पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
चम्पूरामायणम् ।


मुनि शाश्वोपशानि ताटकामापिने ददौ !
अरूपाणि जृम्मकादीनि जम्भशासनशासनात् ॥५४॥

 मुनिरिति । शुनिषिधामिनो जम्भनागान शस्त पासीति जम्भशासन दन्छ । कनार युद। रोस्य दारानग, 'महात्मने धारामारसमलाप हिइति नियोगार तो यो नाम पपिपिन्तस्योपजायन्त इल्युपजानि । 'भातषोपमंग' इति रमण्य अप्रत्यय । भूगाचोपतानि । धेन्वादी ज्ञातानीलहपहोपामम्-' इत्यादिना नपुरामयम् । अपजोपामाताश्च तदादिनप्रमशनम्' इलामरक्ष । जुम्भवमादिया तानि सम्भपापी ग्यमाणि । अलमत्रानेसथ । पाटा नगति हस्तीति तारका मारिने श्रीरामाय ददी अदान । उपदिदेवोसर्थ । पर्मणा यमभिपैति स खप्रदानम्' इति मनानलाचवर्षी । बणविज्ञानो हुनाहि ||  तन कचन विरिचिलोकप्रत्यादेश प्रदेश प्रदर्शयन्नवोचत ।  तनेति । तत्र चने विरिगिलोकमा यमलोरम्प प्रशदेशम् । प्रसादिश्यत इनि प्रलादेश इति विग्रह । ब्रह्मलोकम्पमित्यर्थ । वचन कमपि प्रदेश विषय प्रपा यजिदापनाचत उक्तवार । मुनिरिति दोष ॥  तदेवाह-

प्रतिदिनमरदातैलाभिमहानिष्ठे
प्रशमिसमवनेदे सादर सेव्यमाने।
शालेनियमनहेतो मन काननेऽमि-
बलिनियमपर सन्नलचारी चचार ॥४५॥

 प्रतिदिन मिति । आदरात उसने । विषयवसम्यापनतमा निमरगन्त करने रिसर्थ । अन एव मानव निहा विशन्तिपद पेषा ते । अयमा ब्रह्माणि निष्टा नियमो सपा ने । निदिध्यासन्तटाररित्सथ । अत एवं प्रशारित शान्ति गम्मेला मत्र- खेदा सासारिरक्षणा येपाते । तापनविनिमुक्तरियर्थ । अगामतपमि । 'नमानि ईमेहन्द्रि' ति गाठे मद्भिर्मानुभाव । पिकिरित्यर्थ । प्रतिदिनम् । निरन्तरनीति यावत् । 'अव्यय विमाफ-' इत्यादिनामीभावसमास । सादर सम्नेह सेव्यमानेडीयमाने [ अस्मिन्काउने ] पुयारण्ये वामनो अन्नपारी उपेन्द्र तयावीणां मायामरिणब रोचनेनियमनहेतो । बलियापनार्थ मिसर्थ । 'पाठी हेतुप्रयोग' इति पछी । इष्टदेवनापूभोपारा बलय , मोचसोपतप सा यात्रेश्वरप्रणि- पानाने नियमा, शत्परलपारीक सन् । चचार । प्रयचर्यनिशपारतध्येण प्राव- नेतेलधैं । "बार पूजोपहारे च को देत्यान्तरेऽपि ' इति नानाथरतमा । एतदादिशेकन मालिनीतम् ।।

अपहृतविबुधावीमनस्याजमून
__ रक्षिलभुवनभिक्षोराथमानोफहानाम् ।

१ पाली पनि पाठ २ प्रदेशगेल पदापी नदुपयमानपरगहों गर्षि' अति पाठ ३ 'मेश्यमान ' इस पाठ ४ नअ'श्रपि च इत्यभिता पाठ ५ पान- बादमूर्ते ' एदि पाझ