पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
बालकाण्डम् ।


 अपि चेति । अपि च । दिपेयर्थ । अयेति ॥ आमह प्रादुभागानन्तरम् । हरति भक्तान रितानीति हर्विष्णु । रमन्ते योगिनोऽवति राम । 'रमते योगिनोऽन ते मदानवे चिदात्मनि । इति रामपदेनाराो परब्रहाभिधीयते । दांत -शुते । 'वरदाधिकरणयोश्च दलभिकरणाथ छ। स इवमिधान वेन रागपाश स्पोल्नीचेगिये बाच गुरभीमनोज्ञा बुन्गुरभयन् । सुरभीरियलियर्थ । 'मुगधी च मनशे च भरभिवायलिन्' इति विध । 'तत्रणेी- इति पन्ना- ___ र शनादेश । वनमानसामग्ये वर्तमानाला । दनन्तरनेव महामबिना चाल्मीकिना औरानचरिनस निबनेन नायिप्यमाणामिति भाव । मारुण्यावरणा- हेतो । 'तरम्प करुणा पुगा इलमर । इम्णैव वाग्न्यमिति विग्रह । साथै प्यन । रपूणानन्य सरममा चत्राराम्यमानापियवान् । प्रकाशितवारिलायं । परमजर- पीकोऽय हार थौरानमेगपती रघुवरामनुजग्राहेल । ज्येष्ठ श्रीराम पोमयः- पारगति फलिता । रमहारनिया निवन्तीति भाव । 'अल भूपर- पोलिचितारणवाचकम् दलबर । एलादि रोक्नु भमानुएम वृत्तम् ।।  अध गरतादेऊनारत्रयोनार-

तमेनमन्वज्ञायन्त त्रयस्येताग्नितेसल ।
अंग्रजस्यानुकुषन्तस्तैनीकोत्तगुणे ॥३१॥

 तमिति । बॅटाभिवजरा आहवनीयगाईपचदशिननिय तमिम्नाय सेज इस तेनो मे ते तयोका । रोनाबिन इलन । 'दग' इति पाठेऽप्ययमेवाथ । उनमल्कार । 'अनमिन नेता' दलमर । तागलेनेवाभिशब्दप्रतीते पुनर- मिशन्द कारेन म नराम्रीरादिपपपदका तव्य । एन एनामितीयान- नीयादिश्चाणि इत माता । कम्-'T Fयमामानिराधेनेन धमगा। सहलागि पाणि तताती शब्द्यते ॥' झाले अवसरसमे रोपासनामि त्रिीय गोवात् । मिशिष्य लोगश्रयकाहिस्स' इति । पोटगरि गादपावसकर बार- स्थाने एवारे सनि तेनि परिद्धि । तमा न । बीमाया द्विभव । रोतर- दोन्ट । लेबसबाररित यावर । विद्याफिनयादिभि बिरामी आदिगिया । अनन्य दामन नमस्य । 'कर्तृवर्गणः ऋति-' इति क्मणि पत्री । अघवा सर घनामा घटी। भगतो नारायणस्पायरोतीतिपट । अनुन- चन्तोऽनवर्तनाना । तदा इसण । रात दाल्यान-तह वैद्यनुवाति तन्धी तनिषेपनि। तम्प वावरोलाति ब्दा सास्ववाचा 'ति । जय कुमारा ममनमा । तस्यामुष हाररामस्य पवादित्यर्थ 1 अनुरक्षने'ीि वनंतनानी- वा दिया। अजायन्त दाता ॥

भरतस्तेषु कैकेयास्तनयो बिनयोज्वल ।
अन्या लक्ष्मणशत्रुप्लो लुमित्राया तोदयौ ॥ ३२ ॥

१ 'तमैनन्' इति पाठ २ नमक वेस्नुवन्न ' इति पाठ ३ 'कपेमान' पति पाठ