक्तः । यथा मन्दकादीनां क्षीणदोपवर्द्धकत्वेन सुवर्ण समलाः पञ्च लोहाः ससिकताः सुधा। दोपप्रशमकत्वं तद्विद्यमानमपि कादाचित्कत्वात्तथा साम्याय मनःशिलाले मणयो लवणं गैरिकांजने ॥ ६९ ॥ घुत्तरकालं दोपायहत्वाय न व्यपदिश्यते दोपप्रशमकत्वेन । ननु यद्यप्येवं तथापि यदेकदोपहरमपरदोपकरं यथा मरिचं अतोऽवशिष्टद्रव्यकार्य प्रभावकृतं वक्तुं प्रभावभेदेन द्रव्य- महरं पित्तकरं चेयादिवत्तु द्रव्यजातं तत्कुत्र प्रविशतु । भेदमाह-किंचिदित्यादि । किंचिदिति न सर्व । दोपस्य दो-अत्रै वदन्ति यदुभयात्मकं तदोपहरं दोपकरंच । नचे- पयोर्दोषाणां वा प्रशमनं दोपप्रशमनम् । दोपग्रहणेन दुष्टा रसा- तावता द्रव्य नित्वक्षतिः । यतो वातादिसंसर्गजन्याधिसद्भावे दयोऽपि गृह्यन्ते । तेन द्रव्यमहिन्ना यद्दोपाणां दुष्टानां रसा-वातादिजन्यत्वेन यत्रैविध्य रोगाणामुच्यते तत्खण्डितं स्यात् । दीनां धातूनां वा शमकं आमलकदुरालभादि तद्गुप्यते । आ- किंवा मरिचादीनां यदुभयकर्तृत्वादिकं न तव्यप्रभावकृतं, मलकं हि शिवत्वात् त्रिदोपहरम् । दुरालभा चापि वातपित्त-तिर्हि रसादिकृतं, तेन न द्रव्यप्रभावप्रस्तावे उदाहरणीयं । लेप्महरी । यद्यपि चामलकस्य. "हन्ति वातं तदम्लखाद मच किंचिद्रव्यं तादृशमस्ति यत्प्रभावादेष किंचिद्दोपं करोति इत्यादिना गुणद्वारा त्रिदोपहरत्वमुच्यते तथापि तत्प्रभाव- किंचिच्छमयतीति न दोपप्रशमनत्यादिप्रभावं प्रतिनियमः, हितमेव बोद्धव्यम् । यतस्तत्राम्ललादिना पित्तादिकोपोऽपि ! अयमेव च पक्षः साधुः । ननु "किंचिद्दोपप्रशमनं किंचिद्दो- युज्यते स सामलकप्रभावान स्यात् । धातुप्रदूपणमिति वाता- 1 पप्रदूषण" मिति वा क्रियतां "किंचिद्धातुप्रशमनं किंचिद्धा- दीनां समत्वेन शरीरधारणात्मकानां तथा रसादीनांच दूपर्ण तुप्रदूपणमिति वा" । नैवं, तथा सति दोपशब्दस्य मुख्य- किंचिद्यथा-यवकमन्दकविषादि । सुष्टु अवतिष्ठते नीरोग- वृत्त्या वातादिष्वेव वृत्तित्वात्तथा धातुशब्दस्य रसादिवृत्ति- त्वेनेति खस्थरतस्य वृत्तिः खस्थरूपतयानुवर्णनं तत्र खस्थ- त्वादुभयग्रहणं न प्राप्यते । उभयपदोपादानेन द्वयं निपुण- वृत्तौ मतमभिमतं पूजितमिति यावत् । संख्येयनिर्देशादेव कारी तन्त्रकारो दूपणत्वधारणत्वयोगपरिग्रहाद्दोपप्रशमनेन त्रित्वे लब्धे विविधग्रहणं नियमार्थम् । तेन संशोधनसंशमना- दीनामनेकविधानामपि तत्रैवावरोधाः । रसायनवाजीकरणे दुष्टरसादिप्रशमनमपि भेपज विविधाशीतपीतीयादिवक्ष्यमाणं तथा धातुप्रदूपणेन वातादिप्रदूपकमपि निदानादिवक्ष्यमाणं तु खस्थवृत्तिमात्र एक । यदुक्त "खस्थस्योजस्करं यत्तु तद्गुष्यं प्रायति । प्रशब्दोऽत्र प्रकारे । तेनप्रकारेण मृदुमध्यादिना तदसायनं' इति । प्रति प्रति तु पादे किंचितहणं दोपहर- प्रकोपण तथा प्रकारेण संशोधनं संशमनादिना संशमनमुच्यते। लादिकर्मणां विभिन्नद्रव्याधयित्वोपदर्शनार्थ । एकं किंचिद्ग- | किंवा धात्वर्थानुवृत्तावेष इमौ प्रशब्दौ । यथा च्युतांशः हणे तु एकमेव द्रव्यं दोपहरं धातुप्रदूपकं खस्थवृत्तिमतंच परिधावतीत्यन्न धावतीत्यर्थः । आदौ दोपप्रशमग्रहणं तस्यै- स्थानचतदभिमतम् । ननु सुस्थवृत्तिमतानां रक्तशालिपष्टिक- वेहाभिप्रेतत्वात् । ननु खस्थवृत्तिमतद्रव्यं भाविदोषहरत्वेन यवादीनां दोपप्रशमनलमपि दृश्यते । यतो वक्ष्यति तत्र तत्र दोषप्रशमनमेव । नैवं, नहि खास्थ्यानुवृत्तिजनकत्वाद्दोपनिय- रक्तशाल्यादीनां ज्वरादौ प्रयोगम् । तथा प्रकृतिशरीरदेशकाल- तिकरं दोपहरणमुच्यते किं तर्हि समधातूनामवर्द्धकत्वेनाक्ष- मात्राभियुक्तं दोषप्रशमनमपि दोपकरं भवति । यथा-आम-यकरत्वेन च रसादिस्रोतसांचानुगुणत्वेन धातुसाम्यानुवृत्ति- लकमतिमात्रमग्निमान्द्याय” इत्यादि ज्ञेयम् । तथा धातुप्रपा- करमुच्यते । वचनं हि “पथ्यं पथोऽनपेतं यदिति” ॥६६-६९॥ णामपि दोपशमनं दृश्यते, यथा “विपमुदरहरम्" । तथा यदेव मन्दकादि दोषकर तदेव क्षीणदोष प्रति वृद्धया शाम्यो- भौममौषधमुद्दिष्टमौद्भिदंतु चतुर्विधम् । पादानेन दोपप्रशमनं स्यात्तदेवमव्यवस्थितत्वात्किचिदोषप्रश- वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथीपधिः ॥ ७० ॥ मनमित्यादि विरुद्धम् । अत्रोच्यते-खस्थवृत्तिमतं रक्तशाल्यादि- फलैर्वनस्पतिः पुप्पैर्वानस्पत्यः फलैरपि । दोपप्रशमनमपि स्यात् परं तत्प्रायः - स्वस्थवृत्तिहितत्वात् ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः॥७१॥ खस्थवृत्तिमतत्वेन गृह्यते । वचनं हि "स्वस्थस्योजस्करं यत्तु मूलत्वक्सारनिर्यासनालस्वरसपल्लवाः । तदृष्यं तद्रसायनम् । प्रायः प्रायेण रोगाणां द्वितीयं शमने क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः ॥७२॥