पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंघलिता। कारणं वृद्धिकारणम् । एतत्र सामान्य सामान्यवतो मांसद- समानः सर्वेषां विपरीतविपर्ययः" । इति । तथा "विप- व्यादेवृद्धिकारणस्य लक्षणत्वेन वृद्धिकारणमित्युक्तं । यतो न रीतगुणदेशमात्राकालोपपादितः” इत्यादि । तथा "विपरी- सामान्यं मांसत्वादिजातिरूपं वृद्धौ कारणं भवति । तथाहि तगुणैव्यैर्मारुतः संप्रशाम्यति" इत्यादि । तथा जतू- सति सामान्य मांसत्वरूपं यथा वर्धके भोज्यरूपे मांसेऽस्ति कर्णेऽम्युक्तं "समानैः सर्वभावानां धृद्धिहानिर्विपर्ययात्" नया शरीरधानुरूपे वर्धनीयेऽप्यस्ति । ततश्च निलं मांसत्व- इति । अविरुद्धबिशेपस्तु यद्यपि हासे वृद्धौ वाप्यकारणं यथा संबन्धादमांसादानामपि मांसेन वर्धितव्यं । तलाइद्धि- पृथिच्या अनुप्णशीतस्पर्टी वातस्य शैलं , वर्धयति नापि कारणलक्षणत्वेन सामान्यं वृद्धिकारणमित्युक्तम् । अतएव हासयति, तथाप्यग्निक्षीयमाणानां धातूनां असमानलेनाजन- वैशेपिकऽप्युक्तं "प्रयाणामकार्यत्वमकारणत्वं चेति" । अत्र कत्याद्रासकारणमिव भवति । यतोऽसमानद्रव्योपयोगे सति ब्रमाणामिति सामान्चविशेपसमायायानाम् । ये तु समा- | हासो विनश्वराणां भावानां आपूरकहेत्वभावादुपलभ्यत एव नमेव सामान्यमिति कृत्वा द्रव्याव सामान्यशब्देनाभिद- यथा वहतो जलस्य पूर्वदेशसेतुनोत्तरदेशजलस्य हासः । एवं धति तेषां च मते "सामान्यं च विशेषं च” इत्यादिग्रन्यो- भूतं चाविरुद्धयिशेपोपयोगेऽपि ह्रासं पश्यताऽऽचार्येण सामा- फस्य सामान्यस्य न किंचिदनेनोक्तं स्यादिलसंवन्धार्थत्वं प्रक-न्येनैव इहोतं "हासहेतुविशेषः" इति । चशब्दः सर्वभावा- रणस्य स्यात् । एतच वृद्धिकारणत्वं सामान्यलक्षणं न भवति । नामिति समुचिनोति । किंतर्वायुर्वेदोपयोगिना धर्मेण निर्देशः । लक्षणंतु “सामा-. अथ किम् असंवन्धावपि सामान्यविशेषौ वृद्धिहासका- न्यमेकत्यकरम्" इति करिप्यति । एवं द्रव्यादापि चोद्देशा- रणं । नेत्याह-प्रवृत्तिभयस्य विति । कारणमिति शेपः । नन्तरं निर्देशं करिष्यति "खादीन्यात्मा" इत्यादिना । ततो उभयस्य सामान्यस्य विशेपस्य च । प्रवृत्तिः प्रवर्तनं शरीरे- लक्षणं “यत्राश्रिताः कर्मगुणा" इत्यादिना करिष्यति । णाभिसंवन्ध इति यावत् । एवंभूता प्रवृत्तिः धातुसामा- सामान्यस्य च वृद्धिकारणत्वं यसति विरोधिकारणे योद्धव्यम्। न्यविशेषयोतिहारो कारणमित्यर्थः । तुशब्दोवधारणे । तेन तेनामलकादिगतानामम्लत्वादीनां पित्तगताद्यम्लत्वावर्धकत्य-नासंबद्धी सामान्यविशेपो स्वकार्य कुरुत इति दर्शयति । किंवा मामलकगतशिशिरत्वनभावविरोधित्वादुपपन्नम् । एवमन्यत्रापि प्रवृत्तिरचित्ता धातुप्रवृत्तिानुसाम्यमिति यावत् । सा उभयस्य त्रिदोपहरद्रव्ये योद्धव्यम् । इह च सामान्यस्य वृद्धिकारणत्व- सामान्यस्य विशेषस्य च कार्येति शेषः । तेन केवलसमानो- मित्युच्यते, नतु सामान्यमेव