पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] वक्रदत्तव्याख्यासंबलिता। १५ पदम्। उक्तं अन्यत्र "ब्रह्मेन्द्रवाय्वग्निमनोधृतीनां धर्मस्य कीर्ते- शोणितमेव वा । यदि कुप्यति वातस्य क्रियमाणे चिकित्सिते। यशसः श्रियश्च । तथा शरीरस्य शरीरिणश्च स्याद्वादशखिड़ित । यथोल्यणस्य दोपस्य तन कार्य भिपग्जितम्" इति । तथाच आत्मंशब्दः । ननु यद्यात्मा निर्विकारस्तत्किं ज्ञानरूपो वि-तन्त्रान्तरेऽपि शल्ये शोणितं दोपत्वेनोक्तं, "तैरेतैः शोणितच- कारोऽस्ति वा नास्तीलाह-सत्वेत्यादि । सत्वं मनः । भूत- | तुथैः" इति वचनात् । नैवं, दोपो हि...खतन्त्रदूपणात्मक--- गुणाः शब्दादयः । इन्द्रियाणि च चक्षुरादीनि । एतैः करण- | उच्यते । यतो न वातादयो वृद्धाः किंचिदपेक्ष्य दूपयन्ति भूतैश्चैतन्य कारणं भवलात्मा । चैतन्यं चात्मनि जायते व्य- किंतु स्वतएव, शोणितं तु दुष्टवातादिसंसर्गमपेक्ष्यैव दूपकं ज्यते वा । अतएव सलादीनां ज्ञानकरणानां सर्वत्रासंभवात्स- भवति । न हि शोणितं विकृतवातादिसम्बन्धमन्तरेण विकृतं वंगतेऽप्यात्मनि न सर्वन प्रदेशे ज्ञान स्यात् । स्यात्सर्वदा वातादिजनकैरेव शोणितदुष्टेः । तथा सर्वदा ननु यदि चैतन्ययानात्मा, तदा कदाचित् शानवान् कदा- वातादिलक्षणयुक्तस्यैव शोणितस्य दुष्टलात् । यश्च हेखा- चिदज्ञ इत्यनित्यः स्यादित्याह-नित्य इति । नित्यस्याप्यात्म-दिविशेष उक्तः स वातादियुक्तस्यैव शोणितस्य स्यात् । ए- नोज्ञानमनित्यम् । नंच धर्मानिलत्ये धर्मिणोऽप्यनित्यलम् । तेन वातादय एव तत्रापि दृपणात्मकाः । शोणितंतु खन- नह्याकाशगुणशब्दानित्यत्वेऽप्याकाशस्याप्यनित्यत्वं इति भावः। माणातिरित्तामपि दूष्यमेव, न च दूप्यस्य हेलादयो विशिष्टा नित्यत्वं चात्मनः पूर्वापरावस्थानुभूतार्थप्रतिसन्धानात् । नय- न भवन्ति । यतो मांसादीनामपि हेलादिविशेपोऽस्ति, मां- नित्ये ज्ञातरि पूर्वानुभूतमर्थमुत्तरो ज्ञाता प्रतिसन्धत्ते । नहि सदुष्टी "मांसवाहीनि दुप्यन्ति भुक्त्वाच खपतो दिवा" इत्यादि देवदत्तबुद्धमर्थ यज्ञदत्तोऽवगतत्वेन प्रतिसन्दधाति । ननु, वक्ष्यति । मांसटुष्टिलक्षण "zणु मांसप्रदोपजान्" इत्यादिना दृश्यते ज्ञानवतः सुखोपलव्धावनुरागलक्षणो विकारस्तथा दुः- विविधाशितपीतीये वक्ष्यति यान् विकारांस्ते ज्ञेयाः । यत एता- खोपलब्धौ च द्वेपलक्षणविकारः, तत्कथं सुखदुःखोपलब्धा- | नेव मांसदोपविकारान् स्रोतोविमाने मांसदृष्टिलक्षणत्वेना- वयं आत्मा निर्विकार इत्याह-"द्रया पश्यति हि क्रियाः ।" तिदेशादभिधास्पति । दुष्टमांसविकारश्चाधिमांसार्बुदादय द्रष्टा साली । तेन यतिर्यथा परमशान्तः साक्षी सन् जगतः। उक्ताः । उपक्रमश्च "मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म क्रियाः सर्वाः पश्यन्न रागद्वेपादिना युज्यते, तथाऽऽत्मापिच" इत्युक्ताः । तस्मादृष्याधिकारे दोपकृते कार्ये दूप्येण व्य- सुखदुःखाधुपलभमानोऽपि न रागादिना युज्यते । दृदयमान- पदेशः, रक्तजोऽयं मांसजोऽयमिलादि । यथा-स्नेहाधारण रागादिविकारस्तु मनसि, प्राकृते बुद्धौ वा सांख्यदर्शनपरिग्र- बहिना दग्धे स्नेहदग्ध इति व्यपदेशः। दोपसंज्ञा तु पीडा- हाद्भवतीति भावः । सांख्यमते च भनःशब्देन वुद्धिरन्तःक- कर्तृखसामान्याददोषेऽपि स्याद्यथा---"स्वयं प्रवृत्तं तं दोप- रणं च गृह्यते ॥ ५५॥ मपेक्षेत हिताशनैः" । इत्यन्न पुरीपमेव दोपत्वेनोक्तम् । सु- वायुः पित्तं कफश्चोक्तः शारीरो दोपसंत्रहः । श्रुते तु शोणितस्य दोपत्वं, प्रणेषु प्रायः शोणितदुष्टिदर्शनादु- मानसः पुनरुद्दिष्टे रजश्च तम एव च ॥ ५६ ॥ पचरितमेचोक्तम् । यतः प्रदेशान्तरे प्रणप्रश्ने वातादयस्त्रय एव संप्रति विकाराश्रय तथा विकारस्य व्यवहितं च हेतुमभि- तत्राप्युक्ताः “वातपित्तश्लेष्माण एव देहसंभवहेतवो भवन्ति" धाय प्रत्यारानं दोपरूपहेतुमाह-वायुरित्यादि । अन प्रधा- इत्यादिना । किंच शोणितं दोपः स्यात्तदा वातादिव- नलादने वाचुरुक्तः, प्राधान्यंचाशुभूरिदारुणरोगकर्तृलात , प्रकृत्यारंभकं स्यात् । नचारभते । तस्मात्रय एव दोपा इति वचनं हि "आशुकारी मुहुधारी,” तथा “अशीति वातजान' सिद्धम् । मानसदोपमाह-मानसः पुनरित्यादि । पुनः शब्दो- विकारान् चत्वारिंशत् पित्तविकारान्, विंशतिं च कफजान्"। ऽवधारणे, तेन मानस उद्दिष्ट एव परं न शारीरदोपवत्प्रप- वक्ष्यति हि महारोगाध्याये 'वातमनु पित्त प्रधान शरीरमूल- कलादिति भावः । आदौ रज उक्तं प्राधान्याद्वचनं हि “नार- चितः, मानसदोपाणामस्मिन्तन्त्रे कायचिकित्सारूपे प्रस्तावि- भूतामिहेतुलात्तथा कफाधिकविकारकारिलात्तथा कफापेक्षया चाशुकारित्रात्" । असमासकरणं तु पृथगपि वाय्वादीनां रोग- जस्कं तम" इति, एधशब्देन सलाख्यगुणस्यादोपलमवधा- कर्तृत्योपदर्शनार्थ । शारीर इति मानसदोपव्यवच्छेदार्थ । - रयति, सत्वं ह्यविकारि ॥ ५६ ॥ . ग्रह इति "शुल्वणैकोल्यणैः पदत्युहीनमध्यादिकैश्च पट् । इत्या- प्रशाम्यत्यौपधैः पूर्वो दैवयुक्तिव्यपाश्रयैः । दि वक्ष्यमाणप्रपंचस्य सक्षेपः । ननु शोणितस्यापि दोपलान्नात्र सं| मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः ॥ ५७ ॥ ग्रहः साधुः,यतोरकस्यापि वातादिवद्विशिष्टहेतुलक्षणविकारचि संप्रति दोपप्रशमकारणमाह-प्रशाम्यतीलादि । पूर्व इति कित्सितनिर्देशः कृतः। तत्र हेतुनिर्देशो यथा-"काले चानवसे- शारीरदोपत्रहणेन तजन्या व्याधयोऽपि गृह्यन्ते । विकृतदो- चना"दित्यादि । लक्षणंच यथा-"तपनीयेन्द्रगोपाभ पद्मालक-पादनन्यखायाधीनाम् । दैवमदृष्टं तदाश्रित्य यक्ष्याधिनतीकार कसन्निभम्" इत्यादि । रक्तविकाराश्च रक्तार्शःप्रदररक्तपित्तादय करोति तद्देवव्यपाश्रयम् वलिमन्त्रमङ्गलादि, एतच प्रथममुक्तं उकाः। उपक्रमश्च "खावणं शोणितस्यतु" इत्यादिनोक्ता तथा सद्योऽलेशेन च व्याधिप्रशमकलात् । युक्तियॊजना । शरी- दोपसंज्ञा च चरके कृता । यदुक्तं "कफे वाते जितप्राये पित्तं! रभेषजयोहितो यो योगस्तदपेक्ष संशोधनसंशमनादि युक्ति-