पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
चम्पूपमायणम्।


शक्षणापतम् । 'हो दुरितदुप्वृतम् इत्यमर 1 उत्तीर्य तीर्चा उनाबद्रयोऽविचति. तदीक्षान्तो भवितुममिल्पामि पान्मे । इलेषनवारण प्रार्थितोऽभदिति पूर्वेग समन्ध । 'सीमान्तोवरपो दहें इसमर ॥  पंतवाकये कर्णपर मपिभाषितमतिमानपुत्रमात्सल्याकीस त्याजानि सशल्यान्त करणोऽभूत् ।  पतदिति । षणपषमेत पुजि मह । 'उध्वरेतास्तपस्शुली नियनशीप रायगी । धापानुग्रहयो शत. सत्यराधी मौषि ॥ इत्युच्यतणपिश्रेष्ठस विधा मनस्य भापित माराम अपनीय दत्ररूप वचनमाय अचा। मगरण गनतिम्मणी यवननत्वद्योतनाथम् । 'भाषित वचन दच' इमर । अतिमानपुर चासल्यादतिवेलपुरमहादेशी । 'अतिगेनमशालानिमाजोद्रादनिर्भरम्' इलमर । सायान्त रणे विदीर्णहृदयो । तदननस दावणायलादिति भाप । अर मुनिबचने माल्यत्यरूपणागपवारवार ॥  ततस्तस्मिन्पटुकारैरैवार्य निश्चये भगति विश्वामित्र दशरथल्ल पनकुलहितेन पुरोहितेनैसमभिहितोऽभूत् ।  तत इति । तन्नदातर तम्मिम्भागवत विश्वामिने बहुमयर । 'अमेव नाभिकानि सोनु त सुटलोनिमि । रामम्यास न पश्यामि मुनेइ थुद्धयोम्यान ।। पचिपबहखाणि जातस्य मन बाशिव । यमेनोपारितवाय न राम नेतमहति ।। इलायुत्तानेवोपायरिलप । अमाओं निवारथिनुमशम्यो निथय धीरामपणम्पो यम्य सस्मिन्सति तदा दारयस्तफ्ल म सूर्यवदास हितेन हितमारिण । योगक्षेमा- नुसंधान परेणेसष । अटोऽम्य वचनमवदनमदीमरणीयमिति नाव । पुरोहितेन रसिष्ठनेत्र कायनाचप्रसरेणाभिहिलोऽनुगामितोऽभूत् ॥

  हत्यकारगैचाह-

पैंयासमाग्याय भवानमुष्मै फुर्यात्सपयाँ कुशिकात्मजाय ।
निर्यातुधाना वसुधा विधातु निर्यातु राम सन लक्ष्मणेन ॥ ३६॥

  पर्याक्षति । हे राजनिस याहार । भवान् पाप्त परिपूर्ण भाग्य ब्रह्मवर्चम-

प्राषिरूप मागधेय पम्प तल । एतेन टु गायनननन माधवम् गहालनो न लिमयसायमस्वामि सबसे । बर पूज्यामेही भान । अमुग्ने बुमित्मजाय मर्क श्रीरामप्रदानरूपा पूजा गर्यारोनु । भवन्छब्दयोग प्र.समपुरप एन न मायमपुरण दति भाग्य स्थितत्वान् । अनिमन्त्रणाम गाधीसमक्षप्रायनेए रिद । अन्न यमुधा शुब निर्गता यानुभाना यस्यारता निभानुभानामराभसाम् । 'थानुधान मुन्धननो नगरे मातरक्षसी' इत्लनर । एवं विधातु कर्तुं रणेन सह रानो निगा निर्गठन । प्राचारे शेर। श्रीरामस्य रामसमहारार्थ निर्गनु काल ग्राम इल्यं । इन्दवनानम् । नुप्रास ॥ पनिपाण्य' शो प र प्रकारेरी ही पाठ २'गपरिहाय ' इति पाठ, ४'पर्याप्तता ' इति पार