पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सूत्रस्थानम् सति, असात्म्येन्द्रियार्थसंयोगजस्यापि किंचित्कालपरिणाम-द्रव्यरोनार्थरुपा तथा स्वाभाविकानां च क्षुत्पिपासाजरादीनां जायमानस्य कालजत्वं स्यात् । नच कालातियोगाद्यभिधायि-कालभोजनरसायनादिरूपा, तस्या अकरणे सति कालखभा- ग्रन्थे तिलपणीये कर्माचरोधः कथमपि प्रतिभाति । कतिधा- वजन्य रोगस्य प्रादुर्भावः प्रज्ञापराधजन्य एव, उचिते हि पुरुषीयेतु "धीधृतिस्मृतिविभ्रंशः संगाप्तिः कालकर्मणाम् । काले कर्तव्याकरणं प्रज्ञापराध एव । उ हि कतिधापुरुषी- असात्म्येन्द्रियसंयोगा विज्ञेया रोगहेतवः” । इत्यभि- येऽपि प्रज्ञापराधसंग्रहे "कर्मकालातिपातच मिथ्यारंभश्च क. धाय खाभाविकानां रोगाणां तथा कर्मजानां च कालज : गणाम्" इति । अन्येतु मिथ्यायोगादिशुन्यकालविद्यमानत्वेन एवावरोधः कृतः । उक्तं हि तन "कालय परि-काल एवाबरोध एषां विकाराणामिति कतिधापुरुपीये बक्ष्य- णामेन जरामृत्युनिमित्तजाः । रोगाः खाभाविका दृष्टाः ख-माणग्रन्थस्य यथाश्रुतार्थपरिग्रहावर्णयन्ति । नचेति चकारात्, भावो निष्प्रतिक्रियः" । तथा "निर्दिष्टं देवसंझं तु कर्म यत्पा- हीनयोगं गृहाति । वक्ष्यति हि "मिथ्यातिहीनलिनेभ्यो यो वैदैहिकम् । हेतुस्तदपि कालेन रोगाणामुपलभ्यते" । अनापि । व्याधिरुपजायते” इति । हीनयोगस्य तु साक्षादपटनमयोग- बुद्धिमिथ्यायोगरूपः प्रज्ञापराध एव रोगजनकः कर्मकारणम् । प्रभेदलात्स्वल्पयोगेऽप्ययोगो भवति, यथकतण्डुलाभ्यवहारे- कालविशेपं प्राप्य तु येपां व्याधीनामागमो भवति, ते काल- ऽनशनमुच्यते ॥ ५३॥ मिथ्यादियोगजन्या वा भवन्तु, असात्म्येन्द्रियार्थाद्वा काले शरीरं सत्वसंशं च व्याधीनामाश्रयो मतः । प्रवर्तन्ते, प्रज्ञापराधजन्या वा सर्व एवाविशेषेणकालकृताः, तथा सुखानां योगस्तु सुखानां कारणं समः ॥१४॥ अभिव्यक्तिमानपरिग्रहणात्तत्र कालसंप्राप्तिजन्या इत्युक्ता द्वयाश्रयागामित्यनेनोक्तमाश्रयं दर्शयति-शरीरमित्यादि । गदाः । तथाहि-तत्र सन्ततादिज्यरा अपि कालजन्या अत्र शरीरमादी गातं शरीररोगाधिकारेणेवास्य तन्त्रस्य प्रयत- एवोक्ताः 1 वचनं हि "सन्ततः सततोऽन्येदुस्तृतीयकचतु- कलात् । सत्यसंज्ञशब्देज मन उच्यते । किंवा सत्वशब्देनैव र्थको । खे से काले प्रवर्तन्ते काले धेषां चलागमः” इति । मनति लथे संज्ञाशब्देनात्मशरीरसंबध मन उच्यते । शारी- नच सन्ततादौ कालस्य मिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते ' राधसंबन्धस्य मनसो व्याध्यनाश्रयत्वात् । असमातेन च पृथ- किंतु असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधावेव, तथा खाभावि. गपि शरीरमनसोयाध्याश्रयत्वं दर्शयति । यतः कुष्टादयः केषु च रोगेषु न कालमिथ्यायोगादयः कारणत्वेनोपल- शारीरा एव, कामादयस्तु मानसाः, उन्मादादयश्च द्वयाश्रयाः। भ्यन्ते । तस्मान्न तत्र कालमिथ्यायोगादिजन्या