पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंबलिता । ११ - संप्रति सामान्यविशेषावभिधाय उद्देशकमानुरोधात गुणे- मधुरादिरसद्वारा सर्वगुणान् कर्माणि च द्रव्यस्य वक्ष्यति । किंच ऽभिधातव्ये, गुणेषु प्रधानभूतमायुर्वेदोपकार्य सखात्मशरीर- | सर्वप्रधानं यजीवितं तदेव संयोगगुणरूपमित्यने तत्र गुणग्रह- संयोगं वक्तुमाह-सलमिलादि । किंवा सामान्यविशेपाभ्यामेव णसूचनं सच संयोगगुणः "सखमात्मा" इत्यादिना प्रथम- हेतुलिकोपधानि दर्शितानि । सामान्यविशेषवत एव सर्वत्र मुक्तएव । विशेषगुणेषु तु द्रव्यं प्रधान मिति द्रव्यमुच्यते । खादी- कारणवाहिलाय एतावदेव विचार्यमाणं तन्नं भवति । अ- नीलादावात्मा कस्मात्प्रधानभूतोऽपि प्रथमं नोत्तः । उच्यते-- धिकरणं च नोचाम् अतः सलादिमेलक हेलायधिकरणमाह शरीरस्येह व्याध्यारोग्याधिकरणतया प्रधानखात्तदारंभ- --सलमिलादि । सत्त्वं मनः । चशब्दः समुन्धये । संख्येय- कादीनि सादीन्येवोच्यन्ते नात्मा। तस्य निर्विकारलात् । निर्देशादेव संग्छ्यायां लब्धायां त्रयमिति पदं मिलितानामेव वचनं हि "निर्विकारः परस्त्वात्मा" इत्यादि । सादीनि च प्रणार्थम् । एतदिखनन्तरोक्कनिर्देशः । विदण्डः परत्सरसंयो- “महाभूतानि खं वायुरनिरापः क्षितिस्तथा" इत्यनेन क्रमे- गविधृतः कुंभाविधारकन्तद्वत् । एतेन यथा बिदण्डेऽन्यतमा- णोक्तानि, भूतानि अनागतावेक्षणेनैवोच्यन्ते । आत्मादीनांच पाये नावस्थान तथा सलादीनामन्यतमापायेऽपि न लोक- तथाऽव्ययहितस्य पूर्वनिर्देशः। द्रव्यसंग्रह इति करचरणहरीत- स्थितिरित्युक्तं स्यात् । लोकत आलोकत इति लोकः । तेनेह कीनिताद्यसंख्येयभेदभिन्नस्य कार्यद्रव्यस्य कारणद्वारा संक्षेप जामो भूतग्राम उच्यते । संयोगात्तिष्ठतीति परसरोपग्राहकात् । इत्यर्थः । संयोगात्खामियां कुर्वनविशकलितं भवति । अत्र तु सर्वकार्यद्रव्याणामपि व्यवस्थामाह-सेन्द्रियमित्यादि । पृथनिन्द्रियग्रहणं न कृतं शरीरमणे व गृहीतखात् । निरिन्द्रियमित्यत्र निःशब्दोऽभावे निमक्षिकमितिवत् । अत्र "तत्र सर्व प्रतिष्ठित"मिलसिन् लोके कर्मफलादि व्यर- सेन्द्रियं चेतनमित्येतायतवार्थापत्त्या निरिन्दिप्रमचेतनमिति स्थतं । यद्वक्ष्यति 'अत्र कर्मफलं चात्र ज्ञानं चात्र प्रतिष्ठि- | लब्धे पुनस्तद्वचनं एवंभूतार्थापत्तेरनैकान्तिकलाबोद्धव्यम्। यथा तम् । अत्र मोहः सुखं दुःख जीवितं भरणं नवज्वरे दिवास्वप्नादि निपिद्ध, अर्थाजीणे ज्वरे तहि आ- प्रमी" स पुमानिति तत्सलादित्रयं पुमानिति भण्यते । पोत, न चै तत्र तेषां दिवाखानादीनां निपिद्धत्वातं तत्र यद्यपि सलादिन्नयं नपुंसकलिङ्गं, तथापि पुमानिति वक्ष्य- | तस्मात् त्रिविधशिष्यबुद्धिहिततयाऽप्यूह्यमपि साक्षादेवोच्यते । माणलिङ्गग्रहणात्स इति पुंलिङ्गनिर्देशः। यथा-"जेरणी य- बदन्ति हि न्यायविदो "व्याख्यानाद्वरं करण"मिति । यद्यपि त्कर्म गौचेत्स कर्ता" इत्यादौ । किंचतदिति