पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [सूत्रस्थानम् अथाग्निवेशप्रमुखान्विविशुर्ज्ञानदेवताः । गदृष्ट्यन्त्रितो योगः संयोगः । इन्द्रियाण्यपि यद्यपि शरीरग्रह- बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा द्या णेनैव लभ्यन्ते तथापि प्राधान्यात्तानि पुनः पृथगुक्तानि । अयंच तानि चानुमतान्येषां तन्त्राणि परमर्पिभिः । संयोगः संयोगिनः शरीरस्य क्षणिकत्वेन यद्यपि क्षणिकस्तथापि भवाय भूतसङ्घानां प्रतिष्टां भुवि लेभिरे ॥ ३९ ॥ सन्तानव्यवस्थितोऽयमेकतयोच्यते । तस्यायुपः पर्यायानाह बुद्धेर्विशेप उत्कर्षः । यत इति बुद्धेविशेषात् । खं खं धारीत्यादि । -धारयतीति शरीरं पतितां गन्तुं न ददातीति तन्त्रमिति खखनामाकितं भेलतन्त्र, जतूकर्णतन्त्रमित्यादिकं । धारि । जीवयति प्राणान् धारयतीति जीवितं । निलं शारीरस्य कृतानि चेयत्र तत्राणीति शेपः । पुण्यमायुर्वेदतन्त्रकरणल- क्षणिकत्वेन गच्छतीति नित्यगः । अनुवधात्यायुरपरापरवरीरा- क्षणं कर्म येपामग्निवेशादीनां ते पुण्यकर्माणः तेषां पुण्यक- दिसंयोगरूपतया इत्यनुवन्धः । पर्यायैरायुरुच्यत इति एकार्था- मणां । सर्वभूतहितैपिण इति अभिवेशादिविशेपणं किंवा भिधायिभिः शब्दैरुच्यते । यद्यपि च नित्यगानुवन्धशब्दाभ्यां ऋषिसङ्घविशेषणं । साधुशब्दोऽजहदिशतया नपुंसकलिङ्ग न क्वचिदप्यायुरभिधीयते तथापि नित्यगत्वानुवन्धत्वधर्म- एव । यथा वेदाः प्रमाणमिति । केचित्तु साध्विति विशेषणस्य | ख्यापनार्थमेवैव तत्संज्ञाद्वयं वोद्धव्यम् । धारिसंज्ञा त्वर्थे दशा- नपुंसकलिङ्गतानुरोधाद्विशेष्यस्य अनुक्रोशमित्लपि नपुंसक- महामूलीये भविष्यति । ननु "उत्तरन चैतन्यानुवृत्तिरायुः लिङ्ग पठन्ति । अहो इति साध्विति प्रशंसायां । निग्ध इति । इत्यायुर्लक्षणं करिष्यति । इह तु शरीरेन्द्रियसत्वात्मसंयोग अनुत्कटत्वेनाहादिकत्वेन च । "शिवो वायुर्वचावि"लनेन | इति किमर्थमुक्तम् । नूमः-शरीरेन्द्रियसत्वात्मसंयोगजन्या शुभलक्षणेन प्रकृततन्त्रकरणस्य देवैरप्यर्थतोऽनुमतत्वमुपद- चैतन्यानुवृत्तियथोक्तसंयोगाव्यभिचारित्वेन व्यतात्वेन चार्थे श्यते । ज्ञानदेवता इति झानाभिमानिन्यो देवताः । तेन | दशमहामूलीये लक्षणत्वेनोक्ता । शरीरादिसंयोगरूपमेवत्वायुः प्रन्थकरणात्पूर्वमेवाग्निवेशादीनां बुद्ध्यादयो व्यवस्थिताः। परमार्थत एवं भूतसंयोगाभावे मरणमायुरुपरमरूपं भवति । तन्त्रकरणोत्तरकालं तु आदरेण बुद्ध्यादिदेवतानुप्रवेश इति । मृतशरीरे तु चेतसोऽभावादायूरूपसंयोगाभावः ॥ ४१ ॥ सिद्धिः साध्यसाधनज्ञानं । कीर्तिः कीर्तनं वक्तुं ज्ञानमित्यर्थः। नतु तस्यायुपः पुण्यतमो वेदो वेदविदां मतः । कीर्तिर्यशोरूपा तस्या अज्ञानरूपत्वात् । ज्ञानदेवाश्च इहोच्यन्ते। वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितः॥ १२ ॥ भवाय स्थितये रोगानुपहतजीवितायेति यावत् । प्रतिष्ठा ज तस्येत्यादि । वेदयतीति वेदः । वेदविदां मत इति नोपादेयतयावस्थानम् ॥ ३१-३९ ॥ वेदविद्भिः पूजितः । अथ करसादायुर्वेदलक्षणो वेदः पुण्यतमो हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् । वेदविदां च पूजित इलाह-वक्ष्यत इत्यादि । यदिति यस्मा- सानं च तच्च यत्रोक्तमायुर्वंदः स उच्यते ॥ ४०॥ देवमुक्त भवति । यदन्ये अहरवेदादयः प्रायः परलोकहितमे- संप्रत्यायुर्वेदव्युत्पत्तिं कुर्वनायुर्वेदाभिधेयं दर्शयति-- वार्थ पदन्ति तेन पुण्याः । पुण्यतमश्चायं आयुर्वेदो यद हिताहितमित्यादि । हितं चाहितं । तथा सुखप्रयुक्तत्वात् | यस्मान्मनुष्याणामुभयोरपि लोकयोर्यद्धितमायुरारोग्यसाधनं सुखं; दुःखप्रयुक्तत्वाहुखं, एतच चतुःप्रकारमप्यायुरर्थे दशम- धर्मसाधनं च तद्वक्ष्यते तेनातिशयेन पुण्यतमस्तथा वेदविदां हामूलीये "तत्र शारीरभानसाभ्याम्" इत्यादिना ग्रन्थेन "अ-च पूजित इति । केचिद्वक्ष्यते य इति पठन्ति, तत्रापि हितमतो विपर्ययेण" इत्यन्तेन वक्ष्यति । तस्य हिताहितमि- हेतुगर्भमिति व्याख्येयं । जीवितप्रदातृत्वादायुर्वेदस्य पुण्य- त्यायुपः पथ्यापथ्यं । मानं चेत्यायुप एव प्रमाणं मासिक- | तमत्वं योद्धव्यं । यतश्चतुर्वर्गसाधनीभूतजीवितप्रदमेव सर्वो- द्विमासिकत्वेन विकृतिलक्षणैरिन्द्रियस्थाने तथा प्रकृतिलक्षणे- त्तमं भवति । उच्यते च "न हि जीवितदानाद्धि दानसन्य- रिदमायुष्मतां कुमाराणां लक्षणं भवतीत्यादिना वक्तव्यम् । | द्विशिष्यते" ॥ ४२ ॥ तश्चेत्यायुः स्वरूपेण "शरीरेन्द्रियसत्वात्मसंयोग” इत्यादिना | सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम् । वक्ष्यमाणं । तेन हिताहितमित्यादिना आयुर्वेदयतीत्या- ह्रासहेतुर्विशेपश्च प्रवृत्तिरुभयस्य तु ॥४३॥ युर्वेद' इत्युक्तं स्यात् । विदधातुश्चेह ज्ञानार्थ एवाभिप्रेतः । यद संप्रत्यायुर्वेदाभिधेयतया सूत्रिते सामान्यादौ सामान्यस्य श्यति अर्थे दशमहामूलीये “तथायुर्वेदयतीलायुर्वेद" इति । प्रथमसूत्रितत्वात्तथा सामान्यज्ञानमूलत्वाचायुर्वेदप्रतिपाद्यस्य लाभादयस्त्वा विदेरिह नोक्ताः । तेषां साक्षादायूर्वेदाजन्य- हेत्वादेः सामान्यमेवाने निर्दिशति-सर्वदेत्यादि । सर्वदा. त्वादिति भावः ॥ ४० ॥ सर्वस्मिन् काले नित्यगे चावस्थिके च । सर्वभावानामित्यत्र शरीरेन्द्रियसत्वात्मसंयोगो धारि जीवितम् । सर्वशब्दः कृत्सवाची । भवन्ति सत्त्वमनुभवन्ति इति भावा नित्यगश्चानुवन्धश्च पर्यायैरायुरुच्यते ॥४१॥ गुणद्रव्यकर्माणीत्यर्थः । नतु भवन्त्युत्पद्यन्त इति भावाः । तथा आयुर्वेदपदे पूर्वपदवाच्यमायुराह शरीरेत्यादि । शरीरं सति पृथिव्यादिपरमाणूनां नित्यानां सामान्यस्य पार्थिवद्यणु- पंचमहाभूतविकारात्मकमात्मनो भोगायतनं । इन्द्रियाणि - कादिवृद्ध कार्यमसंगृहीतं स्यात् । सामान्य च "सामान्यमे- क्षुरादीनि । सत्वं मनः आत्मा ज्ञानप्रतिसन्धातैव एपां सम्य- कत्वकरम्" इत्यादिना वक्ष्यमाणलक्षणं । बुद्धिराधिक्यं त-