पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ चरकसंहिता। [ सूत्रस्थानम् प्रकाराश्च सर्वे मिलिता बोद्धव्याः । भिक्षुरियात्रेयविशेपणं । सोऽभिगम्य जयाशीर्भिरभिनन्ध सुरेश्वरं । वक्ष्यति हि "तनेति भिक्षुरानेय” इति । वैखानसा | प्रोवाच भगवान्धीमान कंपीणां वाक्यमुत्तमम् ॥२०॥ इति कर्मविशेषप्रयुक्ता संज्ञा । वालखिल्यास्तु खल्पप्रमाणाः व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः । केचिदृपयः । निधय इच निधयोऽक्षयस्थानत्वेन । दमो दान्तत्वम् । इमामित्यप्रे वक्ष्यमाणां ॥८-१४ ॥ तहि मे शमोपायं यथावदमरप्रभो ॥ २१ ॥ तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः । धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् । पदैरल्पैर्मति बुवा विपुलां परमर्पये ॥ २२ ॥ रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ॥१५॥ प्रादुर्भूतो मनुष्याणामन्तरायो महानयं । अथैतेषु मध्ये भरद्वाजः कयमिन्द्रमुपागत इलाह---- क इलादि । शचीपतिमित्यनेन शचीसंभोगव्यासत्तामप्यह- कः स्यात्तेपां शमोपाय इत्युक्त्वा ध्यानमास्थिताः१६ मुपासितुं क्षम इति भरद्वाजो दर्शयति । अर्थ प्रयोजने । अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुपा । नियुज्येयं व्यापार्येयं । अत्र ग्रहते, अत्रेतिशब्दो यस्मादर्थे । स वक्ष्यति शमोपायं यथावद्मरप्रभुः॥ १७ ॥ यथा “सुभिक्षमित्यागतः"-यत्सात् सुभिक्षं तन्मादागतः धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः। अर्थः इत्यर्थः । नियोजित इति चौरादिको णिच् न हेतो। सुवर्णादिः । काम्यत इति कामो बनितापरिप्बजादिः । मोक्षः अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषणार्थित्वान संसारविमोक्षः । आरोग्यं रोगाभावाद्धातुसाम्यं । मूलं कारणं प्रेरणमिति दर्शितं भवति । प्रोवाचेति सम्यगुवाच । न तु उत्तममिति प्रधानं । तेनारोग्यं चतुर्वर्ग प्रधानं कारणं । रोग-प्रशब्दः प्रपंचार्थः पदैरल्परित्युक्तत्वात् । कन्मात्पदैरल्पैरुवा- गृहीतस्य वचिदपि पुरुषार्थेऽसमर्थत्वादित्युक्तं, तस्यापहर्तार | चेलाह मतिं बुद्धा विपुलामिति, यस्मादिपुलमति भरद्वाज इति आरोग्यस्थापहर्तारः । इदमेव च रोगाणामारोग्यापहरणं प्रतिपन्नवान् तत्मात्पदैरल्पैरुवाचेति भावः मतिश्च बहुयियच- यदनर्थत्वलाभः । न पुनरुत्पन्नो रोगः पश्चादारोग्यसपहरति | त्वेन उपचाराद्विपुलेत्युच्यते सा च मतिः शुश्रूपाश्रवर्णग्रह- भावाभावयोः परस्पराभावात्मकत्वात् । श्रेयसः जीवितस्य णधारणोहापोहतत्त्वाभिनिवेशयतीह विपुला बोद्धव्या । अत्र चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चाथै दशमहामूलीये च इन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायमग्रत एव बुवा आयुर्वेद वक्ष्यमाणं, तस्य जीवितस्यापहर्तार इति योजयति । अश्रेयः उपदिष्टः । तेन भरद्वाजस्य इन्द्रपृच्छादि इह न दर्शितं । जीवितमाहितत्वेन दुःखहेतुतया चानुपादेयमिति कृत्वा तद- किंवा भूतमपि इन्द्रपृच्छादि अन्धविस्तरभयादिह न पहरणमिह नोक्तं । अत्र सुख हितजीवितोपघातो धर्मोपघाते- दर्शितम् ॥ १८-२२ ॥ नैव लब्धः । तेन वयं पश्यामः-श्रेय शब्देन सामान्येना- हेतुलिझोपधज्ञानं स्वस्थातुरपरायणम् । भ्युदयवाचिना धर्मादयोऽभिधीयन्ते । जीवितशब्देन च जीवितं । यत्तो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपायुपादेया त्रिसूत्रं शाश्चतं पुण्यं बुबुधे यं पितामहः ॥ २३ ॥ वचनं हि "आचक्रिमेव च ब्रह्मण इयमात्माशीरायुष्माणभू- यादृशोऽसावल्पपदैरुपदिष्ट आयुर्वेदतमाह-हेतुलिझौ- थासम्” इति । यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, पधज्ञानमिति । हेत्वादीनि ज्ञायन्ते अनेनेति हेतुलिझौष-. तत्र दुःखस्यात्यन्तजिहासितस्यान्यथाहातुमशक्यत्वात्प्रियमपि धज्ञानं । यावच आयुर्वेदवाच्यं तावद्धत्वाद्यन्तर्भूतमित्यर्थः । - जीवितं त्यक्तुमिच्छति न खरूपेण । अन्तराय इति धर्मा- हेतुग्रहणेन सनिकृष्टविप्रकृष्टव्याधिहेतुग्रहणं । लिङ्गग्रहणेन च दिसाधने बोद्धव्यः । अयमिति रोगप्रादुर्भावरूपः । तेपामिति | व्याधेरारोग्यस्य च कृत्सं लिशमुच्यते तेन व्याध्यारोग्ये रोगाणां । शरणमिति रक्षितारम् । शक्तत्वाच्छक उच्यते । अपि लिङ्गशब्दवाच्ये यतस्ताभ्यामपि हि तलिजमेव ध्यानं समाधिविशेषस्तदुपलब्धिसाधनत्वाचक्षुरिव ध्यान- वक्ष्यति "विपमारम्भमूलानां ज्वर एको हि लक्षणं । विपमा. चक्षुः । तेन “स वक्ष्यति शमोपायं यथावदमरप्रभुः" । इति | रम्भमूलाद्यैवर एको निगद्यते” इत्यादि । औषधग्रहणेन च सर्वपथ्यावरोधः । शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति । व ध्यानचक्षुया ददृशुरिति योजना ॥१५-१७ ॥ सुस्थातुरयोः परमुत्कृष्टंमयनं मार्ग इति सुस्थातुरपरायणम् । कः सहस्राक्षभवनं गच्छेत्प्रष्टुं शचीपतिम् । | किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायु अहमर्थे नियुज्येयमति प्रथमं वचः । भरद्वाजोऽब्रवीत्तस्मादपिभिः स नियोजितः ॥१८॥ १ विनयेनाभिगम्यतं द्रष्टुकामो महायशाः। दृष्ट्वैव च मुनि प्राह स शक्रसवनं गत्वा सुरर्षिगणमध्यगम् ।। भगवान्पाकशासनः । स्वागतं चेतिधर्मश मुनिस्तस्माद्यथेप्सितं । ददर्श वलहन्तारं दीप्यमानमिवानलं ॥ १९ ॥ अन्चितश्च यथान्यायमुपविष्टः समागतः । भत्त्योपाये विकाराणां पप्रच्छ हरिवाहनन् । ब्रूहि नः प्रशमोपाय तेपाममरसत्तम । १ सेवितम्' इति पाठः। श्रुत्वेतिवचनं तस्य सर्वभूतहितावहम् । तसै प्रोवाच' इत्यपरः पाठः ।