पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
17
चालकाण्डम् ।


चारादिति भाव । अतएव पशमिता प्रसन्ना दुर्दगा रवाया गया तानि योचानि बुद्धा । राममनिगम भगवनोयनावियपनीवबाचाबाइयम्प्रेलर । दुग्पमागरा- क्षीरम्भाधे मराशान्दिरगन् निगरम ।  ततस्तानमरान्नाह स पितामह 1  तत:ति । दतौ निर्गमनानन्तर पिन.नही वा जानन गानेन्द्रावीन्याह, स्न जवे म । उवाचेलर्थ । सन् से' इति भूना रक। 'पानानादिन आहे) झुर' इति वायो र आरदिशश्च ॥  तदेव विमोति-  भयन्तस्तावदवतरिष्यतो लक्ष्मीसहायरस साहाय्यार्थमसर मनु- तिषु युवतिपु वानराच्छमल्लगोपुच्छनीलमुखोपभूत मचितपमाना प्रजा प्रजनयेयुरिति ।  भयन्त इति । हे देवा दसध्याहार । पन्नो गूय दाबादानीमारिपनो दारारपिर पेणोपम्पनी रक्ष्मीन्हायान बामहाविम्बारे सारा यार्थ हाबरम नुम् । "गुरजचन-'इजादिना प्यन । अर्थन र नि.समान सीरिडना च पाया । अप्सरस वय 1 खिया बहुवागरम संश' उमर । हमवतार तायाग पुनतिषु गायत्रयदादिलाए । 'यूमिनी तिप्रथम । बानरा मटा , भन्छभन भगा , मोशुन्छा गौरवाला, नौलखा दीपमुन्छाश्च नटनेदास्तहेच भुततरमिकाबारिणः । "मो वानर नीसा पनात अघ झटत्रे । जम्मान्ध भभाका' इति चामर । मथितामाका जगदिर यापापा । नायन्त दति प्रगा मदत । पुनिसर्भ । "मना म्यागनता जन' दलमर । 'उपएम च राशायाम् इति उघस्य । प्रन्यु रन्पादचारति । 'गधे अपम' इनि प्रायनपुरुष । भवनल-दम युग्मदम्भपातारचा वेन दोपवारिनि ।

   पुरैब फिल मम जुम्भारम्भे सभूतया भामवानिति ।
   पुरेति । किंग पुरा पूर्वगते । शुकदापितः । मन तृन्भारम्ने जुम्भपसमये ।

गम्भ स्वात्रिपु जृम्भगम्' इसमर । जाम्बालान भन्वाधिपति । सभूनान्दिल उत्पन्न रिल । मोऽचमिशनी उति । सहायतन करण्यदीनि भाव । इवेचमाह तेति पूर्वण संबध ॥ ततस्ते गीर्वाणयास्तवाकुबेन् ।

  तत इति । तनी ब्रह्मानिदेशवचनानन्तर दे पूवाचा मीर्वाा उन्नादिदेवम्तमा-

→ कुन् । अप्सर प्रतियु युवतिषु गुनादनप्राममारला ।

  अथ चतानाद्वैश्वानराग्नर प्राजापत्य सहेमपात्र कश्चिदुत्थाय

पुनीयते दशरथाय पायसममृतप्राय प्रायच्छन् । 'दागरगोपुच्छमारोपन', पादरम-गोगुच्चेशभूग' कांत पाठी २ 'पुरा' इजि प सभूत'शी पाठ ४ 'दकारकाय पुनी' इति युक्तने पाठ

3