पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। णवत्समवायि कारणं द्रव्यं"। तत्रापि च यधेह व्याख्यातं प्रकरणमुपसंहरति-इतीलादि । इति समाप्ती, तेनै- तथैच व्याख्यातम् । तादेव सामान्यादिपट्कं सर्वस्य कार्यजातस्य कारणं न गुणलक्षणमाह-समवायीत्यादि । समवायीति समवाया-चान्यत्कारणमस्ति । कारण सामान्येनाभिधायायुर्वेदोप- धेयः । तेन व्यापकद्रव्येभ्यो निष्क्रियेभ्य आकाशादिभ्यो युक्त कार्यमाह---कार्यमित्यादि । धातुसाम्यमारोग्यं । वक्ष्यति गुणव्यावृत्तिः । नहाकाशादयः समवायाधेयाः । निर्गतश्चे- हि "विकारो धातुवैपम्यं साम्यं प्रकृतिरुच्यते" । सुखसंज्ञक घायाः निश्चेष्टः । चेष्टानिर्गल्या चेह चेष्टाशून्यत्वं तथा चेष्टा- मारोग्यम्" इत्यादि । इहेत्यायुर्वेदे तेनान्यत्रान्यदपि घटादि- व्यतिरिक्तत्वं चोच्यते, तेन चेष्टाल्पाकर्मणो व्यावृत्तिः तथा | कार्यमुच्यते इह तु किमिति तत्कार्यनोच्यते, इत्याह-धातु- क्रियाधारवयोगेभ्यो मूर्तद्रव्येभ्यो व्यावृत्तिः सिद्धा । गुणस्य | साम्येत्यादि । चकारोहेतौ । धातुसाम्यक्रियैव यस्मादायुर्वे- "कारण" इत्यनेन चाकारणेभ्यः सामान्यविशेषसमवायेभ्यो दप्रयोजन, तस्मादायुर्वेदे धातुसाम्यमेदोच्यते कार्यम् । अन्य- व्यावृत्तिस्सिद्धा । कारणत्वं तु विभुद्रव्यपरिमाणावयविस्पादिपु तु अविवक्षितस्त्रात्तथाऽप्रधानलाच नेह कार्यत्वेनोच्यते ॥५२॥ लक्षणीयेपु गुणेषु नास्ति, तेन भागासिद्धं लक्षणं स्यात, अतः | कालबुद्धीन्द्रियार्थानां योगो मिथ्या नचाति च । कारणत्वेनेह भावरूपकारणाव्यभिचारि सामान्यवत्त्व लक्षण- दयाश्रयाणां व्याधीनां निविधो हेतुसंग्रहः ।। ५३ ॥ तया बोद्धव्यम् । तच्च सामान्यवत्त्वं सर्वगुणव्यापकसामान्यादि संप्रति सामान्येन कारणमुक्तं तदायुर्वेदोपयुक्तद्वारेण व्यावर्तकत्वं च सामान्यादीनां सामान्यवत्त्वाभावात् । किया वक्तव्यम् । तत्र व्याधिकारणमेव:तावदनेऽभिधीयते-कालेल्या- विभुद्रव्यपरिमाणान्त्यावयविरूपाद्यन्तराणां कारणत्वदर्शनाद्वि- | दिना सूत्रक्रमानुरोधात् । सूत्रणं हि हेतुलिझौषधज्ञानम्" इति। भुपरिमाणान्यावयविरुपादावपि कारणलयोग्यसमस्त्येवेति न कालः शीतोप्णवर्पलक्षणः। बुद्धिः प्रज्ञा । इन्द्रियार्थाः-शब्द- भागासिद्धता कारणवस्य । किंवा योगिप्रत्यक्षज्ञानहेतुतया | स्पर्शरसरूपगंधास्तत्सहचरितानि द्रव्यगुणकर्माणीन्द्रियद्वारोपयु- विभुपरिमाणादीनामपि कारणत्वं योद्धव्यम् । एवंभूतं च कार- ज्यमानानि । तेषां कालादीनां योगः संवन्धः । तस्य विशेष- णत्वं यद्यपि सामान्यादिष्वपि क्वचिदनुगम्यते, तथापि सम-लक्षणं विशेषणत्रय-मिथ्या न चाति चेति । तेन कालादीनां वायीत्विति पदेन समवायाधारता तथा समवायाधेयता च मिथ्यायोगः,नत्र योगोऽयोग इत्यर्थः अतिच योगोतियोगइत्यर्थः युगपद्विवक्षिता । तेन समवायकेयलाधारस्य विभुद्रव्यस्य तथा याश्रयाणामिति मनःशरीराश्रयाणाम् । एतच्च मनःशरीराधि- समवायकेवलाधेयस्य सामान्यादेश्च व्युदासः सिद्धो भ- छानत्वं पृथङ् मिलितंच बोद्धव्यम् । त्रिविध इत्ययोगातियोगमि- भ्यायोगरूपः,हेतुसंग्रहो हेतुसंक्षेपः। एते च कालादीनामतियो- संयोगे च विभागे च कारणं द्रव्यमाश्रितम् । गायोगमिथ्यायोगास्तिपणीये "तत्रातिप्रभावताम्" इत्यादिना कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ॥ ५१ ॥ ग्रन्थेन सुव्यक्तं वाच्याः नेह वित्रियन्ते । कालग्रहणं त्वि- कर्मलक्षणमाह-संयोग इत्यादि । संयोगे च विभागे च यु- हादी कृतं कालस्य दुष्परिहारलात् । तदनु बुद्धिरुच्यते, गपत् कारणम् । तेन संयोगे उत्तरदेशसंयोगकारकेविभागका- वुच्यपराधस्यैव इन्द्रियार्थीतियोगादिहेतुल्लात् वक्ष्यति हि प्रज्ञा- रणे तथा विभागेच विभागजविभागमात्रकारणे संयोगकारणे पराधाध्यहितानथान्पच निपेवते"। एवंच यद्यप्यसात्म्ये- व्याप्तिः सिद्धा । द्रव्यमाश्रितमिति स्वरूपकथनं व्याख्येयं, न्द्रियार्थसंयोगः प्रज्ञापराधे प्रविशति, तथापि प्रत्यासन्नकारण- द्रव्यव्यावृत्तिस्तु "कर्म नान्यदपेक्षते" इत्यनेन सिद्धा । अस्या- | णसादसात्म्येन्द्रियार्थसंयोग एवायं पृथक् तन्त्र सूच्यते । यमों यत्-कर्मात्पन्नं स्वाश्रयस्य द्रव्यस्य पूर्वदेशविभागे | प्रज्ञापराधस्त्वसात्म्येन्द्रियार्थसंयोगव्यतिरिक्तकायवाङ्मनःक्रि- चोत्तरदेशसंयोगे च कर्तव्ये नान्यत्कारणं पश्चात्कालभाव्यपे-यापराधेवर्तते । क्षते, द्रव्यं तु यद्यपि संयोगविभागकारणं युगपद्भवति तथापि अन्न चाधर्मोऽपि व्याधिहेतुररित । यदुक्क "क्रियान्नाः तदुत्पन्नं सद्यदा कर्मयुक्तं भवति तदैव संयोगविभागकारणं कर्मणा रोगाः" इत्यादि । तस्य चाधर्मस्य कालग्रहणेनैव स्यात् । क्रम तूत्पन्नं करोत्येव परं संयोगविभागौ न तु कार-ग्रहणं केचिन्मन्यन्ते । तन्न, तिलेपणीये' प्रज्ञापराधेनैवाधर्म- णान्तरं पश्चाद्भाव्यपेक्षते, संयोगविभागाश्रयं प्रत्यासत्तित्त्व- ग्रहणात् । तत्र हि, अनृतवचनाभिध्यादिवाङमनोमिथ्यायोग- पेक्षत एव, सा च पूर्वसिद्धैव, नच चरमभाविकारणान्तरापे- | रूपः प्रज्ञापराधविशेष उक्तः नखभृतवचनादीनां खरूपेण क्षता कर्मणः । अथ कर्मशब्देन बमनादीनां तथाऽदृष्टस्य तथा | व्याधिकर्तृत्वं किन्वधर्मोत्पादावान्तरव्यापाराणामेव । तेन क्रियायाश्चाभिधीयमानत्वात्कस्य कर्मण इदं लक्षण इत्यत प्रज्ञापराध एवाधर्मोत्पादावान्तरन्यापारः कर्मजरोगेपु.कारणं, आह—कर्तव्यस्य क्रिया कर्मेति । कर्मेति । एतेन क्रियारूपस्य योग इव धर्मोत्पादावान्तरव्यापारः खर्गे । कर्मण इदं लक्षणं नादृष्टादेरिति ॥५१॥ यत्तूच्यते कालपरिणामजायभानलात्कर्मजविकाराणां का- • इत्युक्तं कारणं कार्य थातुसाम्यमिहोच्यते । लजत्वं यदुक्तं "कालस्य परिणामेन रामृत्युनिमित्तजाः । धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ॥५२॥ | रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः" । तन्न, तथा वति ॥५०॥ 1