पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। १७ 1 प्रादुर्भावे सम्यक् क्रियोपपादनाज्जीवितेन भवितव्यम् । त्रित्वे लब्धे पुनलय इति वचनं तेपामेव व्यस्त समस्तानामपि यतोऽनियतायुपः पुरुपकारापराधादेव परं मृत्युभवति सम्यक् प्रत्ययलदर्शनार्थ । अतएव व्यत्तसमन्ताऽऽकाशादिसंसर्गाने- कियायां च पुरुपकारापराधो नास्ति । तन्न, नानियतायुपः | दस्तु रसानां मधुरतरमधुरतमादिचोपपन्नः । विशेपे चेति च- सर्वदैव पुल्याकारसाध्याः, किन्तु यथोचितकालक्रियमाण- कारादभिव्यक्तावप्याकाशादीनां निमित्तकारणत्वं दर्शयति । वस्थातुरहितसेवारूपपुरुपकारसाध्याः। तेन यथोचितकाले हि-वक्ष्यति हि "तास्त्वन्तरीक्षाभ्रष्टा भ्रश्यमानाः पंचमहाभूत- तासेवनादसाध्यत्वयुक्त व्याधौ रिटे जाते किंभेपजमतीतका- गुणसमन्विता जगमस्थाधराणां भूतानां मूर्तीरभिप्रीणयन्ति सक्रियमाणमपक्रान्ते सलिल इत्र सेतुबन्धः करिष्यतीति । थाम पड्भिर्मूच्छन्ति रसाः” इति । अन्येतु विशेपेचेति तलादसाध्यानां साधनं नोपदिश्यत इति साधुः ॥ ६१ ॥ चकारं खादयश्चेत्यत्र योजयन्ति, तेन चकारात्कालोऽपि विशे, भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते ॥ ६२ ॥ पेऽभिव्यक्तौ च कारण लल्यते । साक्षात :कालस्यावचनेन खादिभ्योप्यपकृष्ट कालस्य कारणत्वं दय॑ते । किंवा रसस्यापो किमेतान्येव गुणकर्माणि उतापराण्यपीत्याह-भूयश्चे- द्रव्यं क्षितिस्तथेति च पूर्ववदेव निर्वृत्तौ च, क्षितिरेव । लादि गुणानां कर्माणि गुणकर्माणि । यथाद्रव्यमिति यस्मिन् निर्वृत्तावभिव्यक्ती प्रत्यक्ष नापः । यत आपोषव्यक्तरसा एव, यन्मिन् द्रव्ये यद्यद्गुणकर्म तत्तत्तन्सिस्तस्मिन् द्रव्येऽनुपानादौ क्षितिसंवन्धादेव च रसोऽभिव्यक्त उपलभ्यते । उक्तंच "ज- कृत्ने वा तन्ने वक्ष्यते आचार्य इति शेपः । वक्ष्यते इति शमस्थांवराणां भूतानां मूर्तीरभिप्रीणयन्ति यासु पडभिर्मूच्र्छ- दूबो वचिरादेशात् प्रयोगः। किंवा यथाद्रव्यमिति यथाहेतुम् । न्ति रसाः इति तेन पार्थिचद्रव्यसम्बन्धादेवापां रसो व्यज्यते, यद्यथा गुरुखरकठिनादिगुणवहुलं पार्थिवद्रव्यं तेपां च पार्थि- नान्यथा । विशेपे चेति चकारादप्क्षिती विशेपे कारणे । वाणां गुणानां कर्मापचयसङ्घातगौरवादीति ।। ६२ ॥ यद्यपि चापक्षिती विशेपे कारणे, तथापि “सोमगुणातिरेका- रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा । न्मधुरः" इत्यादी तु खादय एव तथा सन्निविशन्ति यथा निर्वृत्तौ च विशेपे च प्रत्ययाः खादयस्त्रयः ॥ ६३ ॥ सोमोऽतिरिक्तो भवति, तेन तत्रापि ऊनत्वेन सन्निविष्टाः संप्रति दोपानभिधाय तत्प्रशमनप्रधानान् रसान् वक्तुमुः। शेपरहिता क्वचिद्भवति तथापि सामान्येन सर्वत्र यदभिव्य- खादय एव विशेषहेतब इति । यद्यपि चाभिव्यक्तिर्मधुरादिवि- द्यतो रसलक्षणपूर्वक रसोत्पत्तिक्रममाह--रसनार्थ इति ।