पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय: ५] चक्रदत्तव्याख्यासंवलिता। । महाली हरिणः । शम्बरस्तद्विशेषः । अन्नपानविधी "शीतः न च नापेक्षते द्रव्यं, द्रव्यापेक्षया च त्रिभागसौ- निग्धोऽगुरुः खादुः" इति पष्टिकगुणकथने "अगुरुः” इत्य- हित्यमर्धसौहित्यं वा गुरूणामुपदृश्यते, लघूनामपि कारनश्लेपो द्रष्टव्यः । तेनेह पष्टिकस्य लधुलप्रतिपादनं न च नाति लौहित्यमग्नेयुक्तयर्थम् । मात्रावद्ध्यशनम- विरुध्यते । अपि समुच्चये, तेन, प्रकृतिलघूनि करणलघूनि च शितमनुपहत्य प्रकृति बलवर्णसुखायुपा योजयत्यु- लाजादीनि मात्रापेक्षीणि भवन्तीति लक्ष्यते । एवं प्रकृति-पयोक्तारमवश्यमिति ॥५॥ सुरुण्यत्रापि संस्कारगुरुशक्तपिंडादिग्रहणं वाच्यम् । आदिश- ब्दोऽत्र प्रकारवाची शालिपष्टिकादिगणाभावात् । विकृतिशब्दः ननु यद्यप्यग्निवलापेक्षिणी मात्रा, तत्कत्सादेकरूप एवाग्नौ पिटेभुवीरैः संवध्यते । क्षीरविकृतिः क्षीरकृता भक्ष्या, पिशि- लघूनां द्रव्याणां भूयसी मात्रा स्यात् ततत्रिभागोचिता अर्धा वेत्साहन चेत्यादि । द्रव्यमपेक्षत इत्यर्थः । निभागसौ- तमानूपौदकाभ्यां संवध्यते ॥३॥ हित्यं मनारगुरुभिः । एवं गुरु गौरवप्रकोपकर्पादन्यदपि क- न चैवमुक्ते द्रव्ये गुरुलाधवमकारणं मन्येत, लल्पनीयम् । लघूनामपि नातिसौहित्यमित्यत्र सौहित्यशब्दस्त- धूनि हि द्रव्याणि वाय्वग्निगुणवहुलानि भवन्ति, प्तिमात्रे वर्तते, तेन तृप्यतिकमेण न भोक्तव्यानि, एवं पृथ्वीसोसगुणवहुलानीतराणि । तस्मात्स्वगुणादपि हि तेपां मात्रातिकमो न स्यात् । अग्नेयुक्तिः स्वमानाव- लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोपाणि चोच्या स्थितिः, तदर्धम् । ननु गुरूणां तावदतिमात्रोपयोगोऽग्निपरि- न्तेऽपि सौहित्योपयुक्तानि । गुरूणि पुनर्नाग्निस- पालनार्थ निषिध्यतां, येन गुरूण्वग्न्यसमानानि लघूनि पुन- न्धुक्षणस्वभावान्यसामान्यादतश्चातिमात्र दोपवन्ति रमिना समानानि तत्तेषां कथमतिमात्रोपयोगो वहिमान्धमा- सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्, सैपा वहतीति । नूमः लघूनां द्रव्याणां सामान्यमभिभूयातिमात्र- भवत्यग्निवलापेक्षिपी मात्रा ॥४॥ खमेवाग्निमान्यं करोति । यथा चक्षुस्तैजस तेजःसहकृतं च ननु यदि लघु हितमपि सगुणकरणमेव, मात्रामपेक्षते। पश्नति, तदेव तेजोऽतियोगादुपहन्यते, तथा शत्रभश्मसं- गुरु चाहितमपि मात्रापरिगृहीतं हितमेव स्यात्तत् किं गौरव- भवम् , अदभयोगाच तीक्ष्णं संपद्यते, अश्मन्येव च मिथ्या लाघवोपदेशेनेत्याशंक्याह-न चैवमित्यादि । लघूनि यद्य- योगात्प्रतिहतं स्यात् , तदुक्तं शालाक्ये “यत्तेजो ज्यो प्याकाशवाय्वग्निगुणवहुलानि स्थुस्तथाप्याकाशस्यामिदीपनं प्रति दीप्तं शारीरं प्राणिनां च यत् । संयुक्त तेजसा तेजस्ता तथाविधसामर्थ्याभावात् वाय्वन्योस्त्वग्निदीपकलात् वावनि-पाणि