पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंबलिता। पार- दादुतानन्यः इत्यत आह त्रिसूत्रमिलादि।—पितामहोऽपि समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः । यं त्रिसूत्रं युयुधे तमिन्द्रः प्रोवाच । श्रोणि हेत्वादीनि सूत्र्य- | लेभिरे परमं शर्म जीवितं चाप्यनश्वरम् ॥ २८ ॥ न्ते यन्मिन् येन वा तमिसूत्रं । तत्र सूचनात् सीवनात् दीर्घमायुश्चिकीर्पन्त इति प्राणिनामात्मनश्च । ज्ञानार्थ सूत्रणागार्थसन्ततः सूत्रं । एतेन तं यथा ब्रह्मा त्रिसूत्रं युयुधे | ज्ञानरूपं वा चक्षुः ज्ञानचक्षुः तेन ज्ञानचक्षुपा । आयुर्वेदेन कि तथैव तं हेतुलिहापधज्ञानमिन्द्रः प्रोषाचेत्सवितृतमागर्म दर्श- ददृशुरियाह-सामान्यंचेलादि । तेपां चोत्तरत्र लक्षणं यति । बुबुध इति न कृतवान् । अतएवोकं शाश्वतं निलं पणां पदार्थानां विश्वरूपाणां भविष्यति । तेनैतत्तत्रय व्याक- इत्यर्थः । तत्र नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ॥२३॥रणीयं । तदिति सामान्यादि । तन्त्रोक्तं विधिमिलपथ्यपरि- सोऽनन्तपारं निस्कन्ध्रमायुर्वेदं महामतिः । हारपथ्योपादानरूपं । शर्म सुखं । परमिति दुःखानाकान्तं । यथावदचिरात्लर्व बुबुधे तन्मना मुनिः ॥ २४ ॥ अनश्वरमिल्यगत्वरम् ॥ २६-२८॥ नायुरमितं लेभे भरवाजः सुखान्वितः । अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । ऋषिभ्योऽनधिकं तच्च शशंसानवशेपयन् ॥ २५॥ शिष्येभ्यो दत्तवान्पड्भ्यः सर्वभूतानुकंपया ॥ २९ ॥ अथोद्दिष्टमार्युवेदं कथं गृहीतवान् भरद्वाज इत्याह- अग्निवेशश्व भेलश्च जतूकर्णः पराशरः। सोऽनन्तेत्यादि । अविद्यमानावन्तपारी यस्यासावनन्तपारः। | हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥ ३० ॥ अत्र पारशब्देन गोवलीवर्दन्यायेनादिरुच्यते । अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरना- शब्दो घुभयोरपि नदीकूलयोर्विवक्षावशाद्वर्तते । किंवा मोऽग्निवेशादिगुरुतां दर्शयति । अत्र केचिद्भरद्वाजात्रेययो- अनन्तो मोक्षः । पारमुत्कृष्ट फलं यस्यायुर्वेदस्यासावनन्त- रक्यं मन्यन्ते । तन्न । भरद्वाजसंज्ञया आत्रेयस्य क्वचिदपि पारः । वक्ष्यति हि "चिकित्सा तु नैष्टिकी या विनोपधाम्" तन्त्रप्रदेशेऽकीर्तनात् । हारीते चात्रेयादिगुरुतया भरद्वाज इति । अत्र नैष्ठिकी मोक्षसाधनहेतुः । यो हेत्वादयः उक्तः। "शकादहमधीतवान्"। इत्यादिना “मत्तः पुनरसं- स्कन्धल्पा यस्य स त्रिस्कन्धः । स्कन्धच स्थूला ख्येयाः त्रिसूत्रं त्रिप्रयोजनम् । अत्रात्रेयादिपर्यन्ता विदुः चअवः प्रविभागो वा तनयायुर्वेदग्रहणे मनो यस्य स सप्त महर्पयः । आत्रेयाद्धारीतपिः” इत्यन्तेन । वाग्भटेन तन्मनाः । मननात् ज्ञानप्रकर्पशालित्वान्मुनिः । एतेन