रस्यत माखाद्यत इति रसः। रसनार्थ इति जिह्वाग्राह्यः । एतच सायेऽनुगतं कारणमुपलभ्यते क्षितिरूपं जलक्षितिरूपं वा पण्णामपि रसानामनुगतं रूपादियु च व्यावृत्तत्वात्साधुलक्षणं । तदभिव्यक्तिकारणं । यदनुगमात्तु मधुरादिविशेपोपलब्धिस्त- तस्पति रसस्य । द्रव्यमित्याधारकारणम् । द्रव्यशब्दो छाधारका- द्विशेषकारण उच्यते ॥ ६३ ॥ रणवाची । यथा--"पञ्चेन्द्रियद्रव्याणि" इति ॥ क्षितितति / खादुरम्लोऽथ लवणः कटुकस्तित एव च । यथा आप आधारकारण तथा क्षितिरपे । अक्षितीति वक्तव्ये कपायश्चेति पदकोऽयं रसानां संग्रहः स्मृतः ॥६४॥ क्षितिस्त्वने प्रतिवचनात् क्षितेराधारकारणत्वममुख्यमिति रसविशेषानाह-खादुरित्यादि । अत्र सर्वप्राणिनामिष्ट- दर्शयति । येनापी हि निसर्गेण रसवत्सः । तथा ह्यानेयभद्र- लादादौ मधुर उक्तः । तदनु च प्राण्वभीष्टोत्कर्षकमेणैवादि- काऱ्यांचे “सौम्याः खल्वापः" इत्यादिना जल एव रसस्स | निर्देशनमो योद्धव्यः । पड़ इति पुनः संख्याकारणं परवादि- व्यक्तिरिति दर्शयति । तत्सुश्रुतेऽप्युक्तं "तस्मादाप्यो रसः" मतसप्तसंख्यलादिनिपेधार्थ । अयं संग्रह इत्यनेनावान्तरभेद- इति । क्षितिस्त्वपामेव रसेन नित्यानुपक्तेन रसवतीत्युच्यते । बहुत्वं तथा वक्ष्यमाणरससंसर्गबहुत्वं च दर्शयति ॥ ६४ ॥ यतो नित्यः क्षितेर्जलसंवन्धः वचनं हि—“विष्टं ह्यपरं स्वाहालवणा बायुं कपायस्वादुतिक्तकाः। परेण" इति अस्यार्थः-खवाय्वग्निजलक्षितीनामुत्तरोत्तरे भूते जयन्ति पित्तं श्लेष्माणं कपायकटुतिककाः ॥ ६५ ॥ पूर्वपूर्वभूतस्य नित्यमनुप्रवेशः, तत्कृतश्च खादिपु गुणोत्कर्यः । रसानामुपयुक्ततरं कार्यमाह-खाम्लेत्यादि । अत्र सस्य किं व्यक्ती अक्षिती कारणं किंवा विशेष इत्याह-नि- | वायोर्नीरस्यापि रससहचरितस्निग्धलादिगुणैर्विपरीतैः प्रशमो तावित्यादि । निर्वृत्तौ चाभिव्यक्तौ । एतेन रसोऽभिव्यज्य- यः। एवं मधुरसस्यापि श्लेष्मणोऽम्ललवणाभ्यां लिग्धलाभि- मानो जलक्षियाधार एव व्यज्यत इति दर्शयति । चकारा- प्यन्दिवादिसहचरितगुणयोगादेव वृद्धिः । अन च ये प्रशमक- विशेपेऽपि मधुरादिलक्षणे अक्षिती प्रत्ययो । तेन “सोमगु- त्वेन रसा धातादीनां नोक्ता ते बर्धका बोद्धच्याः । यदाह णातिरेकान्मधुरः पृथिव्यग्निगुणातिरेकादम्लः" इत्लादिना जल- वाग्भटः "तत्राद्या मारतं नन्ति त्रयस्तिक्तादयः कफम् । कपा- पृथिव्योरपि विशेयकारणत्वं वक्ष्यमाणमुपपन्नम् । विशेपे च प्रत्ययाः खादय इति मधुरादिविशेपनिर्वृत्तौ निमित्तकारणं नैव गुणवीर्यविपाकानामपि कर्मनिर्देशः कृत एव । यतो म- यतिक्तमधुराः पित्तमन्ये तु कुर्वते" इति । रसकर्मातिदेशे- खवाय्यनलाः, न प्रधानकारणभूताः । खादय इत्यनेनैव धुरादिरसेनैव सर्वगुणान् वीर्यविपाकाश्च निर्देष्यत्यानेयभद्र- खादिपुरसस प्रतिपाठः। काप्यीये, "तत्र स्वादुः" इत्यादिना । तथा कतिक्तकपायाणां ३