पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सूत्रस्थानम् व्यपाश्रयमुच्यते । ज्ञानमध्यात्मज्ञान विज्ञानं शास्त्रज्ञानं धैर्य- मोऽभिधीयते । कत्मादुच्यते, गुणप्रशमनेन च गुणिप्रशमो मनुन्नतिश्चेतसः । स्मृतिरनुभूतार्थस्सरणं समाधिर्विपयेभ्यो | गुणवृद्ध्या च गुणिवृद्धिर्भवतीति सूचनार्थम् । यत उष्णेन शीत- निवात्मनि मनसो नियमनम् ॥ ५७ ॥ प्रशमे क्रियमाणे शीताधारस्य उदकभागस्यावश्यमेव अशमः रुक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः। फियते ॥ ६०॥ विपरीतगुणद्रव्यमारुतः संप्रशाम्यति ॥ ५८ ॥ विपरीतगुणैर्देशमात्राकालोपपादितैः । सस्नेहमुष्णं तीक्ष्णं च धमम्लं सरं कटु । भेषजैर्विनिवर्तन्ते विकाराः साध्यसंमताः । विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥ ५९ ॥ साधनं नत्वसाध्यानां व्याधीनामुपदिश्यते ॥ ११ ॥ संप्रति शरीररोगाधिकारप्रवृत्तखादस्य तन्त्रस्य शारीररोग- जनकवातादिलक्षणं भेषजंचाह-रूक्ष इत्यादि । प्रधानत्वादने वचन प्रशमो भवतीत्साह-विपरीतेलादि । देशो भूमिरा- नगु विपरीतगुणैरल्पमात्रैस्तु वाऽविपरीतदेशकालादिप्रति- वायोरभिधानं, लक्षादीनां ज्यायस्त्वादभिधानं, तेन दारुणाद- योऽपि गुणा बोद्धव्याः । रौक्ष्यंच वायोरधिकं न्नेहसाध्यत्वाद्वायो- तुरश्च । मात्रा धनपानिपरिमाणम् । कालो निलगः फलादिः आवस्थिको चाल्यादिश्च । देशाधपेक्षया यथोचितत्वेन कल्पि- बोधकं अतो रूक्षलमनेऽभिहितम् । यद्यपि वैशेपिकेऽनुप्णा- तो देशमानाकालोपपादितः । उपपादितैरिति चौरादिको णिच् , शीतो वायुस्तथापीह शीतेन वृद्धिदर्शनादुप्णेन प्रशभदर्शनाच किंवा वैयेनोपपादितः । अत्र देशग्रहणाद्बलशरीराहारसात्म्य- शीतएव वायुः तथा- केवलवातारव्धे रोगे शीतदर्शनाच । सलप्रकृतीनां ग्रहणम् । कालग्रहणाद्वयसोऽपि ग्रहणम् । यच पित्तयुक्तस्योष्णत्वं तद्योगवाहिलात् यथा पापा- णस्य येन द्रव्येण शीतेनोग्णेन वा योगो भवति तद्गुणानुवि- दोपस्तु प्रशमनीयतयैव गृहीतः । भेषजं तु साक्षादेवोक्तम् । धान तथा वायोरपि । विपरीता वातगुणप्रतिपक्षा गुणा यस्य एवं दोपभपजदेशकालबलशरीराहारसात्म्यसलप्रकृतिवयसां तद्विपरीतगुणं । गुणशब्देन चेह धर्मवाचिनो रसवीर्यविपाका- परीक्ष्याणां दशविधानां सर्वेषामेव ग्रहणं भवति । साध्यत्वेन प्रामाणिकानां संमताः साध्यसंमताः । एतेना- भावाः सर्व एव गृह्यन्ते, तेन प्रभावादपि यद्वातविपरीतं त- दपि गृह्यते । अन्यत्वेकविपरीतशब्दलोपाद्विपरीतं विपरीतगुणं | ज्ञेनाज्ञानाद्ये साध्यत्वेन गृहीतास्ते निराक्रियन्ते । यत्तु च ग्राहयन्ति । तेन विपरीतग्रहणात्पृथक् प्रभावविपरीतं गृह्यते, सम्यक् ग्रहणेन याप्ययापनमुच्यते तनातिसुन्दरं "विनिव- गुणवैपरीत्याद्विपाकादयो गृह्यन्ते । नन्वविपरीतगुणभूयिष्ठैरपि | तेन्ते” इति वचनात् । नच याप्ययापन विनिवृत्तिः । अ- वातादीनां प्रशमो भवति । यतो न हि सर्व भेषज वातादीनां | साध्ये भेयजनिवृत्तिमाह–साधनमित्यादि । नन्वसाध्याना- सर्वात्मना विरुद्धं स्यात् । उक्तं हि "विरुद्धगुणसनिपाते मपि साधनं दृष्टं, यतोऽरिष्टवांस्तावदवदयं मृत्युगृहीतत्वेना- भूयसा स्वल्पमवजीयते” । तत् किमिति विरुद्धगुणभूयिष्ठस्य | साध्यः । यदुक्त “अरिष्टं चापि तनास्ति यद्विना मरणं भवेत् । ग्रहणेन । विरुद्धगुणभूयिष्ठस्यापि विरुद्धगुणशब्देनैव ग्रहणात् । मरणंचापि तनास्ति यन्नारिष्टपुरःसरं" । उत्पन्नारिष्टसाधनं च विपरीतगुणभूयिष्ठे हि येऽपिपरीता अल्पा अबला वा गुणास्ते | सुश्रुते उक्त “ध्रुवन्तरिटें मरणं ब्राह्मणैस्तत्किलामलैः । रसा- खकार्याकर्तृवादव्यपदेश्याएव । किंवा सर्वथा विपरीत- यनतपोजप्यतत्परैर्वा निवार्यते” इति । तथा बागस्त्यो.. गुणैरधिका प्रशस्ता च शान्तिर्भवति । अतएव संग्रशब्दौ शी- भगवानाह "रसायनतपोजप्ययोगसिद्धैर्महात्मभिः । कालमृ- घसम्यक् प्रशमार्थाभिधायकौ कृतौ । अविपरीतगुणभूयिष्टर्न त्युरपि प्रा जीयते नालसैनरैः" । तथान्यत्राप्युक्तं “जाताऽरि- तथा शान्तिर्भवति । अतएव संप्रशब्दाभ्यां न तत्साक्षादुः तत्र नियतं यत्तदसाध्यमेव । अतएवोक्तं "नवरिष्टस्य जात- प्टोऽपि जीवति" । अनाहुरेके द्विविधमरिष्टं नियतमनियतं च, तम् । एवंच व्याख्यानं पित्तश्लेष्मणोरपि कर्तव्यम् । स्य नाशोऽस्ति भरणादृते" अन जातस्येति वचनानियतस्येति गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः। श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः॥६०॥ दर्शयति । यत्त्वनियतमरिष्टं तत्प्रति सुश्रुतागस्ववचनयोरर्थ- वत्ता। चरकेऽप्यनियतमरिष्टमुक्तं यथा-"संशयप्राप्तमात्रे यो . सस्नेहमिति ईपत्लेहं, तेन पित्ते सर्पिपः स्निग्धस्य भेपज-जीवति तस्य मन्यते” इति । अन्येतु ध्रुवते संशयप्राप्तमिति : खमुपपन्नम् । अम्लरसता चेह पित्तस्य चोच्यते अस्तेजःसम- उक्तिभेदमात्रमत्र, तेन सर्वारिष्टं मारकमेवासति रसायनादौ । वायारब्धलात्पित्तस्य । सुश्रुते तु कटुखमेव पित्तस्योक्तम् , अ- रसायनतपःप्रभृतयस्तु प्रभावातिशययोगादितरक्रिययाऽसा- म्लता च विदग्धस्य पित्तस्योक्ता । यदुक्तं “विदग्ध चाम्लमेव ध्यमानमपि साधयन्ति । तच्चारिष्टनिवारणं विरलेष्वेव पुरुषा- च" । एवं सस्नेहतायामपि पित्तस्य सुश्रुतस्य स्वरसो नास्ति । तिशयेषु नन्दिकेश्वरादिपु दृष्टव्यं । न सर्वपुरुषैस्तत् शक्यतो एतच्च स्निग्धलमम्लत्वं च जलानलारब्धलात्पित्तस्योपपन्नमेव । जातारिष्टानां असाध्यत्वेन तन्त्रे प्रोच्यते । यत्तु कैश्चिदुच्यते सुश्रुते तु तेजोरूपपित्ताभिप्रायेणैव तनिरस्तं भवति । श्लेष्म- | नियतायुषो मृत्युररिष्टपूर्यो भवति, अनियतायुपस्वारिष्टं विनैव णो विपरीतगुणैर्गुणानां प्रशम उच्यते न पुनः श्लेष्मणः प्रश- मृत्युभवति । तन्न, “मरणं चापि तन्नास्ति यन्नारिष्टपुरः- १ योजकमिति पाठः। सरम्" इति वचनात् । यदुच्यतेऽनियतायुषः सत्यपि रेष्ट-