यद्यपि वर्तमान- चात्मैव चेतनो न शरीरं, नापि मनः, यत उक-"चेतना- निर्देशः कृतस्तथापि तस्यैव स इलतीतनिर्देशोऽपि सर्वनाम्नांवान्यतथात्मा ततः कर्ता निरुच्यते” इति । तथापि सलि. सर्वकालनिर्देशादेवाविरोधो मन्तव्यः । वदन्ति हि लाक्षणिकाः | लोणवत्संयुक्तसमचायेन शरीराद्यपि चेतनम् । इदमेव चात्म "प्रत्यक्षे च परोक्षे च सामीप्ये दूर एवच । एतेष्वर्थयु विद्व- नश्चेतनत्वं, यदिन्द्रियसंयोगे सति शानशालित्वम् । न निकृष्ट- द्भिः सर्वनाम प्रयुज्यते"। चेतनमिति ज्ञानवत् । तभ्याधिक- स्यात्मनः चेतनत्यं, यदुक्तं "आत्मनः करणोगाज्ज्ञानं रणं स्मृतं तन्त्रस्येति । अन्न हेतुमाह-तदर्थ हीलादि । तद- तस्य प्रवर्तते" इति । अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेत- यमिति तदुपकारार्थ । एतेन तदुद्दिश्य . प्रवृत्तिरधिकरणार्या नत्वं योद्धव्यम् । तथाहि सूर्यभक्काया यथा यथा सूर्यो भ्रमति नाधारार्था इति दर्शयति । अत्र सखभादौ कृतं तदधीनला- तथा तथा भ्रमणात् दृगनुमीयते। तथा लवली मेघस्तनि- दात्मशरीरक्रियायाः । यदुक्तं "अचेतनं क्रियावच मनश्चेत- तश्रवणात्फलबती स्यात् । बीजपूरकमपि शृगालादिवसानन्धे- यिता परः। युक्तस्य मनसा तस्य निर्दिशन्यात्मनः क्रियाम्" नातीव फलवद्भवति । वृन्तानांच मत्स्यवसासेकात्फलान्यतया इति । पूर्व "शरीरे"त्यादिना आयुरुक्त, "सलमात्मा" इला- रसनमनुमीयते । अशोकस्य च कामिनीपादतलाहतिसुखिन- दिना तु तद्धिकरणभूतपुल्य उच्यते इति न पुनरुक्तं । अत्र | स्तवकितस्य स्पर्शनानुमान । स्मृतिथानुमानं द्रढयति यथा- चात्मग्रहणेनेह बुद्ध्यहंकारादीनां ग्रहणं । शरीरग्रहणेनेन्द्रिया-"अभिवादितस्तु यो विप्रो नाशिप संप्रयच्छति । श्मशाने णामर्थानां च शरीरसंवन्धानां ग्रहणं व्याख्येयम् ॥४५॥४६॥ | जायते वृक्षो गृध्रकोपसेवितः" । तथा "वृक्षगुल्म बहुविधं खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः । तत्रैव तृणजातयः । तमसा धर्मरूपेण शब्दिताः कर्महेतुना । सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम् ॥ ४७ ॥ अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । एतदन्ताच संप्रति गुणानिधानं क्रमप्राप्तमुलध्य द्रव्याणि निर्दिशता गतयो ब्रह्माद्यैः समुदाहृताः”। तथा तन्त्रकारश्च वानस्य- गुणाधारतया द्रव्यस्य प्राधान्यमुच्यते--सूत्रे च "सामान्य च त्यान् मूकान् प्राणिनो वक्ष्यति । तेनागमसंवलितया युक्त्या विशेष चे"सादौ गुणानादौ निर्दिशता गुणानामेवं रसादीनां | चेतना वृक्षाः ॥ ४५ ॥ प्रायः शास्त्रे कामकलमुपदर्यते । अतएवात्रेयभद्रकाप्यीये सार्था गुर्वादयो वुद्धिः प्रयत्नान्ताः परादयः । . १ त्रिदण्डानामन्यतमापायेऽपीति पाठः। २ भवति इति पाठःगुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते ॥ ४८ ॥ ३ विस्खलितमिति पाठः। ४ शुभा इति पाठः। १ इंद्रियादि इति पाठः।