पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
चम्पूरामायणम्।


 भरत इति । तेषु विपु कुमारेषु । रेक्यम् राशोऽपन श्री करेगी। 'दम्फा पम् इत्यप । 'पेम्यागिनयुप्ररूपाना यादरिय' इति वशब्दयदे । पेयार तम्या विनयेन प्रश्नपेण विशिएनीरिसपत्या चा उन्नल । दिनयभूपण इलय । गरती नाम तनन । जात इतिष । नया रुक्ष्मण नामानव-या भरटायला हा नुमारी गानेनाया कृतोदया समुत्पन्ना ।।

पते ववृधिरे धीरा ब्रह्मक्षेमाय दीक्षिता ।
लोकानन्दमुन्दस्य चत्वार इय पाहब ॥ ३३॥

 पत इति । प्रहरीमार मणपरिपालन तुम् । 'नया विष प्रजापति' इलमर । दीक्षिता राजातीक्षा । सभा इलन । 'तदस्म मनात तारकादिष इनच्दतीतन् । दालदिराकृतिगण । चत्वार एते पूवाता नीरा दानपवायुदर द्वारा श्रीरामरमणभरताना लोकानन्दो लोगना भुवनानागानन्दार कार्यकारण योरमेवीपचारान् । स चासी मुकुन्न । कमनीयवान्मुकुन्द इति विग्रह । तस्य चरपरी नगद विशेषणनिशिहाचतुर्भुरा दव पधिरे ग गता । पूर्णपमाल्यर ॥

अब रामाविनाशनादरम्य पूर्यराभूत विश्वामित्रागमन तावदाह-
अथ कदाचिदपरिमेयमायाभयानकयुद्धसमुद्भतदैत्यालाघस्कन्द्र

कादिशीवृन्दारकानीकपरिवार्यमाणरथ पडिरयस्तपश्चर्याजाताना- माश्चर्याणामायतनं विशनुयाजिन भगवन्न पद्यमबन्धमिव दर्शित- सर्गमेद प्राकृतव्याकरणमिव प्रकटितवर्णज्यत्यास युधमिय सोमनुत कुशिकसुतमद्रासीत् ।  प्रथेति । प्रधानम्तर कदाचिनसिंश्चिद्दिी अपरिमेषा अपरिमित का माया शाम्वरीविद्यः । विचिन पटरतर इति यवन् । 'स्वान्नाश दाम्यरी विद्या न्य मर । हामियानकानि भवत्यति । 'पौर भीम भयानका दलमर । युद्धगम इतानि युक्ततानि च पनि देवतानि देवसेनान्तेषाम्बस्फन्दादाकाणाकालि- यान्दारनरदेवसन्यै परिलाभाणो गिरील परिपत्रमाणो रथो यह तथोक्त । देवानामपि दारण्य इलधं । अथवा परिपापमान सरक्ष्यमाणो रथो दस्य स तमोप्ता । दाशयत्तमस्मदीदनमिति मवा से परिरक्षितस्पन्दन इलथ । 'काविधीको अपह, 'अनीरिनी यत सेर चक अनीकमलियाम्' इति यःमर । पनिरपो दशरप । 'पछि दोऽपि दरामम् सनर । तपश्रर्या वाताना वरिष सदमा प्रमात्वरूपादनार्थ विरचितवनोपनासादितपानुष्ठानाजनितानानाश्चर्याणाम . तानामावन्नमारपदम् । पारणमेल । चयपत्र 'पदगदगर-' इलादिना यम्य पावितम्पर्ष । निदान राजा हरिश्चन्द्रपिता र याजनि राहवर्गगमनायमिति १' माय' इति पाठ २'लेकानन्दा त्रस्व दाति पाठ 'प्रतिमाश्यमान महारथ' पति पाठ ४ निश: निशा 'हारी पाठ' 'जहरीदनाक्षीच' इति काम