वृद्धिकारणमित्युच्यते, तेनासमा- पयोगाद्धातुवृद्ध्या धातुचेपम्यं केवलपिशिष्टोपयोगाच धातुक्ष- नादपि घृतान्मेधाया याच बहेश्च वृद्धिः प्रभावादेवोपपन्ना, याद्वा धातुवैपम्यं युगपत्समानविशिष्टद्रव्योपयोगात्प्रवृत्ति- यदुक्तं "घृतमग्निमेधे करोति" । तथा चिन्तया घातवृद्धि- धातुसाम्यरूपा भवतीत्युक्तं भवति । तुशब्दः पूर्वपक्षादेकद्र, तथा सङ्कल्पादृप्यपादयुगलेपाच शुक्रवृद्धिरित्यादि प्रभावा- व्योपयोगलक्षणरूपाण्यावर्तयति ॥ ४३ ॥ दुपपन्नम् । सामान्य चेह वृद्धिकारणमित्युच्यमाने समान- | सामान्यमेकत्वकरं विशेपस्तु पृथक्त्वकृत् । स्येति गम्यते । न हि शोणितं प्रति मांसत्वं सामान्यं, किंतु तुल्यार्थता हि सामान्य विशेषस्तु विपर्ययः॥४४॥ च्यावृत्तबुद्धिजनकत्वाद्विशेष एव । अथ किंलक्षण तत्सामान्य किलक्षणो या स विशेप इत्याह अथ वैशेषिकोक्तानामन्यविशेषाणामिह शास्ने चिकित्सा-|-सामान्यमित्यादि । एकत्वकरमेकत्वबुद्धिकरं । सामान्यं- यामनुपयुक्तात्यात्तद्विशेषधर्मव्यावर्तकत्वायोगात्सामान्यविशेपा- | यदनेकासु भिन्न देशकालासु गवादिव्यक्तिषु "अयं गौरयं गौः" नेव हासकारणत्वेनाह-हासहेतुरित्यादि । अत्रापि सर्वदा इत्यादिप्रकारा एकाकारा बुद्धिस्तत्सामान्यम् । न हि भिन्नासु सर्वभावानामिति योजनीयम् । हासोऽपचयः । विशि- व्यक्ति अभिन्नं सामान्यमेकरूपं विनाऽभ्रान्ता एकाकारा प्यते व्यावर्तते इति विशेषः । सामान्यमेव गवेधुकत्वं बुद्धिर्भवतीति भावः । यथापिच "अयं पाचकोऽयं पाचकः" मांसादीन् प्रति विशेषः । गवेधुको हि गवेधुकत्वेन गवेधुक- इति तथा "अयं शुक्लोऽयं शुक्लः” इतिप्रभृतिषु कियागुणा- ध्यक्त्यन्तरापेक्षया समानः । मांसापेक्षया व्यावृत्तत्वाद्विशेषः । दिसामान्यादेकरूपा बुद्धिस्तत्रापि सामान्यमेकक्रियागुणादिग- न हि मांसे गवेधुकत्वमस्ति। एवं मांसलं मांसान्तरापेक्षयानु- तमेकरूपाध्यवसाये हेतुः । न ह्येकस्मिन् पाचके या क्रिया सा गतनात्सामान्यं शोगिताद्यपेक्षया तु मांसानां व्यावृत्तत्वाद्वि- पाचकान्तरेऽपि किंतर्हि तज्जातीया । अतः क्रियासामान्य शेप एव । अत्रापि ह्रासहेतुकत्वं हासहेतुद्रव्यादिलक्षणत्वेन | तन्नाप्येकत्वाध्यवसाये कारणम् । सामान्यवज्ज्ञेयम् । तथा हासहेतुत्वमप्यसति विरोधके सामा विशेषलक्षणं पृथक्त्वकृतिति व्यावृत्तबुद्धिकृत, तेन यद् न्योक्तन्यायेन ज्ञेयं । तेन मन्दकनिकुचादीनां वातादिविरुद्धाना-गोव्यक्त्यन्तरापेक्षया एकवुद्धिकर्तृतया गोत्वं सामान्ये । मपि न्निग्धखादीनां वाताद्यशमकत्वं द्रव्यस्यापथ्यलंप्रभावादेव तदेव गोत्वं अश्वाद्यपेक्षया व्यावृत्तबुद्धिकर्तृत्वादश्वादीन् ज्ञेयम् । विशेपश्चह विरुद्धसविशेपोऽभिप्रेतः। तेनोत्तरत्र विरुद्ध- प्रति विशेप इत्युक्तं भवति । तेन मांसत्वं मांस प्रति मांसा- विशेपमेव ह्रासहेतुतया तत्र तत्रोपदेष्यति । यथा-"वृद्धिः न्तरापेक्षया समानलात् वृद्धिकारणं भवति । तदेव तु मांस-