पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
चम्पूरामायणम्।


मानेच मशुपता ।।' इति वचनात् । वाचम्च उक्तवान् । लोकारकमेतदानुएभ उत्तम् । रमण तून् । इमगरजापि दान्यम् ॥  वाचमेव मिरणोते-  भवतामपराधविधायिनस्सस्स यातुधानस निधनमधुनच विधातु सम्यम् ।  भवतामिति। हे देवा दसध्याइसव्यम् । भवता युभारमपराभावैधाविन उसरीया अनुमान पूर्णसम्म चातुबाचस्स राक्षराम्य रवगम्य । 'बनुधन पुष्यन' इति राधमपर्यायमर । निधन विनाशमधुनेवेदानीय निगा वर्ल शस्त्र युरुमू ॥  तहाँगनीमेप कियतामिलाशय तोपपरिमार-  किंतु सरसिजासनशासनमष्यमोपीचलुवातले पुचीयत सुधाम मिनस्व दशरथस्य मनोरथमपि पूरपितुमास्तमानुपयेप सषहमेव त हनिप्यामीति ब्याहस्यान्तरधात् ।  किन सरसिजेति । किन सरसंचारानन्य नकाशासम सरासराव यत्व- शहाजरानमपि । 'शासन रानदत्तोर्चा रेतानाशात्रशास्त्रि' इति विश्व । अमोमोजुपन् । अपरम्पान्यधापरगना चिस्वादिति भार ! अमृताने नि । 'अन्य वा दल दीन । तवातले भृनडले । पुनानारून छत्तीति पुनायन् । 'मुप अमन क्यच' इति क्यच् । 'सुपो वात-' इत्यादिना मुद्धा 'कपचि च'इति दी । तन्म । पुत्राधिन इत्थ । मुद्राममित्रप इन्द्रमसम्म । पविनाशनापण्डित वैभवःभ्या रात्गृहर इत्यर्थं । "मिन्न हरि मिशेऽ' इति गैजयती । दशरथस्य राक्षी मनोरम वानिकत्तमपि पूरनितु सक्नुमातभावषवेपो गृहीतगागवकार रान् । अहमेव त राबा हनिम्यामि विनाशनिप्यामि । गद यस पस्यकम्पनिहंगने सामादिति भाव । इलेनरेग म्याहयोक्ता तरबान अश्श्योऽभूत् । स्याहार सफारी पितर इसमर ॥  तत सा परिपदनिमिषाणामुन्मिपितही एपीकेशादेशात्मशमित दुर्दशानि निर्दशाननानि चतुर्दशभुवनानि बुझा दुग्धसागरान्निरगात् ।  तत इति । ततोऽन्तर्धानानन्तर, सा पूनाक्ता । न निमिपत्तीचनिमिया । पत्रा- बच् । 'अनिमेषाणाम्' इति वा पाठे न विद्यते निमेषा पापाता येषा वेदाम् । परिपचनासक्त । हपामाणा वियपेन्द्रियाणामाशो रुपाकेश इन्द्रियावामी तस भग- ना आदेश दरसेग त इनिध्यामासःज्ञावकादेवोन्मिपिदरपो समुदासानदा गती चतुर्दशभुवनानि भूगदिचतुर्दशशराने निर्दशानन परावयनि । नेप्वपि सचार- 'विभाविदो यापभानस टस्' इति पा र ननिशान पार ३ 'रक्षा ' रति पाठ “तिपिपनयनाना' ही पाठ ५'६पानान्' शो पाः