पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ चरकसंहिता। [सूत्रस्थानम् . । संप्रति गुणानिर्देष्टुमाह-सार्था इत्यादि । अनेन विविधा यावन । गया-~-अवयवावयमिनोः गुणगुणिनोः कर्मक- अपि वैशेपिकाः सामान्या आत्मगुणाश्चोद्दिष्टाः तत्रार्थाः। मंवत्तोः सामान्यसामान्ययतोः । नापवयवादीन् विरहग्या- शब्दपर्शरूपरसगन्धाः । यदुतं “अर्धाः शब्दादयो शेया | वयव्यादय उपलभ्यन्ते । अपृथग्भावमेव विशेषयन्नाह गोचरा विपया गुणाः" इति । एतेन वैशेषिकाः । यतः भूम्यादीनां गुणमंत इति । भूम्यादीनां भूमिप्रकाराणाम् । आकाशीच शब्दः प्राधान्येन, घागौरव सर्शः प्राधान्येन, भूमिश्च भूयसामाधेयानामाधारः । तेनाधारत्यौदाहरणार्थनु- एवमन्यादिपु रूपादयः । अन्यगुणानां चान्यत्र दर्शनं भूनान्त- सा । यतो भूमेराः सवें गुर्वादिपराद्याच गुणातथाचावन्य- रानुप्रवेशात् । वचनं हि "विट' ह्यपरं परेण" इति । गुबर्वाद- | विसामान्यकर्माण्यप्याधयानि । नंतन्द्रव्ये यथोक्तसधियान- यस्तु गुरुलघुशीतोष्णविग्धरक्षामन्दतीक्ष्णस्थिरसरमृदुकठिनधि- पत्तिः । एतन भूम्यादीनामित्याचाराणां, गुणैरियप्रधाना- शदपिच्छिल लक्ष्णसरस्थूलसूक्ष्मसान्द्रद्रया विंशतिः । एते च यः । आयो माधारापेक्षयाऽप्रधानम् । अप्रधानेच गुणशब्दो सामान्यगुणाः पृथिव्यादीनां साधारणत्वान । एतेच यनः यथा-"गुणीभूतोऽयम्" इत्यप्रधानमित्यर्थः । तेनाधाराणा- पुरीपीये प्राय आयुर्वेदोपयुक्तखात्यरादिभ्यः पृथक् पठिनाः । माधेगर्योऽपृथग्भायः स समवायः नंबन्ध इति । तेन पृथिवी- बुद्धिानम् । अनेन च स्मृतिचेतनात्यहमारादीनां शुद्धि-लगन्धयत्त्वयोरपृथकनिद्धयोरयाधागधेयभावाभावान समवा-. विशेषाणां ग्रहणम् । प्रयत्नोऽन्तो येषां ते प्रगन्ना- य इन्युज भवति । अतएवो वैशेषिके यन-"अयुननिदानां न्ताः । एतेन च इच्छाद्वेपमुखदुःसप्रयत्नानां ग्रहणम् । य. आधा धारभूतानां यः संबन्ध रहेतिप्रलयहेतुः स समवायः" चनं हि "इच्छा द्वेपः मुखं दुःसं प्रयलचेतना शृतिः । इति । स निल प्रति समवायोऽविनाशी । सल्यपि नमयाबिना बुद्धिः स्मृतिरहदारो लिझानि परमात्मनः" इति । इह तु चैत-व्याणां नाशे समवायो न धिनश्यनि अत्र हेतुमाह-यन नादीनां बुद्धिग्रहणेनैव ब्रहणं, शारीरे तु चेतनादीनामपिहीलादि । यत्र द्रव्यं नियतं निलं, यथा--आकाशं, न पृथगात्मगमकवन पृथक् पाठः । एतश तत्रैव व्याकरणीयम् । तत्र निल आकाशेऽनियतो बिनाशी गुणः कश्चिदिति शेपः । परादयो यथा-"परापरत्वे युक्तिय संस्न्या संयोग एव च । एवं मन्यते-नित्ये व्योग्नि परिमाणमपि तायनिलं, यथा विभागल पुथवत्वं च परिमाणमथापि च । संस्कारोऽभ्यास । द्रव्यलमप्याकाशगतं नित्यं तथा निलयोराकातिद्गुणयोः स- इत्येते गुणाः प्रोक्ताः परादयः । एतेच सामान्यगुणा भकिमया लक्षण नबन्धोऽपि नित्य एव । एवं तना समवायन्स