पश्यति । तदेव चक्षुतान्येव ज्योतीष्यति तु पश्यतः । गुणचहुलानीत्युक्तम् । तस्मात्कारणालघूनि मात्रया तावदग्निं विकारं भजतेऽत्यर्थमथवापि विनश्यति । शस्त्रस्याऽश्मा यथा दीपयन्ति । स्वगुणादपि वाय्वग्निगुणवाहुल्यादग्निसन्धुक्षणख- योनिर्निशितं च तदश्मनि । तीक्ष्णं भवसतियोगात्तत्रैव, प्रति- भावानि स्युः । भानाव्यतिक्रमे, समानेऽपि लघुगुरुद्रव्ययोल- | हन्यते" । एवं तावमुत्पादिताऽग्निवलद्रव्यापेक्षिणी मात्रा, घुगुरुद्रव्यस्य विशेपं दर्शयति । अल्पदोपाणि चोंच्यन्तेऽपि मात्रान्वितं च भोज्यं भोक्तव्यमित्युक्तम् । मात्राशितत्वे को सौहिलोपयुक्तानि, सौहित्यं मात्राव्यतिक्रमेण तृप्तिः । गुरू- | गुण इलाह-मात्रावद्धीत्यादि । इहावश्यमिति नियमो वि- गीसादौ पुनःशब्दो व्यावृत्त्यर्थः । असामान्यादिति विरोगार्थे रोधिकारणान्तराभावे सति योद्धव्यः । यतः यद्यपि पूर्ववद- नञ् , तेनासामान्यादित्यग्निविरुद्धपृथ्वीतोयगुणवाहुल्यादित्यर्थः। शनाशितोपयोक्तृपदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणा- अन्यसामान्यादिति पाठपक्षेऽप्यन्यशब्दो विरुद्धवचन एव, दिगुणसंपन्नमन्नं लभ्यते,तथापि कालविपर्ययप्रज्ञापराधासात्म्य- तेन तथापि स एवार्थः । अतश्रेत्यादिना मात्राव्यतिकमे गुरौ शब्दरूपरसस्पर्शगन्धाः सन्येवाहारजन्यबलादिविरोधकाः । गरीयांसं दोपं दर्शयति । ननु दृश्यन्ते केचन भारिकादयः यदाह “सन्ति ह्याहारादन्या अपि रोगप्रकृतयः" इति । तेन पुरुषाः सौहित्योपयुक्तगुरुद्रव्याहारेऽपि निर्दोपाः, तकिमुच्य- मात्रापरिगृहीताः शुभा अपि प्रकृत्यादयः प्रायो बलादिहेतवो तेऽतिमानं दोपवन्तीत्याशझ्याहअन्यत्रेत्यादि । व्यायाम-भवन्तीति मात्रावदाहारस्तुत्यर्थम् “अवश्यम्” इति कृतम् । कृतमग्निवलं व्यायामाग्निबलम् । यद्यपि कालाहितवलोऽग्निर्मा- सुखयुक्तमायुः सुखायुः, यदि वा सुखं चायुश्चेति मन्तव्यं ख- त्राऽधिकगुरुद्रव्यक्षमो भवति, यदुक्तं "पत्ता भवति हेमन्ते रूपेणापि चायुर्मुग्यमिति प्राक् प्रतिपादितमेव ॥ ५ ॥ मात्राद्रव्यगुरुक्षमे" इति। तथापि व्यायामाहितवलो बहि- भवति चात्र। नितरां बलंवान् भवतीत्ययमेव प्रधानपरिग्रहादुक्तः । ये तु व्यायामादिति चाग्निबलादिति हेतुद्वयं वर्णयान्त, तेषामेवं गुरुपिष्टमयं तस्मात्तण्डलान् पृथुकानपि । सति व्यायामापेक्षिण्यशनमात्रा स्यादिति प्रकरणविरुद्धोऽर्थः न जातु भुक्तवान् खादेन्मात्रां खादेहुभुक्षितः॥६॥ स्यात् । प्रतिज्ञातमर्थ न्यायसंपादितमुपसंहरति सैपेत्यादि । भवति चात्रेति । तत्रकारस्य समयोऽयं, यत् पूर्वव्या- सेत्सग्निवलापेक्षिणी प्रतिज्ञाता मात्रा, एपेति न्यायेनाम्न्यपेक्ष- स्यातार्थसंग्रहार्थ यदा श्लोकेन बहुमारभते तदा "भवति त्वेन निर्वाहिता ॥४॥ यात्र" इति करोति- पिष्टमयं पिष्टविकारः । तस्मादिति गु- --