पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
चम्पूरामायणम् ।


 फिच, वैरोचनी मन्थरा घमुंघरापरायरधगं पुरदरेण निहता जनार्दनकृतमर्दना च भार्गवजननी प्रदर्य दाशरथेरमन्दा सुन्दवधू चघविचिकित्सात्सारयामास ।  कति । मनि भारतात मुघा भूमि । 'महामना मृतृति-' श्यादित रान् । राषिद्-' इत्यादिना गमागम । तम्या अपराध उपदयागरणरूपे धुर परा समर्थाम् । तदुपाचाचरणापरामित्यर्थ | रेख धुरा ता पारखत्रीति सुरवात विप्रा । अफिया तु पूर्वगन् । साएव पुरदरेण पुर शपुगी धारपतीति परवर इन्द्र । 'पू सर्वमा दारिसहो' इति खचू । 'सचि इस खुषधाहल । 'बायम पुरदय 'च' इति विपातगान्गुनागम । तेन निरता व्यापादित वेचनीम् । पिरोलो नाम रामसरस्यापल की पैरोचनी ता विरोचनपुत्राम् । स्यापत्तम उलण् । "रिहाण- इल्लादिना प् । विशेषणनेचलेगीदारीतनित्ययम् । मन्धरम् । तथा जमानेन जामदम्परेच विना इन विरचित गर्दन विदारणं यस्यास्ताम् । डिनशीपांगिरस । भगवाननी परशुराममातर रेणुश च प्रदृश्य स्टान्ततवा निश्यि दापरणे धीरामम्यामन्दामनपा मुन्दा विचिविला ताइवानी चरसण्यत्सारलाभारा निरतितवान् । 'विचिकित्सा तू सच' दधमर ।।

आश्चत श्रुतवृत्चेन तेन सुन्दनियावध ।
समेवान्यवदत्तस्य चाप शिक्षारयच्छाव ॥१०॥

 आधुत इति । शुत्तेन गरमाचार नेण । अपवा शुत दिशामिनमुखाश संपत पूत मन्थरावधादिपर्वपत्तान्तो येन तन तथोकेन । ' पो गरिने निष्वतीते रदपर्नु' समर । रेन धीरामेन भुन्दनियावास्नाटकाया वर आधुनीकारत । 'रीतमुररीतमनोहतगाथुन प्रतिशतम् समर । अब तस्य धीरामय भापों बनुरपि शिक्षारचो गृणवाने स इति छल कपटस्तस्मारा शादायधनेचान्यवदान एलोचनात् । तदगवानमनन्तरमेव सागर कारेवळ । 'मौवा या शिक्षिधी गुर इमर । अब छलाम्येन नाय निमारम बिथनुपाय इसारवायागययप्रांत- पादनादपलवभेद । 'गदिशब्देनासलावातिपादनमनध्व' ही सलबलम् ।।  तदा ताटगाय जगामेसार-

तत्काले पिशिताशनाशपिशुना संभ्येष काचिन्मुने
सध्यान तरसा ररोध रुधिरक्षोवारणा वारपार
खाधीने हनने पुरी विदधती मृत्यो खेत्यास्यय-
क्रीडकिंकरसघसस्टमहानाटका ताटका ।। ४१॥

 तत्काल इति । तत्लाले शिक्षारजनमये पिशित भासमान्द्रोति पिक्षियाणा यवशास्तेषा नाशस्य पितुना बका। श्रीरामाभ्याना राममाना सय प्रथमावा- मिति भान । शन्यत्र पिशिताशनानामशनस भोजनस्व पिशुनी । अध्याया अमुर- १ कृताहै ना ही पाठ २ बस्सादयामा वि पाउ' ३ 'स्पतालपापी पाठ'