पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
वालफाण्डम् ।


 पर्व चलिऐन प्रतिष्ठापित वृतिर्दशरथ सुतपदानेन फुशिफमुतम- नोरथमेव पूरयामास ।  पपमिति । एवमुला रहन प्रतितापिता पुन प्रस्थापिता पति यस सोका । धुतियानान्तरे ये धारणा वस्तुनिघुइत विध । दशा सुनानेन श्रीरामसमर्पणेन वृशिमुदागोरथ विश्वामिनाभिलारांव पूरलामास समाचार :

  • त्वमदानप नितमनारमनिषागा ॥

योगेन लभ्यो च पुमा ससारापेतचैतमाम् ।
नियोगेन पितु सोऽय राम कौसिकमन्यगात् ॥ ३५॥

योगेनेति । लो राम सखारासुननिकाल सन्भुटादपेत निगुत्त चेतो पा नेपा पुसाम् । वीतरागाणा योगन्धरणामियौ । योगेन रम्योपानेन गम्म । 'थोदयो मन्तव्यो निदि यामिटर' इति धुने । 'योग सनहनोपायच्या नसमनि- युक्किा' इलार । सोऽथ प्रायन पितुनियोगेन नदशन । निशरा योगेन चेति नम्बचे । किम वगादवनग्राम । रोशनुमहदवाव दिन डिम्बयन्तीनि भाव । 'भो मा अटे' इनि टि गादेश । एतानियमानुष्टुभ बन्द ॥

तत्र सत्र परित्रातु विश्वामित्रो महामुनि ।
सौमित्रिसहित राम नथनयमबोचत ॥ ३६॥

 तनेति । तत्र तस्मिनागपेन महामुनिमुनिश्रेष्ठ । विधय मिन विशामन । निने याइति विधाब्दस्य दीवान्दस रोवेपि शिष्टप्रयोगात । मन परित्रात या परिपालामा सोगदसहित एमगणानुगत राम नगरपापयनकोचतोरणान् । तदेवार-

यलेन तपसा लन्धे चलेलतिरले तिच!
विद्यते मयि फाकुरस्थ विचे ते वितपमि ते ॥ ३७॥

 बलेनेति । यदि से निहतीति कस्य । अनेक पिशी पा-गुरा फिर पुरनगी नाग साक्षाद्भगवदो रिष्णोराचिनार विश्वास राजा दे। सा. राज्यच धेन देवासुरसुझे देवसहायार्थ महोतरूपमारणो महेन्द्रन्ध यदि म्मिन्ना बिनाविलीलया निशाचरवल निहल क्लान्यसुशमलभतेति । तस्यापन कारय । दस सारे काकुत्स्य पारन । तपस्य बल्न राप शक्तया। तयामिति बहुवचन विशयोरमुलामतिनाथम् । रन्धे याप्त बनेति अतिवरेति च नया प्रगई विवे मन्त्री मरि विद्युत पनि। वे विचे ते हुथ्य वित्तरान्युपपिपासवोचतेति सन्च । उपदिदेश चेति मा पशष । अत्र शनिवः परम्प नरामह तम्-'उसाइवलयोवृद्धि परमसहि पुनः । न बागा निपपास. मा सा कथिता वा । यत परसा मालिल मान वामपमणाम् । सोपा ममाघन्त्र भवन्साऽविमला मता ॥ इस विदय शतमान तिदियर नृचाम् । विष्णुरेता निरिघ्मानिय रूपक्षावराय'