पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् भवति । त्वं वातं प्रति विशेषरूपतया हासहेतुर्भवति । शोणितादीन् न्यगुणानामाहारविकाराणामुपयोगः” इत्यादिना गुणसामान्य- प्रति खविरोधविशेषत्वेन न तथा हासकारणम् । गुणसामा- मुक्तम् । नैवं कर्मसामान्यमुक्तम् । वचनं हि “कर्मापि यद्यस्य न्यात्तु वर्धकमपि मांसं शोणितादीनां भवति । धातोईद्धिकरं तत्तदा सेव्यम्" इति । न तत्र सामान्योपग्रहः कथमनेकामु व्यक्तियु सामान्यमेकवुद्धिमव्यभिचारिणी | कृतः । अन्न ब्रूमः कर्मणां प्रायः प्रभावेणैव वृद्धिहेतुला- करोतीलाह-तुल्यार्थताहीलादि । तुल्यार्थता एकसामान्यरू- सामान्यानुपग्रहः कृतः । न च कर्मसामान्याभावात् । यतः पार्थानुयोगिता । एतेन यस्माद्भिनासु व्यक्ति सामान्यमेक- | क्रियावतो वातस्य क्रियावता व्यायामादियुक्तेन शरीरेण वृद्धिः रूपसंवन्धमस्ति ततस्तदनेकार्थावलम्वा · सत्यपि व्यक्तिभेदे | क्रियते निष्क्रियत्तया चास्य वातस्य हासः । स्वप्नांदयस्तु एकबुद्धिर्युक्तेति भावः । संयोगे च विभागे चेत्यनेन वक्ष्यमाणलक्षणेनानुक्ता अपि विशेषस्तु विपर्यय इति अतुल्यार्थता विशेषत्वं, तेन गोग- | शास्त्रव्यवहारात्कर्मशब्देनोच्यन्ते । तत्र खप्नः खकारणादेव जयोरतुल्यगोलगजलरूपार्थयोः पृथग्बुद्धिर्युक्तैवेति दर्शितं | चीयमानस्य कफस्य क्षयकारणशरीरपरिस्पन्दातिनिरोधकत्वेन वृद्धिकर उच्यते, न तु खनः साक्षात् श्लेष्मवृद्धिं करोति । अन्ये तु व्याख्यानयन्ति । यत् त्रिविधं सामान्य, वि- एचमास्यादावपि चिन्तनीयम् । यत्र त्वेक कारणं चिन्तयित्' शेपश्च त्रिविधः । यथा-द्रव्यगोचरो गुणगोचरः कर्मगोचरच। न पार्यते तत्र प्रभाव एव वर्णनीयः । तत्र सर्वदेत्यादिना द्रव्यसामान्यमुच्यते । सामान्यभेकल- ननु मांसं मांसं वर्धयति सामान्याद्विशेषाच वातं क्षपयति करमित्यनेन गुणसामान्यम् । यथा--पयःशुक्रयोभिन्नजा- तत्कथं युगपद्विरुद्धार्थद्वयकर्तृत्वं मांसस्य । न हि देवदत्तो तीययोरपि मधुरवादि सामान्यं तत्रैकतां करोति, एवं यदैव कुंभं करोति तदैव काण्डमपि । नैव क्रियावतामयं धर्मः विशेपेऽप्युदाहार्य । तुल्यार्थतेलादिना तु कर्मसामान्यं निग-नाक्रियावंतामिति । तथाहि शब्दो युगपदनेकानेव शब्दान् द्यते । आस्यारूपं कर्म न श्लेष्मणा समानमपितु पानीयादि- एककालमारभते तथा अग्निः प्रकाशदाही युगपत्करोति । अत- कफसमानद्रव्यार्थक्रियाकारितात्कफवर्धकरूपतया आस्थापि एवोक्तमाचार्थण "तस्माद्भपज सम्यगवचार्यमाणं युगपद्नाति- कफसमानेत्युच्यते । एवं स्वप्नादावपि कर्मणि धोद्धव्यम् । तदे-रिक्तानां धातूनां साम्यकरं भवति । अधिकंमपकर्पति । तद्भट्टारहरिश्चन्द्रेणैव दूषितम् । यतः सर्वदेत्यनेनैव लक्षणेन न्यूनमाप्याययति" इति । त्रिविधमपि सामान्यं लभ्यते । तेनास्मिन् पक्षे "सामान्यमे- यदुच्यते क्षीयमाणधातोवृद्धस्य तथा बहुदोपस्य समान- कलकरम्" इत्याद्यवाच्यं स्यादिति कृत्वा अन्येतु पश्यन्ति-- गुणोऽप्याहारो न वृद्धिहेतुः तथा ग्रीष्मे च मधुरादिना समा- यत् त्रिविधं सामान्य अत्यन्तसामान्यं मध्यसामान्यमेकदेश- नेनापि न कफादिवृद्धिरित्यादि । तत्र प्रतिवन्धकादीनां जरावहु- सामान्यंच । तत्र “सर्वदा" इत्यादिना अत्यन्तसामान्यमुच्यते | दोपत्वग्रीष्मोष्णत्वादीनां विद्यमानखान सामान्य वर्धकम् । सामान्यमेकलकरमित्यनेन मध्यसामान्यं, तुल्यार्थता हीला- असति च विरोधके सामान्यं वृद्धिकारणमिति सिद्धान्तः । तेन दिना एकदेशसामान्यं, एतदपि त्रैविध्यकथनं नातिप्रयोजन- न काचित क्षतिः । किंवा वृद्धादीनां समानाहारेण क्रियत एव मसंगतलक्षणं चेति नातिश्रद्धाकरम् । वृद्धिः । परन्तु बलवता क्षयहेतुना आधीयमानक्षये पुरुपे सा केचित्सामान्यं द्विविधमिच्छन्ति । उभयवृति तथैकवृत्ति | वृद्धिोंपलभ्यते । च । तत्र मांसं मांसवर्धकं उभयवृत्तिसामान्यात् । मांसत्वं अत्र च द्रव्यसामान्यमेव थातूनां द्रव्यरूपाणां चर्धकं न हि पोप्ये पोपके च गतवादुभयवृत्ति । एकवृत्ति तु यथा गुणसामान्यं । गुणानां द्रव्यानारम्भकत्वात् । गुणसामा- धृतमग्निकरं तथा धावनादिकर्म वातकरम् । तथाऽऽस्यादि न्यात्तु तद्गुणाश्रयं द्रव्यमनुमीयते । तच द्रव्यं धातुवर्धक कफकरम् । एतद्धि सर्व न वर्धनीयेन समानं किंतु प्रभावाद- भवति यथा-रुक्षादीन् गुणान् दृष्ट्वा चित्रको वाय्वधिको योऽ- र्धकम् । प्रभावश्च घृतलधावनलादिरेव । स चक्रवृत्तिसामान्य- नुमितः, स च चित्रक उपयुक्तो वातं वर्धयति, गुणास्तु गु- रूपः । तेन नात्रापि सामान्यमेव वृद्धिकारणमिति ब्रुवते । णानेच जनयन्तोऽतिवर्धयन्ति । सामान्यच वृद्धिकारणलक्षणं, अस्मिंस्तु पक्षे अगुभयवृत्तिसामान्यं विशेष एव भवति । तथा न साक्षाद्बुद्धिकारणमिति प्रागेवोक्तं; एवं विशेपेऽपि । अयंच समानमसमानं च वृद्धिकारणं भवतीति न किंचित्सामान्यस्योक्तं । सामान्यविशेयवादो. अन्धविस्तरभयादायुर्वेदोपयुक्तधर्ममात्रे- स्यात् । असन्मते तु सामान्यं वृद्धौ कारणमेव भवतीति | णोक्तः विस्तरस्त्वस्य वैशेपिके योद्धयः ॥ ४४ ॥ सामान्य वृद्धिकारणत्वेन नियम्यते । न वृद्धिः सामान्यकार- सत्वमात्मा शरीरं च त्रयमेतन्निदण्डवत् । णत्वेनैवेति नियम्यते। तेनासमानादपि वृद्धिर्भवति निर्दोपा। लोकस्तिष्ठति संयोगात्तत्र सर्व प्रतिष्ठितम् ॥२५॥ यत्तूच्यते, कर्मसामान्य नेह तन्ने वृद्धिकारणमस्ति । यतो स पुमांश्चेतनं तञ्च तच्चाधिकरणं स्मृतम् । न धावनेन वायुः समान इति । अतएवाचार्येण द्रव्यसामा- वेदस्यास्य तदर्थ हि वेदोऽयं संप्रकाशितः ॥१६॥ न्यमुक्त "मांसमाप्यायते मांसेन" इत्लादिना, तथा “सामा १ नाक्रियाणां' इति पाठः, -