नात्युपयुक्तत्वात्तथा बुद्धिमाधान्याचान्त प्रोत्ताः । प्रोसा इति निलये सिद्ध एकरूपलात्समवायन्यान्यनापि निखवगन प्रकण विशेपगुणवादिनोक्ताः । त्राश्रयद्रव्यनाशे समवायविनाशः। यथा-गोव्यक्तिविनाश गो- क्रमागतं कर्म निर्दिशति-प्रयत्नादीलादि। प्रयतनं - वस्य सामान्यस्य न विनाशः,निलस्यैव समवायस्व ते पार्थि- यत्नः कमैवाघमात्मनः, यथा--"तुस्वाऽऽन्यनयन सवर्णम" बद्रव्यादयस्तात्र तत्र व्यजका भवन्ति सामान्यस्येव व्यक्तायः । इयत्र व्याख्यातम् । आधिशब्दः प्रकारवाची । तेन संस्कार-अन्यैस्तु निखानिलभेदेन द्विविधः समवायो व्याख्यातः 1 अ- गुरुवादिजन्यकत्सा कियावरोधः । यद्यपि चेष्टितं प्राणिव्यागार पंच ग्रन्थो भूम्यादीनां गुणैरेय यः संबन्धः तस्यैव यथाशु- उच्यते, तथापीह सामान्येन क्रिया विवक्षिता, चेष्टितपदनव तस्य प्रतिपादक इत्यादि व्याख्यातम् । तत्तु न व्यापकं नापि सर्वकर्मला सिद्धे वमनादिकर्मनिषेधे च सिद्धे प्रयत्नादीति वैशेषिकमतानुगायीति नेह अपवितम् ॥ ४५ ॥ पदं सुसूक्ष्मप्रयनरूपकर्मव्यापिलद्योतनार्थम् । अन्येतु प्रयत्ना- यत्राश्रिताः कर्मगुणाः कारणं समवायि यत् । दीति प्रयत्नकारणमिति त्रुवते । प्रयत्नग्रहणं च कारणोपलक्षणं तद्रव्यं समवायी तु निश्चेष्टः कारणं गुणः ॥ ५० ॥ वदन्ति । तेन गुरुवादिकार्यस्यापि कर्मणो ग्रहणमिति । प्रय- नशब्दवायुर्वेदेऽपि कर्मवचनो दृश्यते-“प्रवृत्तिस्तु चेष्टा कर्म च गुणाथ कर्मगुणाः कारणं समवायि यदिति-सम- द्रव्यलक्षणमाह-यत्रेत्यादि । सत्राश्रिता यत्र समवेताः, कार्यार्था सैव क्रिया प्रयत्नः कार्यसमारंभश्च" इति वायि कारणं यद्रव्यमेव हि द्रव्यगुणकर्मणां समवायिकार- वचनात् ॥ ४८.॥ णम् । समवायिकारणं च तद्यत्खरामवेतं कार्य जनयति । समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः । गुणकर्मणी तु न खसमवेत कार्य कुरुतः । अतो न ते सम- स नित्यो यत्र हि द्रव्यं न तवानियतो गुणः ॥४९॥ वायिकारणे । एतत्कर्मयत्त्वं हि द्रव्यस्य गुणादिपन्यपदार्थव्या- समवायमाह-समवाय इत्यादि । समवायस्य चायं निर्देश बृत्तिमानलक्षणकथनं, न तु बजातीयव्यापऋविजातीयव्याव- एव लक्षणम् । तेनोत्तरोत्तरद्रव्यादिलक्षणे पुनरस्य लक्षणं नकलक्षणकथनम् । येन कर्मसमवायो नाकाशादीनां वर्तते, कर्तव्यम् । समवाय इति लक्ष्यनिर्देशः । अपृथग्भाव तेन लक्षणानुगतं विजातीयव्यावृत्तं द्रव्यस्य लक्षणं गुणवत्त्वं इति लक्षणम् । अपृथग्भावोऽयुतसिद्धिः सहैवावस्थानमिति समवायिकारणत्वं च बोद्धव्यम् । यदुत्पन्नमात्रं द्रव्यं प्रथम- १ "पूर्वभूतं परे भूते खगुणसहितं प्रविष्टं यथा आकाशः क्षणे निर्गुणं तदपि द्वितीयक्षणावश्यंभाविगुणवत्तया तद्यो- घायौ तौयाही ते जले तानि पृथिव्यां." ग्यलागुणवदिति मन्तव्यम् । वैशेषिकेऽप्युच्यते "कियावंगु-