पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
घालकाण्डम् ।


भोजपचेन प्रसिद्धनानिति भाव 1 'ननप सूत्र म्या, पनो दुन्न गा' इत्यमर । अत्र दतुएचसोरेन टिन्नन्छन । रभिरशोपेना- सापरेन । अन्यन रपिरोस्वरमरज छ । अरणा रफमा । एवन हसतमा पोसितादात् , अन्यत्र खामा प्रादेशि मात्र । 'हभिर दमाम 'स्युभत्रनापि विष । ओपो बपि पेपणा' इति नानाचरनमाला हाम्जा भयारी । एकन तक गीपणामारवार, अन्य पिशाव दिन चारपनि माव । “पारण नीषा मीम घोर नीम भयानम्म् लमर । तथा दनने हिंसामणि दाभीग खायसे मत भूलो पुरौं अमपुरीत् । स्यमेनामिति मानन् । ग्वेपर बल प्रागिनीइन- व्यापारलन्याययेन बिरयेयेय मानिन्छ विश पिच मदूलनिवहे सकट रुवल्म् । 'समोदध कर' इति कटच । महविपुल प्रमादर चतुष्पा अस्थमा तमोका विदधती विश्वना । दयावे तार गिला' इति |प । 'भाभ्यवान्छन् 'हति नमभात्र । 'माटरचनुपये' इसमर । बनिनादरा नाम रासी पर बन रहना गा । 'भार वल्हवी' इसमर । राजेद सामोप गुनधिानिजलाचन मा रुरोध निरुतवती । रासायपि नरिमाना नागमि- नियनिसमनेन निरोगन्विभादेयमुपमा अपसतीर्णा । अन्यधारण वा प्र. पनामापरिति भाव । विदित सम् ॥

अंध दाशरये फर्णनविशताटवागुण ।
यधा यनुर्गणस्तूर्ण प्राविशतनिधासया ॥ ४२ ॥

 जथेति । अथानन्तर तारकापा गुन शद । सिंहनाद इनि यायन् ! दाग रे धीरामहल कर्ण श्रोनमचिन् । 'कादायरा श्रोनम् खनर । यथा येन सारेण हसाताराया जिघासमा हन्तुनिन्छया । इन्ते सनन्दारित्रयायमत्यये याप । धनुमापस गुगणे ज्या । मागति सार । नूमि नासरथे पर्ण प्राषि- शत् । दयति सपघ । नाबानिहायश्वनगदकारमेव श्रीरामो कौघीनाक्णमाच- वलय । अन एजासबन्धे तन्यत्पानदारोक्ति । 'गुणस्वातिगन्दादिष्यन्ति- कामख्वनन्तपु गति चेनपन्दी । पाशदिययनपानुष्टभ छद ॥

ततो मायिनि सत्रामे पधदस्य ताटका ।
खप्राणारामयाणस्य धीरपाणमकल्पयत् ॥ ४३॥

 नत इति । तान्दाका पिनि परियति सामे सुवादिरामसपटणे बयप पिहितादरम्प रामबाप म्हाणानवमीमावायूतीरपाणपत्र न्याय ल्पितबदी। तीराश नाम युद्धोपन्मे उत्पादनार्थं धार पमाण पान्दम् । -धीरानामोपगनविना सनी माणाललाई । 'वीरमाण नु सन्मान ते भाविनि गा रणे' इलमर । 'वा भानरमयो' इति बिकल्पात् णनम् । वीराया पान धीर- पाणमिति विग्रह । नान्नाम्यय गन्दो पाते । पूर्वमदविलोकि ॥ १ ररमा पनि पाउ' २ नधा सा पाठ ३ टूणचनिशत् इद्र पार ४'समान' पजी पाछ ५ पौरपत्रनम्' इति पार