आचार्य- आरोग्यस्याश्रयं हेतुंचाह-तथा भुसानामित्यादि । सुखाना- स्याभिप्रेताः, किंतु कालाभिव्यजनीयाः कालजाः, अतः मित्यारोग्याणाम् । वचनं हि "मुखसंज्ञकमारोग्यं विकारो दु:- एव च तत्र “संप्राप्तिः कालकर्मणाम्” इति पठितम् । समेव तु" तदेति शरीरं मनश्च, तत्र शारीररोगाभावल्पया- नतु “कालो मिथ्या नचाति च युक्तः” इति पठितम् । रोग्यस्य शरीरमाश्रयः मानसरोगाभावस्य तु मनः । योगस्तु किंच तत्रापि कालमभिधायापि कर्मणामिति पदं समः कालबुद्धीन्द्रियार्थानां सम्बग्योगरूपस्तथा मुखानामा- पृथक् पठितम् । कालजातः कर्मजः पृथगेव सूचित्तः । किंच रोग्याणां कारणं, मुसानामिति मुखप्रदाभिधेयानां च संगृहीतं उन्मादनिदाने साक्षादेवाचार्येण कर्मजस्य प्रज्ञापराधजखमु- तत्किमिदं रोगाभावानां बहुत्वं च निषिध्य रोगबहुलादेव यो- तम् । वचनं हि "प्रज्ञापराधात्संभूते व्याधौ कर्मज आत्मनः। अव्यम् । इदमेव भावानां बहुत्वं यन्निपिध्य भाचबहुत्वम् । नाभिशंसेहुधो देवान पितृन्नच राक्षसान्” । जनपदोध्यंसनीये- नन्वायुर्वेदागमो हेतुरित्यादी अध्यायार्थसंग्रहे व्याध्याश्रयो न प्युक्तं "तस्य मूलमधर्मस्तन्मूलं वासत्कर्म पूर्वकृतं । तयोयोनिः | संगृहीतः, तत्किमिदमनार्प । न, हेतवञ्चेबनेन व्याध्याश्रय- प्रज्ञापराधएव" । तदेवं कर्मापेक्षद्वयमुपदर्शितम् , वलावलं तु रूपस्यापि हेतोस्तत्र संग्रहणम् ॥ ५४ ॥ विद्वांसश्च खयमेव निलीचयिष्यन्ति । इदं त्वत्र चिन्यता, निर्विकारः परस्त्वात्मा सत्वभूतगुणेन्द्रियैः । खाभाविकानां क्षुत्पिपासादीनां तथा कालसम्यग्योगेऽपि चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः ॥५५॥ जायमानानां दोपचयप्रकोपानां च प्रवेशो भवतु । न ताय- ननु सत्वमात्मा शरीरं चेति वचनेन त्रयमुपात्तम् । अन. त्कालजे, यतः कालो हि तत्र सम्यग्युक्त एच, कालसम्य- शरीरमनसी व्याध्याश्रयतयो आत्मनस्तु का व्यवस्थेत्याह- ग्योगश्च न व्याधिकारणमिति सिद्धान्तः । अथ कालप्रतिनि- निर्विकारो निर्विकृतिः, तेन नीरोगलमात्मनः, पर इति सूक्ष्मः यतः तत्रासात्म्येन्द्रियार्थसंयोगएष कारणमिष्यते । तथान्येवं श्रेष्टो वा, तेन सलशरीरात्ममेलकरूपो य आत्मशब्देनोच्यते सति कालमिथ्यायोगादावप्यसात्म्येन्द्रियार्थसंयोगएव: कारण- तं व्यावर्तयति । यदुक्तं "संयोगिपुरुपस्वेटो विशेपो वेदना- मिति वक्तुं पार्यते । तस्मादस्मिन्मार्गे एवं बुद्धिवर्णयति यत्- कृतः" इति । संयोगेऽपि च आत्मादीनां गनस्येव चेदना सहजानां विकाराणां निष्प्रतिक्रियत्वेनेहायोगादिजन्यत्वेनाव- भवति, सातु मनस्संयुक्त आत्मन्यपि संवद्धत्युच्यते, तेन रोधो न कृत एव, कालखभावजा अपि सहजा एव । या "निर्व्यथे चान्तरात्मनि" इति वचनं नियंथे मनसीति स्यात् खन प्रतिक्रिया कालखभावानामनागतानां, भाविधालनुगुण- तथा शरीरादावप्यात्मशब्दो वर्तते, तष्यवच्छेदार्थ पर इति 1