पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
बालकाण्डम् ।


निशानुपाचिनम् । यजतेपन्द्रागाचीन मिनि । पाबन्धमिव निवदयाव्यगिप दशित गगभेद स्थापिन्टेदएप मृध्यार च येन तम् । पाहतम्यावरणमिव प्राटित प्रकाशितो वणन्मलासोपसरन्याय क्षत्रिय पारल्यागेन मामललार- स्पज्यलासच यग तम् । यक्षा आजन' इति सस्कृतपन्य 'आविउप्प' इति कर्ममि विम्पादेशे विडम्पन्तीति वणव्यसामामिलानिनी प्रकृतकाकरणरीति । 'मणा द्विदादी कान्दो स्तुही वर्ण तु वानरे दलार । बुभमिय सीम्पमिष सोनगन चन्द- गत सोम गाजिन शोम मुनोतीति मोमन् । पि । भगवन्त पूज्य बुशिश्मन विश्वामित्रनदाशीइदम् । दृशेडछ । 'परिनो वा दाने विद्वादशभावपळे शिचि बुद्धि । ' श' इति निपेवा सादेशाभित्र । सषसमीणमुपयाचपम योन्यनैरोकार सृष्टम् । विशवाननवभामुत्तरत्र वक्ष्यति ।।

   तदनु यथाविधिकृतसपर्यण मर्यादातीतमहिम्ना महितेन गाघेतर

हृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्यमभ्यर्थितोऽभूत् ।

   तदन्विति । तदतु दर्शनानन्तरम् । विधिमनतिजन्य चपावधि यथाशास्त्रम् ।

'अयम्-' दल्लादिनाब्याभागाग । तृता दशरन विरचिता नपका पाया दिकपा [ा बम्प तेन । 'पूना नाम्पा चिनि सार्पाचारणा सगा ' इल्लगर । मर्यादातीतगहिसपरिमेयमाहान महिन पूजितोन गातरहिययन गम्भारपेतः गानिनन्दनेन विवामिनेण सनपारनाणार्थ यावरणाधीनू । 'सनमान्दादने बहे' इलर । इत्य वदयमाणमारेण । 'इदनधा' इति भाप्रलय । अभ्यापितों याचितोऽभन् । दारय इति शेष । सानायकामाने च सपना कायरो भै'इन देशव । 'अघमर्षयत्तेरथादान या नावगे वयो' इति नाम ।।

   प्राधनाकारमाह-
   राजन्, भैवतस्तनपेन विनयामिरामेण रामेण शेरासनमिण

सौमिनिमारपरिजनेन क्रियमाणक्तुरमो रक्षोदुरितमुत्तीय कृतान भूयो भवितुममिलवामीति ।

    राजनिति। राजनिति चोधनम् । यतो रखनाहामा वमोऽम्मद

रजननपि परिष्दको विज्ञापांपतुनिस्पषगन्तब्यम् । भवतन्मयन पुनम्पेण । अब तर्गनेलय । दिनय प्रधनम्तेनाभिरामेन रमणीयेन । एतेन अाक्तकारिख सूप्यते । शरासन मिन गुजयब तेन । धनुर्मानरसेनेत्या । लोमिनिमात्र मन ट्रिक फरिनो सपना यम्प रोन । बन माशब्देन परिजननगरम्यवनदानास्पासलाय- शूरत्व मन्त्रठे। एभूतंग रानेण रक्ष सहनना श्रीरामपंगवर्णन विष्णुना नियमाणा विधीयमानः परदा बागपरिपारन यस्य तदेता सन । महमिति शा। रक्षारित सत्रामारीचाविगञ्जसम्पषिम्न तनाभ जा । अथवा चांदरचितपागदपण- १. प्रतिकून, "परिगद दनि पाठी र 'नहिंग्या गावर 'डी पाठ ३ 'अम्मर्षित अश्लिोभूर' पति पाठ 'तत्र कुनारेण रवि पाठ ५'पारसनगावनिने पति पार' ४ च. रा.