पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
चम्पूरामायणम् ।


स्तुत्या जितपम्मटिभी।' इति । तथा रामायण लो --पिपास न ते राच भरियते मयेगम । बामतिरला व पठचे पपि रायर इति ।  अब मुनी राममनोविकास्यर्थ क्या क्ययितुमुपचन्न इलार-  ततो ऐहीतपिद्यमय दाशरथे प्रदेशमेक प्रदपर्य भगयानित्यमक थयत्।  तत इति । ततो गृहीते विद्यै वलातिबलात्य येन तस्य दाशरथेर्दशरधन दरम्य श्रीरामस्य । 'अत इन्' इतीप्रत्यय । एक कमपि प्रदेश जनाद प्रदर्थ दर्शपिला [भगवान् ] इत्यमायस्थयामसि ।।  तेदेव विथोनि-

अस्मिन्पुरा पुरमिद परमेश्वरस्य
फालान्तरालनयनचलने मनोभू ।
सद्यः प्रपद्य शलभत्वममुश्चदङ्ग
तस्माद जनपद विदुरङ्गसशम् ॥ ३८॥

 अखिमिति। पुरा पूर्व मरे ऽम्मिन्यदेशे मनोभ नन्ाप पुरनिक्षिपुरान्तकम् । अस्वान्यानाकत्व निमु बरुन्यामेति भात्र । परमेश्वरम ज्यबास पागदरारे विटिदरे यमयन गूतीर नेन तदेव ज्वरनोऽग्नि, मानो बा, तन योऽवि-- लम्बेन सल्भव पळभावम् । 'सभी पता शलभासनर 1 अपक्ष प्राप्त । ममी- भूखेलाप । असारमशुचायतवान । 'शै गुमादीनाम्' इति मुमागम । तसा कारणानस जनपद देशम् । अर इति संशा नामधेय यम्प त तथोक विहुजोगन्ति । पुराविद इति शेप । अजमोचनमेवारदातिनिमिरा या तथा क्यान्तीयथ । 'नारजनपदो देशविषयाँ भवनम्' इसमर ॥  तदनु मानससर प्रसूता सरयूमतिक्रम्य वृषषधावृद्धवृद्धधय - पक्षालनग्धमलपोमल्दकरूशनानोर्जनपदयो सौमि रुक्षपदयो दशरथ्यो पुनरप्येवमनवीत् ।।  तवन्धिसि । तदनु तदननगर मानरामर प्रसता मानगारपासारादु पना तर नाग नदीमतिकम्य पीत्वां नवधेन नासुररलगा पासो नतिगतो पो उदभवन इन्द्रस्य पर पाप्मा स एव पर हम इति लिएरूपम्म् । पोऽली परमनमो' झी निपटा सहा साननेन सम्पमा यो प्राप्तास्विपशे । समान्तमालिश्योरिति पावन् । अल एष मलदपरसनानोर्मलद वाचविनाने बोस्त बोर्जनपदनदेशविशे- पयो सीनिन्तिभुवि । दाशरम्यो रामल नगरी कृतपदयोविन्यस्वपादनी । पबिट- पारयो सनरत्यः । पुनर्भूयोऽप्येषमवावाच । नाजिन्ययोग मलद, वरूप कुन का या गद्योगकमस इति सम्हानिप्पय ॥ र परिरहोस,' शनिप्रीत पाच पाहा २ प्रदेश' पार ३ 'भालानाल' नि मूलटीसी पाक 'लम्पादकहरुकनासो' इति पाऊ


-- --