तु यदुक्तं "नमा स्मृत्वायुपो वेदं प्रजापतिमजिग्रहत् । सो- यस्मादयं महामतिः तन्मनाथ भुनिश्च तेनानन्तपारमपि ऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुनादिकान् मुनीन्" । इत्यनेना- आयुर्वेद हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदायुर्वेद-प्रेयस्य इन्द्रशिष्यत्वं, तदायुर्वेदसमुत्थानीयरसायनपादे आ- मचिरादेव प्रतिपन्नवानित्यर्थः । अचिरादिलचिरेण । अत्र दिशब्देन वक्ष्यमाणेन्द्रशिप्यतायोगात्समर्थनीयम् । तत्र च यथा ब्रह्मा त्रिसूत्रं युयुधे । यथा चेन्द्रो हेतुलिझौपथशानं हीन्द्रेण पुनर्महर्षीणामायुर्वेद उपदिष्ट इति वक्तव्यम् । मैत्रीपरो प्रोवाच तथप भरद्वाजोऽपि त्रिस्कन्धं युयुधे । इत्यनेनायु- मंत्रीप्रधानः । मैत्री च सर्वप्राणिप्वात्मनीव बुद्धिः॥२९॥३०॥ वैदस्याविष्ठतागमत्वं उपदर्यते । तेन त्रिसूत्रनिस्कन्धयोर्न पुनरुक्तिः । तेनेति इन्द्राद्गृहीतेनायुर्वेदेन । अमितमात बुद्धेर्विशेपस्तवासीटुपदेशान्तरं मुनेः । अमितमिवामितमतिदीर्घत्वात् तन्नस्य कर्ता प्रथममग्निवेशो यतोऽभवत् ॥३१॥ आयुःशब्दवायुःकारणे रसायनशाने बोद्धव्यः । येनोत्तरकालं हि रसायनोपयोगा- अथ भेलादयश्चः खं खं तन्त्रं कृतानि च । दयं भरद्वाजोऽमितमायुरवाप्स्यति । न ऋषिभ्य आयुर्वेदक- श्राचयामासुरात्रेयं सर्पिसद्धं सुमेधसः ॥ ३२ ॥ थनात्पूर्व आयुर्वेदमधीत्यानंतरमेवायं तमृपिभ्यो दत्तवान् श्रुत्वा सूत्रणमर्थानामृपयः पुण्यकर्मणाम् । न पूर्व रसायनमाचरति स । किंवा सर्वप्राण्युपकारार्था- यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे ॥ ३३ ॥ धीतायुर्वेदजनितधर्मवशात्तत्कालमेवामितभायुरालेभे भरद्वाज | सर्व एवास्तुवस्तांश्च सर्वभूतहितैषिणः । इति वोव्यम् । तश्चेति श्रुतं । यदा तमिति पाठः, तदा | साधु भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समं ॥ ३४ ॥ तमायुर्वेदं । अनवशेषयनिति कात्स्न्येनेत्यर्थः ॥२४॥२५॥ तं पुण्यं शुश्वुवुः शब्दं दिवि देवर्षयः स्थिताः । ऋषयश्च भरद्वाजाजगृहुस्तं प्रजाहितम् । सामराः परमीणां श्रुत्वा मुमुदिरे परम् ॥ ३५॥ दीर्घमायुश्चिकीर्पन्तो वेदं वर्धनमायुषः ॥ २६ ॥ अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववादयत् । महर्पयस्ते ददृशुर्यथावज्ज्ञानचक्षुपा । नभसि स्निग्धगम्भीरो हर्पाद्भूतैरुदीरितः ॥ ३६॥ सामान्यं च विशेपंच गुणान् द्रव्याणि कर्म च॥२७॥ शिवो वायुर्ववौ सर्वा. भाभिरुन्मीलिता दिशः। निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः ॥ ३७ ॥ १ 'तन्महामुनिः, २ शब्दाक्षरपदन्यासच्छंदोवृत्तरसक्रमः । श्रुत्वा सहस्रवणामारोग्याथै विनिश्चयम् ॥ तेनायुरमितं' इत्यधिकः पाठः।। १ 'सर्वभूतेपु' इति पाठान्तरं। - 1